2024-11-27

(चि॰)

कार्त्तिकः-08-27 ,कन्या-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-06🌞🪐 , बुधः

  • Indian civil date: 1946-09-06, Islamic: 1446-05-25 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►15:08; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवम्►17:08; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.34° → -16.09°), शनिः (-97.55° → -96.56°), मङ्गलः (119.73° → 120.62°), गुरुः (167.55° → 168.69°), शुक्रः (-42.82° → -42.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-11:56🌞-17:35🌇
चन्द्रः ⬇14:57 ⬆03:37*
शनिः ⬆12:45 ⬇00:30*
गुरुः ⬇07:12 ⬆18:24
मङ्गलः ⬇10:32 ⬆21:54
शुक्रः ⬆09:23 ⬇20:40
बुधः ⬆07:33 ⬇18:45
राहुः ⬆13:52 ⬇01:53*
केतुः ⬇13:52 ⬆01:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:06-10:31; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:35-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:47; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:33-12:19; अपराह्णः-मु॰2—13:49-14:34; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:26; मध्यरात्रिः—22:40-01:12

  • राहुकालः—11:56-13:21; यमघण्टः—07:42-09:06; गुलिककालः—10:31-11:56

  • शूलम्—उदीची (►12:19); परिहारः–क्षीरम्

उत्सवाः

  • गोवायां बन्धीनाम् प्रेतीकरणम् #२९३, वैष्णव-उत्पन्ना-एकादशी, व्यञ्जुली-महाद्वादशी, हरिवासरः

गोवायां बन्धीनाम् प्रेतीकरणम् #२९३

Event occured on 1731-11-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day (1731, Nov 16 Julian), the Portuguese King gave the final order that, ‘I permit you to Baptise the (captive) women and children. Go ahead.’ chimAjI appa would soon put an end to this.

Background

1731, Mar 20: Portuguese Viceroy informed the King of Portugal: ‘During our war with Marathas, we captured many women & children & we’re going to Baptise them.’

1715: An order was passed:- ‘Hindus shall be compelled to listen Christian doctrine.’ This law led to mass exodus of Hindus from the city of Goa.

Details

हरिवासरः

  • →10:28

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

वैष्णव-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details