2024-12-19

(चि॰)

मार्गशीर्षः-09-19 ,कर्कटः-आश्रेषा🌛🌌 , धनुः-मूला-09-04🌞🌌 , सहः-09-28🌞🪐 , गुरुः

  • Indian civil date: 1946-09-28, Islamic: 1446-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:03; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:57!; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वैधृतिः►18:30; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►10:03; कौलवम्►22:20; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-167.15° → -166.00°), शनिः (-76.05° → -75.09°), मङ्गलः (142.43° → 143.63°), बुधः (20.44° → 20.94°), शुक्रः (-45.84° → -45.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:06🌞-17:43🌇
चन्द्रः ⬇09:43 ⬆21:37
शनिः ⬆11:21 ⬇23:07
गुरुः ⬆16:46 ⬇05:28*
मङ्गलः ⬇09:04 ⬆20:25
शुक्रः ⬆09:36 ⬇21:04
बुधः ⬇16:15 ⬆04:57*
राहुः ⬆12:22 ⬇00:22*
केतुः ⬇12:22 ⬆00:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:17-10:41; मध्याह्नः—12:06-13:30; अपराह्णः—14:54-16:18; सायाह्नः—17:43-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:58; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:13-16:58; सायाह्नः-मु॰3—16:58-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:38; मध्यरात्रिः—22:49-01:23

  • राहुकालः—13:30-14:54; यमघण्टः—06:29-07:53; गुलिककालः—09:17-10:41

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • गोवा-मोक्षः #६३, राम-प्रसाद-हत्या #९७, वैधृति-श्राद्धम्

गोवा-मोक्षः #६३

Event occured on 1961-12-19 (gregorian).

Goa, much traumatized by missionaries (including the evil Jesuit Francis Xavier), inquisition and racist misrule, finally freed from Portuguese.

Details

राम-प्रसाद-हत्या #९७

Event occured on 1927-12-19 (gregorian).

On this day, the Arya-samAjist paNDit rAma-prasAd bismil, a fine revolutionary and urdu/ Hindi poet was murdered by British in retaliation for the Kakori heist; as was his protege Ashfaqullah Khan.

sarfaroshī kī tamannā ab hamāre dil meñ hai
dekhnā hai zor kitnā bāzū-e-qātil meñ hai

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays