2024-12-24

(चि॰)

मार्गशीर्षः-09-24 ,कन्या-हस्तः🌛🌌 , धनुः-मूला-09-09🌞🌌 , सहस्यः-10-04🌞🪐 , मङ्गलः

  • Indian civil date: 1946-10-03, Islamic: 1446-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►19:52; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:14; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शोभनः►20:49; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरजा►19:52; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-161.43° → -160.29°), शनिः (-71.26° → -70.31°), शुक्रः (-46.33° → -46.41°), मङ्गलः (148.53° → 149.79°), बुधः (21.91° → 21.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:08🌞-17:45🌇
चन्द्रः ⬇12:54 ⬆01:31*
शनिः ⬆11:02 ⬇22:49
गुरुः ⬆16:23 ⬇05:05*
मङ्गलः ⬇08:40 ⬆20:01
शुक्रः ⬆09:36 ⬇21:08
बुधः ⬇16:11 ⬆04:55*
राहुः ⬆12:02 ⬇00:01*
केतुः ⬇12:02 ⬆00:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:45-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:52-01:25

  • राहुकालः—14:57-16:21; यमघण्टः—09:20-10:44; गुलिककालः—12:08-13:32

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, मार्गशीर्ष-अन्वष्टका-श्राद्धम्, मुण्ड-प्रेतजन्मदिन-युद्धम् #१२५, श्री-शेषाद्रि-स्वामि-आराधना #९६, होल्कर-राजघट्ट-सन्धिः #२२०

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

होल्कर-राजघट्ट-सन्धिः #२२०

Event occured on 1804-12-24 (gregorian).

Shortly after bAjI rAv 2’s surrender to the British, and the British victory over shiNDe forces; yashvantrAv holkar separately (re)started his fight but settled for a treaty with the British.

He was initially successful, but was chased and defeated by General Lake - more by diplomacy than battle. The jAT rAjA raNajIt singh briefly helped, but defected when pressed. daulatrAv shiNDe joined briefly but was soon bought off. Other such as raNajIt singh of panjAb, hill chiefs, even the afhAn shAh etc.. all backed off and stayed away.

He would write two years later to vyankojI bhosle: " I paid a visit to Daulatrao and explained to him how important it was for all of us to join to avert foreign domination. Daulatrao failed me. It was cooperation and good will which had built the Maratha state. But now, we have all become self seekers. You also did not make your promise good. It is no use now talking of past things. When I found myself abandoned on all sides, I accepted the offer the British agents brought to me and concluded the war."

Details

मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

मुण्ड-प्रेतजन्मदिन-युद्धम् #१२५

Event occured on 1899-12-24 (gregorian).

On Christmas eve of 1899, acting on a carefully laid plan, Mundas, led by the anti-British and anti-Missionary apostate Birsa, attacked police stations and shot arrows into churches in many parts of the districts of Ranchi and Singhbhum. Savada Mission Hata, Muru Mission Hata, Borjo Mission hata were attacked.

Details

श्री-शेषाद्रि-स्वामि-आराधना #९६

Observed on Kr̥ṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details