2024-11-17

(चि॰)

कार्त्तिकः-08-17 ,वृषभः-रोहिणी🌛🌌 , वृश्चिकः-विशाखा-08-02🌞🌌 , ऊर्जः-08-26🌞🪐 , भानुः

  • Indian civil date: 1946-08-26, Islamic: 1446-05-15 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►21:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:20; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►20:17; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►10:25; गरजा►21:06; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (111.44° → 112.22°), शुक्रः (-41.11° → -41.28°), बुधः (-22.39° → -22.32°), गुरुः (156.21° → 157.33°), शनिः (-107.54° → -106.53°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-11:53🌞-17:35🌇
चन्द्रः ⬇07:24 ⬆19:08
शनिः ⬆13:23 ⬇01:09*
गुरुः ⬇07:56 ⬆19:09
मङ्गलः ⬇11:04 ⬆22:26
शुक्रः ⬆09:13 ⬇20:27
बुधः ⬆07:51 ⬇19:06
राहुः ⬆14:33 ⬇02:34*
केतुः ⬇14:33 ⬆02:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:37; साङ्गवः—09:03-10:28; मध्याह्नः—11:53-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:57; प्रातः-मु॰2—06:57-07:43; साङ्गवः-मु॰2—09:14-09:59; पूर्वाह्णः-मु॰2—11:31-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:21; मध्यरात्रिः—22:38-01:09

  • राहुकालः—16:10-17:35; यमघण्टः—11:53-13:19; गुलिककालः—14:44-16:10

  • शूलम्—प्रतीची (►10:45); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अशून्यशयन-व्रतम्, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, चातुर्मास्य-द्वितीया, द्विपुष्कर-योगः, मुडवऩ् मुऴुक्कु

अनध्यायः

On the kr̥ṣṇa-pakṣa-dvitīyā days in the months of āṣāḍha, kārtika and phālguna, one must not perform adhyayana.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन।
चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्॥
आषाढकार्तिकफाल्गुनकृष्णद्वितीयाश्चातुर्मास्यद्वितीयाः॥
गौतमोऽपि—
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Details

  • References
    • Smriti Muktaphalam SVR p. 163
  • Edit config file
  • Tags: Anadhyayana Days

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

चातुर्मास्य-द्वितीया

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Shraaddha dinam. Three dvitīyā tithis, in āṣāḍha, kārttika and phālguna are known as chāturmāsya-dvitīyā. These are anadhyayana days.

कार्तिककृष्णद्वितीया चातुर्मास्यद्वितीया। अस्या निर्णयस्तु आषाढकृष्ण-
द्वितीयाप्रकरणे विशेषेणोक्तः। एषा अपराह्णव्यापिनी ग्राह्या। श्राद्धदिनत्वात्।
शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः॥ इति।
चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्॥
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Details

द्विपुष्कर-योगः

  • 17:20→21:06

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

मुडवऩ् मुऴुक्कु

Nadha Sharma (muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details