2024-12-15

(चि॰)

मार्गशीर्षः-09-15 ,वृषभः-मृगशीर्षम्🌛🌌 , वृश्चिकः-ज्येष्ठा-08-30🌞🌌 , सहः-09-24🌞🪐 , भानुः

  • Indian civil date: 1946-09-24, Islamic: 1446-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:31; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►26:18!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►21:44; मूला►
    • राशि-मासः — कार्त्तिकः►21:44; मार्गशीर्षः►

  • 🌛+🌞योगः — शुभः►25:59!; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►14:31; बालवम्►25:26!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.08° → 18.16°), शुक्रः (-45.38° → -45.50°), गुरुः (-171.75° → -170.60°), मङ्गलः (137.81° → 138.94°), शनिः (-79.91° → -78.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:04🌞-17:41🌇
चन्द्रः ⬆17:49
शनिः ⬆11:36 ⬇23:22
गुरुः ⬆17:04 ⬇05:46*
मङ्गलः ⬇09:22 ⬆20:43
शुक्रः ⬆09:35 ⬇21:00
बुधः ⬇16:27 ⬆05:07*
राहुः ⬆12:39 ⬇00:38*
केतुः ⬇12:39 ⬆00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:51; साङ्गवः—09:15-10:39; मध्याह्नः—12:04-13:28; अपराह्णः—14:52-16:16; सायाह्नः—17:41-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:56-14:41; सायाह्नः-मु॰2—16:11-16:56; सायाह्नः-मु॰3—16:56-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:47-01:21

  • राहुकालः—16:16-17:41; यमघण्टः—12:04-13:28; गुलिककालः—14:52-16:16

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, अन्नपूर्णा-जयन्ती, आग्रयण-होमः द्राविडेषु, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५३, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, सर्प-बल्युत्सर्जनम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana during the day/night, as it precedes saṅkramaṇa tonight. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः

Dhanur-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/vehicle (e.g. bullock cart). For ṣaḍaśīti-puṇyakāla like dhanus-saṅkramaṇa, the 60 ghatikas succeeding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

धनुःप्रवेशे वस्त्राणां यानानां च महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे
षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५३

Observed on Kr̥ṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3373 (Kali era).

Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Īśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara (this temple is the present-day Kayarohaneshwarar Temple at Kanchipuram, https://maps.app.goo.gl/LPWcow5KcHyBLpei8). The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 15:20→17:41

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:04→17:41

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer final bali to serpents on to this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details