2024-12-25

(चि॰)

मार्गशीर्षः-09-25 ,तुला-चित्रा🌛🌌 , धनुः-मूला-09-10🌞🌌 , सहस्यः-10-05🌞🪐 , बुधः

  • Indian civil date: 1946-10-04, Islamic: 1446-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►22:29; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►15:19; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►21:42; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►09:13; भद्रा►22:29; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.79° → 151.06°), गुरुः (-160.29° → -159.15°), शनिः (-70.31° → -69.36°), शुक्रः (-46.41° → -46.50°), बुधः (21.96° → 21.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:09🌞-17:46🌇
चन्द्रः ⬇13:32 ⬆02:18*
शनिः ⬆10:59 ⬇22:45
गुरुः ⬆16:19 ⬇05:01*
मङ्गलः ⬇08:35 ⬆19:56
शुक्रः ⬆09:36 ⬇21:09
बुधः ⬇16:12 ⬆04:56*
राहुः ⬆11:57 ⬇23:57
केतुः ⬇11:57 ⬆23:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:52-01:25

  • राहुकालः—12:09-13:33; यमघण्टः—07:56-09:20; गुलिककालः—10:44-12:09

  • शूलम्—उदीची (►12:31); परिहारः–क्षीरम्