2024-12-13

(चि॰)

मार्गशीर्षः-09-13 ,मेषः-अपभरणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-28🌞🌌 , सहः-09-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-09-22, Islamic: 1446-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►19:40; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►07:48; कृत्तिका►29:45!; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►11:50; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►09:03; तैतिलम्►19:40; गरजा►30:18!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.14° → -45.26°), मङ्गलः (135.58° → 136.69°), बुधः (14.40° → 15.83°), शनिः (-81.85° → -80.88°), गुरुः (-174.05° → -172.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:03🌞-17:40🌇
चन्द्रः ⬆15:53 ⬇05:03*
शनिः ⬆11:43 ⬇23:29
गुरुः ⬆17:13 ⬇05:55*
मङ्गलः ⬇09:30 ⬆20:52
शुक्रः ⬆09:34 ⬇20:58
बुधः ⬇16:37 ⬆05:16*
राहुः ⬆12:47 ⬇00:47*
केतुः ⬇12:47 ⬆00:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:14-10:38; मध्याह्नः—12:03-13:27; अपराह्णः—14:51-16:16; सायाह्नः—17:40-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्नः-मु॰2—16:10-16:55; सायाह्नः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:20

  • राहुकालः—10:38-12:03; यमघण्टः—14:51-16:16; गुलिककालः—07:50-09:14

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कणम्पुल्ल नायऩ्मार् (४७) गुरुपूजै, कार्त्तिगै, कृत्तिका-व्रतम्, तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्, तिरुवण्णामलै-दीपम्, नारायणीयं-जयन्ती #४३९, भरणी-दीपम्, शुक्रवार-शुक्ल-प्रदोष-व्रतम्, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२३

अनध्यायः

  • 17:40→06:26

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भरणी-दीपम्

Observed on Apabharaṇī nakshatra of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/paraviddha).

Details

कार्त्तिगै

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

कणम्पुल्ल नायऩ्मार् (४७) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Kanampulla Nayanmar, a wealthy resident of Irukkuvelur, was renowned for his profound devotion to Lord Shiva. Committed to using his wealth solely for divine service, he devoted himself to lighting lamps in Shiva shrines and singing praises of the Lord. To demonstrate the depth of his devotion, Lord Shiva tested him by taking away his wealth. Undeterred, Kanampulla Nayanmar moved to Chidambaram and continued his services by selling his possessions to buy ghee for the lamps. Eventually, he exhausted all his resources and resorted to selling grass, specifically Kanampul, which earned him the name Kanampulla Nayanmar. One day, when he couldn’t sell any grass, he remained steadfast in his duty to light the temple lamp. With no other resources left, he ingeniously used the grass as a wick to keep the lamp burning. Realizing that the grass was insufficient, he moved his head closer to the lamp, using his own hair as a wick to keep the flame burning. This ultimate act of devotion moved Lord Shiva, who appeared before Kanampulla Nayanmar and bestowed his blessings upon him.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

नारायणीयं-जयन्ती #४३९

Observed on day 28 of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4687 (Kali era).

Celebration of completion of Narayaniyam (Kollam 762/1586 CE), in Guruvayur temple.

Details

२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२३

Event occured on 2001-12-13 (gregorian).

Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details

तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

तिरुवण्णामलै-दीपम्

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

शुक्रवार-शुक्ल-प्रदोष-व्रतम्

  • 17:40→19:16

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Friday, and is suitable for starting the vratam, for saubhāgyastrīsamr̥ddhyartham.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥
सौभाग्यस्त्रीसमृद्ध्यर्थं शुक्रवारेण संयुता॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details