2024-12-27

(चि॰)

मार्गशीर्षः-09-27 ,तुला-विशाखा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-07🌞🪐 , शुक्रः

  • Indian civil date: 1946-10-06, Islamic: 1446-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►26:27!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:26; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — धृतिः►22:33; शूलः►
  • २|🌛-🌞|करणम् — कौलवम्►13:40; तैतिलम्►26:27!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-68.41° → -67.46°), शुक्रः (-46.57° → -46.65°), मङ्गलः (152.35° → 153.65°), बुधः (21.88° → 21.76°), गुरुः (-158.01° → -156.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — कर्कटः►. शुक्र — मकरः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:10🌞-17:47🌇
चन्द्रः ⬇14:54 ⬆03:58*
शनिः ⬆10:51 ⬇22:38
गुरुः ⬆16:10 ⬇04:52*
मङ्गलः ⬇08:26 ⬆19:46
शुक्रः ⬆09:36 ⬇21:10
बुधः ⬇16:13 ⬆04:58*
राहुः ⬆11:49 ⬇23:48
केतुः ⬇11:49 ⬆23:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—10:45-12:10; यमघण्टः—14:58-16:22; गुलिककालः—07:57-09:21

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आराधना #३१, हरिवासरः

हरिवासरः

  • →07:13

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आराधना #३१

Observed on Kr̥ṣṇa-Dvādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5095 (Kali era).

महास्वामीति विख्यातस्त्वष्टषष्टो जगद्गुरुः।
हारीतेऽन्वय उद्भूत उत्कृष्टे नाम धामनि॥२५॥
पञ्चोने वर्षसाहस्रपञ्चके विगते कलौ।
जयवर्षे वृषे मासि मैत्रर्क्षे कृष्णपक्षके॥२६॥
प्रतिपत्तिथिमध्याह्ने स्वामिनाथेति कीर्तितः।
महालक्ष्मीसुब्रह्मण्यदम्पत्योस्तपसः फलम्॥२७॥
रुजाऽपहृतदेहत्वे पूर्वयोर्गुरुनाथयोः।
तदाज्ञया स सन्न्यस्तो वयस्यूनत्रयोदशे॥२८॥
चन्द्रशेखरेति पुण्यनाम बिभ्रत् स आश्रमी।
सर्वज्ञमूर्तिस्त्रिर्यात्रां भारतस्याचरत् पदा॥२९॥
प्रत्यक्षं दैवतं भूत्वा धर्मे चाकृष्य मार्दवात्।
लोकान् समनुजग्राह वर्षाणां शतकं शुभम्॥३०॥
काञ्च्यां विदेहकैवल्यं प्रापद्यत मुनीश्वरः।
श्रीमुखे मार्गकृष्णे स द्वादश्याम् अपराह्णके॥३१॥
—पुण्यश्लोकमञ्जरी

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals