2024-12-11

(चि॰)

मार्गशीर्षः-09-11 ,मीनः-रेवती🌛🌌 , वृश्चिकः-ज्येष्ठा-08-26🌞🌌 , सहः-09-20🌞🪐 , बुधः

  • Indian civil date: 1946-09-20, Islamic: 1446-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►25:09!; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►11:46; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वरीयान्►18:43; परिघः►
  • २|🌛-🌞|करणम् — वणिजा►14:28; भद्रा►25:09!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (10.97° → 12.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.88° → -45.01°), गुरुः (-176.35° → -175.20°), मङ्गलः (133.41° → 134.49°), शनिः (-83.79° → -82.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:02🌞-17:39🌇
चन्द्रः ⬆14:12 ⬇03:01*
शनिः ⬆11:51 ⬇23:37
गुरुः ⬆17:22 ⬇06:04*
मङ्गलः ⬇09:39 ⬆21:01
शुक्रः ⬆09:33 ⬇20:56
बुधः ⬇16:50 ⬆05:29*
राहुः ⬆12:55 ⬇00:55*
केतुः ⬇12:55 ⬆00:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:13-10:37; मध्याह्नः—12:02-13:26; अपराह्णः—14:50-16:15; सायाह्नः—17:39-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:39-12:24; अपराह्णः-मु॰2—13:54-14:39; सायाह्नः-मु॰2—16:09-16:54; सायाह्नः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:45-01:19

  • राहुकालः—12:02-13:26; यमघण्टः—07:49-09:13; गुलिककालः—10:37-12:02

  • शूलम्—उदीची (►12:24); परिहारः–क्षीरम्

उत्सवाः

  • कैशिक-एकादशी, गीता-जयन्ती, गुरुवायुपुर-एकादशी, सर्व-मोक्षदा-एकादशी

गीता-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is known as guruvāyupura-ēkādaśī.

Details

कैशिक-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is also celebrated as kaiśika-ēkādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of nampāḍuvān’s nāmasaṅkīrtanam, respectively!

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

सर्व-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī. During the bright half of Mārgaśīrṣa, the Mokṣadā Ekādaśī vratam is observed, and it is recommended that its religious merits be dedicated to deceased ancestors for their salvation, as stated by Brahmā. King Vaikhānasa, after hearing a sage’s advice, returned home and observed this vow during Mārgaśīrṣa. Just as he dedicated its merits to his father, a shower of flowers fell from the sky, leading to a miracle — celestial event where flowers showered from the sky, and Vaikhānasa’s father and ancestors attained salvation! From the heavens, the father blessed his son and ascended to the divine realm. Observing the Mokṣadā Ekādaśī vratam eradicates sins and grants salvation after death. This Ekādaśī is deemed unparalleled in its ability to offer salvation. The extent of its religious merit is immeasurable, likened to a wish-fulfilling gem. Simply reading or hearing of this vratam bestows religious merit comparable to that of a Vājapeya sacrifice.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे
मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः।
सर्वैश्चेतद् व्रतं कार्यं पित्रे पुण्यं प्रदीयताम्॥३९॥
तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति।
सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा॥४०॥
मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः।
मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै॥४१॥
मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः।
अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः॥४२॥
दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि।
वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत्॥४३॥
राजानं चान्तरिक्षे स गिरं पुण्यामुवाच ह।
स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः॥४४॥
एवं यः कुरुते राजन् मोक्षामेकादशीं शुभाम्।
तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात्॥४५॥
नातः परतरा काचिन्मोक्षदैकादशी भवेत्।
पुण्यसङ्ख्यां न जानामि राजन् मे प्रियकृद् व्रतम्॥४६॥
चिन्तामणिसमा ह्येषा नृणां मोक्षप्रदायिनी।
पठनाच्छ्रवणादस्या वाजपेयफलं लभेत्॥४७॥
—इति श्रीपाद्मे महापुराण उत्तरखण्ड उमापतिनारदसंवादे मार्गशीर्ष-शुक्ल-मोक्षदा एकादशी नामैकचत्वारिंशोऽध्यायः

Details