2024-11-19

(चि॰)

कार्त्तिकः-08-19 ,मिथुनम्-आर्द्रा🌛🌌 , वृश्चिकः-विशाखा-08-04🌞🌌 , ऊर्जः-08-28🌞🪐 , मङ्गलः

  • Indian civil date: 1946-08-28, Islamic: 1446-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►17:28; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:53; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►14:23; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►14:51; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►17:28; कौलवम्►29:02!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-105.53° → -104.53°), गुरुः (158.46° → 159.59°), शुक्रः (-41.46° → -41.64°), मङ्गलः (113.01° → 113.81°), बुधः (-22.18° → -21.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-11:54🌞-17:35🌇
चन्द्रः ⬇09:24 ⬆21:07
शनिः ⬆13:16 ⬇01:01*
गुरुः ⬇07:47 ⬆19:00
मङ्गलः ⬇10:58 ⬆22:20
शुक्रः ⬆09:15 ⬇20:30
बुधः ⬆07:51 ⬇19:05
राहुः ⬆14:25 ⬇02:26*
केतुः ⬇14:25 ⬆02:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:38; साङ्गवः—09:03-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:58; प्रातः-मु॰2—06:58-07:44; साङ्गवः-मु॰2—09:15-10:00; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:22; मध्यरात्रिः—22:38-01:10

  • राहुकालः—14:44-16:10; यमघण्टः—09:03-10:29; गुलिककालः—11:54-13:19

  • शूलम्—उदीची (►10:46); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारकी-चतुर्थी, फोण्ड-दुर्ग-रक्षणम् #३४१

अङ्गारकी-चतुर्थी

When chaturthī tithi occurs on a Tuesday, it is known as aṅgārakī and is as sacred as a solar eclipse. Particularly special day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक्।
साङ्गारका वा विप्रेन्द्र सा विशेषफलप्रदा॥

Details

फोण्ड-दुर्ग-रक्षणम् #३४१

Event occured on 1683-11-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maratha reinforcements, which included Sambhaji himself, arrived from Rajapur to rescue the fort with 800 cavalry and 2,000 infantry.

Portuguese viceroy thought that Sambhaji will attack him from the rear and cut his line of communication with Goa. On 10 November, the viceroy called for a general retreat towards the Durbhat port. The Marathas routed the retreating Portuguese by attacking them from a hill near creek. The viceroy was wounded during this skirmish. On 12 November most of the Portuguese army reached Goa.

Context: During the marATha-portuguese war under sambaji, the Portuguese viceroy marched towards the Fortress of Ponda, with 3,700 soldiers. They crossed the river and reached the villages west of Ponda on 7th November. Veteran Maratha general Yesaji Kank and his son Krishnaji were stationed at Ponda with a force of 600 soldiers. The Marathas resisted the initial Portuguese infantry charges. In one of these skirmishes Krishnaji Kank was wounded heavily, he died a few days later. However The Portuguese heavy bombardment managed to break through the walls of the fort, severely damaging it.

Details