2024-11-30

(चि॰)

कार्त्तिकः-08-29 ,वृश्चिकः-विशाखा🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-09🌞🪐 , शनिः

  • Indian civil date: 1946-09-09, Islamic: 1446-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►10:30; अमावास्या►
  • 🌌🌛नक्षत्रम् — विशाखा►12:32; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — अतिगण्डः►16:39; सुकर्म►
  • २|🌛-🌞|करणम् — शकुनिः►10:30; चतुष्पात्►23:14; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.03° → -11.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (170.98° → 172.13°), मङ्गलः (122.45° → 123.38°), शुक्रः (-43.29° → -43.45°), शनिः (-94.58° → -93.59°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-11:57🌞-17:36🌇
चन्द्रः ⬇17:00 ⬆06:07*
शनिः ⬆12:33 ⬇00:19*
गुरुः ⬇06:58 ⬆18:11
मङ्गलः ⬇10:21 ⬆21:43
शुक्रः ⬆09:26 ⬇20:44
बुधः ⬆07:16 ⬇18:27
राहुः ⬆13:40 ⬇01:40*
केतुः ⬇13:40 ⬆01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:43; साङ्गवः—09:08-10:32; मध्याह्नः—11:57-13:22; अपराह्णः—14:47-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:19-10:04; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:50-14:35; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:41-01:14

  • राहुकालः—09:08-10:32; यमघण्टः—13:22-14:47; गुलिककालः—06:18-07:43

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • अनध्यायः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, पञ्च-पर्व-पूजा (अमावास्या), लाट-मन्दिर-पुनर्-नाशः #३५९, सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–अनूराधा)

अनध्यायः

  • 17:36→06:19

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

लाट-मन्दिर-पुनर्-नाशः #३५९

Event occured on 1665-11-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb ordered redestruction of temples being reconstructed in Gujarat.

As it has come to His Majesty’s knowledge that some inhabitants of the mahals appertaining to the province of Gujarat have again built the temples which had been demolished by imperial order before his accession…therefore, His Majesty orders that the formerly demolished and recently restored temples should be pulled down.

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–अनूराधा)

amāvāsyā of kārttika month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

॥गङ्गाकर्षण-स्तोत्रम्॥
श्रीविष्णुपादसम्भूते शम्भुमूर्ध्नि निवासके।
द्विजानां प्रत्ययार्थं च कूपादस्मात्समुद्भव॥१॥
स्मरणात्पापशमने पीते सुज्ञानदायिनि।
शम्भुमूर्ध्नि सदा भासे कूपादस्मात्समुद्भव॥२॥
जगतामघनाशाय भुवनत्रयवाहिनि।
जाह्नवीति च विख्याते कूपादस्मात्समुद्भव॥३॥
भगीरथप्रयत्नेन सम्भवे भुवने ततः।
भागीरथीति विख्याते कूपादस्मात्समुद्भव॥४॥
वन्दे वाराणसीवासां वन्दे पतितपावनीम्।
वन्दे त्रिपथगां गङ्गां वन्दे त्वां कूपसम्भवाम्॥५॥
तव कल्लोलपूरैश्च त्वं ग्रामं विश शोभने।
ब्राह्मणानां सुबोधाय मद्वाक्यं सफलं कुरु॥६॥
उपसंहर पूरं च कूपे तिष्ठ सुमङ्गले।
भूयान्मातस्तव ख्यातिः कूपस्थानोद्भवेति च॥७॥
सहस्रमुखसङ्कीर्णे शतशब्दविलम्बिनि।
मामुद्धरापदम्बोधेर्नास्ति मे गतिरन्यथा॥८॥
एतत्स्तवं च यज्जिह्वा पठतः शृणुते शुचिः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥९॥
एतद् ग्रामस्थकल्याणस्थैर्यार्थं जगदीश्वरि।
तवापि कूपतोयेऽस्मिन् स्थैर्यं भवतु कामदे॥१०॥
प्रतिदर्श च तोयेऽस्मिन् विशेषाद् वृश्चिके शुभे।
भक्त्या ये तु प्रकुर्वन्ति स्नानं तान्यावयानघे॥११॥
वाराणस्यां तु विश्वेशसन्निधौ तनुमार्जनम्।
कुर्वतां यत्फलं मातस्तदत्रापि प्रयच्छ नः॥१२॥
भगीरथमनोभीष्टसिद्धये भुवनाश्रिते।
ब्राह्मणानां मनःपूत्यै मम कूपे स्थिरा भव॥१३॥

॥गङ्गाष्टकम्॥
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तस्तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्नुश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरवेङ्कटेशार्यकृतं गङ्गाष्टकं सम्पूर्णम्॥

Details