2024-12-01

(चि॰)

कार्त्तिकः-08-30 ,वृश्चिकः-अनूराधा🌛🌌 , वृश्चिकः-अनूराधा-08-16🌞🌌 , सहः-09-10🌞🪐 , भानुः

  • Indian civil date: 1946-09-10, Islamic: 1446-05-29 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►11:51; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:21; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►16:28; धृतिः►
  • २|🌛-🌞|करणम् — नाग►11:51; किंस्तुघ्नः►24:21!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.23° → -9.26°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (172.13° → 173.28°), मङ्गलः (123.38° → 124.32°), शुक्रः (-43.45° → -43.60°), शनिः (-93.59° → -92.60°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — धनुः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-11:57🌞-17:36🌇
चन्द्रः ⬇17:48
शनिः ⬆12:29 ⬇00:15*
गुरुः ⬇06:54 ⬆18:07
मङ्गलः ⬇10:18 ⬆21:40
शुक्रः ⬆09:26 ⬇20:45
बुधः ⬆07:08 ⬇18:19
राहुः ⬆13:36 ⬇01:36*
केतुः ⬇13:36 ⬆01:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:43; साङ्गवः—09:08-10:33; मध्याह्नः—11:57-13:22; अपराह्णः—14:47-16:11; सायाह्नः—17:36-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:04; प्रातः-मु॰2—07:04-07:49; साङ्गवः-मु॰2—09:19-10:05; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:50-14:36; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:28; मध्यरात्रिः—22:41-01:14

  • राहुकालः—16:11-17:36; यमघण्टः—11:57-13:22; गुलिककालः—14:47-16:11

  • शूलम्—प्रतीची (►10:50); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, आग्रयण-होमः द्राविडेषु, काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६४०, कार्त्तिक-स्नानपूर्तिः, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, पार्वण-प्रायश्चित्तावकाशः दर्शे, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

अनध्यायः

Observed on Amāvāsyā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of amāvāsyā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details

काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६४०

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3486 (Kali era).

The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Māthura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्या-
सक्तं च जीवमपवार्य सधैर्यमुक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः
योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति
प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठमयं योगितिलकः
सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details