2024-12-23

(चि॰)

मार्गशीर्षः-09-23 ,कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-08🌞🌌 , सहस्यः-10-03🌞🪐 , सोमः

  • Indian civil date: 1946-10-02, Islamic: 1446-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:08; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:06; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►19:50; शोभनः►
  • २|🌛-🌞|करणम् — कौलवम्►17:08; तैतिलम्►30:30!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-72.22° → -71.26°), शुक्रः (-46.24° → -46.33°), गुरुः (-162.57° → -161.43°), मङ्गलः (147.28° → 148.53°), बुधः (21.79° → 21.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:08🌞-17:45🌇
चन्द्रः ⬇12:18 ⬆00:45*
शनिः ⬆11:06 ⬇22:52
गुरुः ⬆16:28 ⬇05:10*
मङ्गलः ⬇08:45 ⬆20:06
शुक्रः ⬆09:36 ⬇21:07
बुधः ⬇16:11 ⬆04:55*
राहुः ⬆12:06 ⬇00:05*
केतुः ⬇12:06 ⬆00:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:56-16:20; सायाह्नः—17:45-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:40; मध्यरात्रिः—22:51-01:24

  • राहुकालः—07:55-09:19; यमघण्टः—10:43-12:08; गुलिककालः—13:32-14:56

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • अनध्यायः, अनध्यायः, इयऱ्पगै नायऩ्मार् (३) गुरुपूजै, काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२९२, मार्गशीर्ष-अष्टका-श्राद्धम्, शम्भु-विद्रोहः #३४६, श्रद्धानन्द-हत्या #९८

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

इयऱ्पगै नायऩ्मार् (३) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

The 3rd of the Nayanmars was Iyarpagai Nayanmar, a Vaishya and native of Kaveripoompattinam, renowned for his extraordinary charity, particularly towards devotees of Lord Shiva. He had vowed never to refuse a request from a Shiva Bhakta. His devotion caught the attention of Lord Shiva, who decided to test him. Disguised as a Brahmana, Lord Shiva visited Nayanmar’s home and, after being warmly welcomed, asked for Nayanmar’s wife as a gift. Nayanmar, without hesitation or doubt, agreed to this unusual request, showcasing his unwavering devotion and belief in serving devotees.

The Nayanmar’s wife, following her husband’s decision and considering him as her god and law, consented to go with the Brahmana. As they left the town, Nayanmar accompanied them, armed for their protection. When the Nayanmar’s in-laws learned of this event, they furiously confronted them, ready to fight to death rather than face the shame. Nayanmar, in his commitment to fulfill the Brahmana’s wish, fought and killed his wife’s relatives.

After reaching the temple of Tiruchaikadu, the Brahmana asked the Nayanmar to leave. As Nayanmar started to return home, he was called back by the Brahmana, only to find his wife alone and the Brahmana gone. At that moment, Lord Shiva and Mother Parvati appeared, praising the couple’s supreme devotion. They blessed the Nayanmar and his wife with a place in their divine abode. Nayanmar’s relatives (who earlier died at his hands) also attained the lotus feet of Lord Shiva. This story illustrates the depth of unquestioning devotion and its alignment with Dharma, as well as the divine grace bestowed upon true devotees.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२९२

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2834 (Kali era).

The saint Satyabodha, by name Phalinīśa (before initiation into sainthood), son of Tāṇḍavaśarma living on the banks of Āmrāvatī river, the noble preceptor, who authored commentatorial and Vārtika texts on Advaita Vedānta bore the responsibilities of preceptor. Then, Śrī Satyabodha, who lived for ninety six years in Kāñci in the Maṭha called Śāradā, making unrestrained the systems of haughty Kumārila, Buddhists, Jains, Prabhākara, Kaṇāda and Akṣapāda and having shattered the enemies by the text Padakaśata realised his Self on the eighth day of the dark fortnight in the year Nandana.

आम्रावतीतटजताण्डवशर्मसूनुः श्रीसत्यबोधनियमी फलिनीशनामा।
श्रीभाष्यवार्तिककृदादरसम्प्रपन्नसर्वज्ञसद्गुरुरवोढ धुरां गुरूणाम्॥१०॥
अब्दान् यस्तत्त्व(९६)सङ्ख्यान् अवसद् अधि मठे शारदानाम्नि काञ्च्यां
दृप्यत्तौतातितार्हज्जिनगुरुकणभुक्पश्यदङ्घ्र्यादितन्त्रम्।
निर्यन्त्रं निर्मिमाणः पदकशतहतारातिकौतस्कुतोक्तिः
साक्षाच्छ्रीसत्यबोधोऽकृत सहबहुलाष्टम्यहे नन्दने स्वम्॥११॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

शम्भु-विद्रोहः #३४६

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details

श्रद्धानन्द-हत्या #९८

Event occured on 1926-12-23 (gregorian).

Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details