2024-11-28

(चि॰)

कार्त्तिकः-08-27 ,तुला-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-07🌞🪐 , गुरुः

  • Indian civil date: 1946-09-07, Islamic: 1446-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►06:24; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:33; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सौभाग्यः►15:56; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलम्►06:24; गरजा►19:35; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.98° → -43.14°), मङ्गलः (120.62° → 121.53°), शनिः (-96.56° → -95.56°), बुधः (-16.09° → -14.65°), गुरुः (168.69° → 169.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-11:56🌞-17:36🌇
चन्द्रः ⬇15:35 ⬆04:25*
शनिः ⬆12:41 ⬇00:26*
गुरुः ⬇07:07 ⬆18:20
मङ्गलः ⬇10:28 ⬆21:50
शुक्रः ⬆09:24 ⬇20:41
बुधः ⬆07:28 ⬇18:40
राहुः ⬆13:48 ⬇01:49*
केतुः ⬇13:48 ⬆01:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:07-10:32; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:34-12:19; अपराह्णः-मु॰2—13:49-14:35; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:40-01:13

  • राहुकालः—13:21-14:46; यमघण्टः—06:17-07:42; गुलिककालः—09:07-10:32

  • शूलम्—दक्षिणा (►13:49); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, प्रदोष-व्रतम्

अनध्यायः

  • 17:36→06:18

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

प्रदोष-व्रतम्

  • 17:36→19:11

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details