2024-12-12

(चि॰)

मार्गशीर्षः-09-12 ,मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-21🌞🪐 , गुरुः

  • Indian civil date: 1946-09-21, Islamic: 1446-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:26; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►09:50; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — परिघः►15:19; शिवः►
  • २|🌛-🌞|करणम् — बवम्►11:49; बालवम्►22:26; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.78° → 14.40°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-175.20° → -174.05°), शुक्रः (-45.01° → -45.14°), मङ्गलः (134.49° → 135.58°), शनिः (-82.82° → -81.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:02🌞-17:40🌇
चन्द्रः ⬆15:01 ⬇04:01*
शनिः ⬆11:47 ⬇23:33
गुरुः ⬆17:17 ⬇05:59*
मङ्गलः ⬇09:35 ⬆20:56
शुक्रः ⬆09:33 ⬇20:57
बुधः ⬇16:43 ⬆05:22*
राहुः ⬆12:51 ⬇00:51*
केतुः ⬇12:51 ⬆00:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:49; साङ्गवः—09:14-10:38; मध्याह्नः—12:02-13:27; अपराह्णः—14:51-16:15; सायाह्नः—17:40-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्नः-मु॰2—16:10-16:55; सायाह्नः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:19

  • राहुकालः—13:27-14:51; यमघण्टः—06:25-07:49; गुलिककालः—09:14-10:38

  • शूलम्—दक्षिणा (►13:55); परिहारः–तैलम्

उत्सवाः

  • कैशिक-द्वादशी, हरिवासरः, ज़ोरावरसिंह-मृत्युः #१८३

हरिवासरः

  • →06:29

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details

ज़ोरावरसिंह-मृत्युः #१८३

Event occured on 1841-12-12 (gregorian).

On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

He had captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details