2024-12-17

(चि॰)

मार्गशीर्षः-09-17 ,मिथुनम्-पुनर्वसुः🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-26🌞🪐 , मङ्गलः

  • Indian civil date: 1946-09-26, Islamic: 1446-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:56; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►24:42!; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ब्राह्मः►21:07; माहेन्द्रः►
  • २|🌛-🌞|करणम् — गरजा►10:56; वणिजा►22:25; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-77.98° → -77.02°), मङ्गलः (140.09° → 141.26°), गुरुः (-169.45° → -168.30°), शुक्रः (-45.62° → -45.73°), बुधः (19.07° → 19.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:05🌞-17:42🌇
चन्द्रः ⬇08:04 ⬆19:48
शनिः ⬆11:28 ⬇23:15
गुरुः ⬆16:55 ⬇05:37*
मङ्गलः ⬇09:13 ⬆20:34
शुक्रः ⬆09:35 ⬇21:02
बुधः ⬇16:20 ⬆05:01*
राहुः ⬆12:30 ⬇00:30*
केतुः ⬇12:30 ⬆00:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:52; साङ्गवः—09:16-10:40; मध्याह्नः—12:05-13:29; अपराह्णः—14:53-16:17; सायाह्नः—17:42-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:57; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:57-14:42; सायाह्नः-मु॰2—16:12-16:57; सायाह्नः-मु॰3—16:57-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:48-01:22

  • राहुकालः—14:53-16:17; यमघण्टः—09:16-10:40; गुलिककालः—12:05-13:29

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • त्रिपुष्कर-योगः, परशुराम-जयन्ती, बुन्देल-गोविन्द-राव-वीरगतिः #२६४, रमण-महर्षि-जयन्ती #१४६

बुन्देल-गोविन्द-राव-वीरगतिः #२६४

Event occured on 1760-12-17 (gregorian).

On this day, govinda-pant bundele with 500 men, on a foraging mission in the antarvedI, was surprised by an Afghan force near Meerut and killed. He was always known to be the greatest ‘Fund raiser’ of the Maratha Empire.

Context

The marATha-s were trapped in pAnIpat, encircled by afghans and allies after they crossed the yamunA.

Aftermath

This was followed by the loss of a contingent of 2,000 Maratha soldiers who had left Delhi to deliver money and rations to Panipat.

Details

परशुराम-जयन्ती

Observed on Kr̥ṣṇa-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jayanti of Parashurama, who incarnated to destroy Dushta Kshatriyas.

मार्गशीर्षे द्वितीयायां कृष्णपक्षे तु भार्गवः।
दुष्टक्षत्रियविद्वेषी रामोऽभूत्तापसाग्रणीः।
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

रमण-महर्षि-जयन्ती #१४६

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4980 (Kali era).

Details

त्रिपुष्कर-योगः

  • 06:28→10:56

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations