2024-12-06

(चि॰)

मार्गशीर्षः-09-05 ,मकरः-श्रवणः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-15🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-15, Islamic: 1446-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:16; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►10:38; व्याघातः►
  • २|🌛-🌞|करणम् — बालवम्►12:08; कौलवम्►23:39; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.14° → 2.25°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (177.88° → 179.04°), मङ्गलः (128.23° → 129.23°), शुक्रः (-44.19° → -44.34°), शनिः (-88.67° → -87.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:00🌞-17:37🌇
चन्द्रः ⬆10:27 ⬇22:22
शनिः ⬆12:10 ⬇23:56
गुरुः ⬇06:31 ⬆17:44
मङ्गलः ⬇09:59 ⬆21:21
शुक्रः ⬆09:30 ⬇20:51
बुधः ⬆06:22 ⬇17:33
राहुः ⬆13:15 ⬇01:16*
केतुः ⬇13:15 ⬆01:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:46; साङ्गवः—09:11-10:35; मध्याह्नः—12:00-13:24; अपराह्णः—14:48-16:13; सायाह्नः—17:37-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:52-14:37; सायाह्नः-मु॰2—16:07-16:52; सायाह्नः-मु॰3—16:52-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:43-01:16

  • राहुकालः—10:35-12:00; यमघण्टः—14:48-16:13; गुलिककालः—07:46-09:11

  • शूलम्—प्रतीची (►10:52); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५३, बाबर-राक्षसालय-नाशः #३२, श्रवण-व्रतम्, सुब्रह्मण्य-षष्ठी-व्रतम्

बाबर-राक्षसालय-नाशः #३२

Event occured on 1992-12-06 (gregorian).

Details

काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५३

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3773 (Kali era).

Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदं पदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं
पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी
पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details

सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details