2020

00 Intro

Computation parameters

  • 🌏क्षेत्रम् (सहकार-नगरम्, कल्याणपुरी)

Basic parameters

lunar_month_assigner_type = "MULTI_NEW_MOON_SIDEREAL_MONTH_ADHIKA"
ayanaamsha_id = "CHITRA_AT_180"
jsonClass = "ComputationSystem"

[graha_lopa_measures]
jsonClass = "GrahaLopaMeasures"

[graha_lopa_measures.graha_id_to_lopa_measure]
jupiter = 11
venus = 9
mercury = 13
mars = 17
saturn = 15

Event options

aparaahna_as_second_half = false
prefer_eight_fold_day_division = false
julian_handling = "converted to Gregorian"
jsonClass = "FestivalOptions"

2020-01

2020-01-01

पौषः-10-06,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-17🌌🌞◢◣सहस्यः-10-11🪐🌞बुधः

  • Indian civil date: 1941-10-11, Islamic: 1441-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►18:27; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►28:20*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — व्यतीपातः►21:45; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►18:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.60° → 5.04°), गुरुः (3.38° → 4.17°), शनैश्चरः (-11.34° → -10.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.41° → -34.62°), मङ्गलः (41.64° → 41.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रोदयः—11:01; चन्द्रास्तमयः—23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—12:22-13:47; यमघण्टः—08:09-09:34; गुलिककालः—10:58-12:22

  • शूलम्—उदीची दिक् (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • महाधनुर्व्यतीपात-श्राद्धम्, महाधनुर्व्यतीपात-स्नानम्, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha). Special snānam on account of mahādhanurvyatīpātam.

Details
महाधनुर्व्यतीपात-श्राद्धम्

2020-01-02

पौषः-10-07,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-18🌌🌞◢◣सहस्यः-10-12🪐🌞गुरुः

  • Indian civil date: 1941-10-12, Islamic: 1441-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:00; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — वरीयान्►22:35; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:44; वणिजः►21:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.04° → 4.47°), शनैश्चरः (-10.44° → -9.53°), गुरुः (4.17° → 4.96°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.99° → 42.34°), शुक्रः (-34.62° → -34.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:23🌞️-18:00🌇
  • 🌛चन्द्रोदयः—11:37; चन्द्रास्तमयः—00:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—13:47-15:12; यमघण्टः—06:45-08:10; गुलिककालः—09:34-10:59

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्

उत्सवाः

  • उन्दु-मदक्कळिऱ्ऱऩ्, औरङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४१
औरङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४१

Event occured on 1679-01-02 (gregorian). Julian date was converted to Gregorian in this reckoning. Aurangzeb orders the destruction of temples on the bank of Maharana’s lake, Udaipur. Siyah Akhbarat-i-Darbar-i-Mu’alla Julus 23, Zilqad 29 / 23rd December 1679.

Excerpts: “Yesterday, Yakka Taz Khan and mimar (architect or mason) Hira brought before the Emperor the tarah (plans or designs) of the temples built on the bank of Rana’s lake and submitted that at a distance of about five kos, there was another lake also. It was ordered by the Emperor that Hasan Ali Khan, Ruhullah Khan, Yakka Taz Khan, Ibadullah Khan and Tahavvara Khan should go and destroy the temples.” “On the 7th Muharram / 29th January 1680, Hasan Ali Khan brought to the Emperor twenty camel-loads of tents and other things captured from the Rana’s palace and reported that one hundred and seventy-two (172) other temples in the environs of Udaipur had been destroyed. The Khan received the title of Bahadur ‘Alamgirshahi’."

Context: After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders

Details
उन्दु-मदक्कळिऱ्ऱऩ्

Observed on day 18 of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer naivedyam of chitrānnam (tamarind rice) to Vishnu

Details

2020-01-03

पौषः-10-08,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-19🌌🌞◢◣सहस्यः-10-13🪐🌞शुक्रः

  • Indian civil date: 1941-10-13, Islamic: 1441-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:26; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►07:17; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — परिघः►23:20; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►10:15; बवः►23:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-9.53° → -8.63°), गुरुः (4.96° → 5.75°), बुधः (4.47° → 3.91°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.82° → -35.03°), मङ्गलः (42.34° → 42.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:23🌞️-18:01🌇
  • 🌛चन्द्रोदयः—12:14; चन्द्रास्तमयः—00:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:35-10:59; मध्याह्नः—12:23-13:48; अपराह्णः—15:12-16:37; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—10:59-12:23; यमघण्टः—15:12-16:37; गुलिककालः—08:10-09:35

  • शूलम्—प्रतीची दिक् (►11:16); परिहारः–गुडम्

उत्सवाः

  • भृगुरेवती-पुण्यकालः
भृगुरेवती-पुण्यकालः
  • 07:17→

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2020-01-04

पौषः-10-09,मीनः-रेवती🌛🌌◢◣धनुः-पूर्वाषाढा-09-20🌌🌞◢◣सहस्यः-10-14🪐🌞शनिः

  • Indian civil date: 1941-10-14, Islamic: 1441-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►25:32*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►10:03; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शिवः►23:49; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:33; कौलवः►25:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (3.91° → 3.33°), गुरुः (5.75° → 6.54°), शनैश्चरः (-8.63° → -7.73°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (42.68° → 43.03°), शुक्रः (-35.03° → -35.23°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—12:51; चन्द्रास्तमयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:40

  • राहुकालः—09:35-10:59; यमघण्टः—13:48-15:13; गुलिककालः—06:46-08:11

  • शूलम्—प्राची दिक् (►09:46); परिहारः–दधि

उत्सवाः

  • भोपाल-युद्धम् #२८३, वायिलार् नायऩार् (४९) गुरुपूजै
भोपाल-युद्धम् #२८३

Event occured on 1737-01-04 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjIrAv defeats a big mughal army under the Nizam. Marathas poisoned the water and the replenishment supplies of the besieged Mughal forces. Chimaji was sent with an army of 10,000 men to stop any reinforcements while Bajirao blockaded the city instead of directly attacking the Nizam. The Nizam was forced to sue for peace after he was denied reinforcements from Delhi.

Details
वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Revatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-01-05

पौषः-10-10,मेषः-अश्विनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-21🌌🌞◢◣सहस्यः-10-15🪐🌞भानुः

  • Indian civil date: 1941-10-15, Islamic: 1441-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:07*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:25; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सिद्धः►23:56; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:24; गरः►27:07*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.54° → 7.33°), बुधः (3.33° → 2.75°), शनैश्चरः (-7.73° → -6.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.03° → 43.37°), शुक्रः (-35.23° → -35.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—13:31; चन्द्रास्तमयः—02:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—16:38-18:02; यमघण्टः—12:24-13:49; गुलिककालः—15:13-16:38

  • शूलम्—प्रतीची दिक् (►11:17); परिहारः–गुडम्

2020-01-06

पौषः-10-11,मेषः-अपभरणी🌛🌌◢◣धनुः-पूर्वाषाढा-09-22🌌🌞◢◣सहस्यः-10-16🪐🌞सोमः

  • Indian civil date: 1941-10-16, Islamic: 1441-05-10 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►28:02*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:13; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — साध्यः►23:33; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►15:40; विष्टिः►28:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.33° → 8.12°), बुधः (2.75° → 2.16°), शनैश्चरः (-6.83° → -5.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.43° → -35.64°), मङ्गलः (43.37° → 43.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—14:14; चन्द्रास्तमयः—03:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:25-13:49; अपराह्णः—15:14-16:38; सायाह्नः—18:03-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:08-01:41

  • राहुकालः—08:11-09:36; यमघण्टः—11:00-12:25; गुलिककालः—13:49-15:14

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि

उत्सवाः

  • आनन्दपालो गर्जनमहामदेन जितः #१०१२, काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९६, कृत्तिका-व्रतम्, त्रैलङ्ग-स्वामि-जयन्ती, मन्वादिः-(चाक्षुषः-[६]), सर्व-पुत्रदा-एकादशी, सर्व-वैकुण्ठ-एकादशी
आनन्दपालो गर्जनमहामदेन जितः #१०१२

Event occured on 1008-01-06 (gregorian). Julian date was converted to Gregorian in this reckoning. Mahmud of ghazni met a large Hindu force under Prince Anandpal at the same site as two years earlier. Mahmud’s Muslims dispersed the Hindu war-elephants and inflicted a decisive defeat in battle at Waihand, near Peshawar. The Afghan’s subsequent invasions ravaged much of northern India.

Details
काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९६

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4625 (Kali era).
Heaps of merits embodied as the son of Purāri and Śrīmati of the town Aśmaśālapura on the banks of the sweet river Maṇimukta, Aruṇagiri governed the preceptorship of the Pīṭha surrounded by the four oceans as preceptor candracūḍa. Sri Kṛṣṇapremi’s edition Thus having imparted the teachings to me, the insignificant disciple and guiding me through various aspects pertaining to the Pīṭha, the preceptor who remained in the Pīṭha for sixteen years and attained siddhi in a moment, He merged in theSupreme Effulgence (of the nature) Saccitsukha devoid of calamities, on the eleventh day of the bright fortnight early morning of the month of Mīna of the year Svabhānu at Kañci. Polakam Rāmaśāstri edition Thus having imparted the teachings to me, the insignificant among disciples and guiding me through all aspects relating to the Pīṭha, the preceptor who stayed at the Maṭha for only six years at siddhi in a moment, He merged in the Eternal Bliss, the Supreme Effulgence, devoid of calamities at the dawn of eleventh day of bright fortnight of the Mārgaśīrṣa month in the year Āṅgīrasa at Kañci.

मधुरितमणिमुक्तामुग्धतीराश्मशालापुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥
इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥

—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
मन्वादिः-(चाक्षुषः-[६])

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
सर्व-पुत्रदा-एकादशी

The Shukla-paksha Ekadashi of pauṣa month is known as putradā-ekādaśī.

Details
सर्व-वैकुण्ठ-एकादशी

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ekādaśī.

Details
त्रैलङ्ग-स्वामि-जयन्ती

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Paramahamsa described Him as “walking Shiva of Varanasi”

Details

2020-01-07

पौषः-10-12,वृषभः-कृत्तिका🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-17🪐🌞मङ्गलः

  • Indian civil date: 1941-10-17, Islamic: 1441-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:14*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►22:38; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►16:14; बालवः►28:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.93° → -5.03°), बुधः (2.16° → 1.57°), गुरुः (8.12° → 8.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.72° → 44.06°), शुक्रः (-35.64° → -35.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—15:01; चन्द्रास्तमयः—04:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—15:14-16:39; यमघण्टः—09:36-11:01; गुलिककालः—12:25-13:50

  • शूलम्—उदीची दिक् (►11:18); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१, हरिवासरः
हरिवासरः
  • →10:09

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१

Event occured on 1659-01-07 (gregorian). Julian date was converted to Gregorian in this reckoning. Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details

2020-01-08

पौषः-10-13,वृषभः-रोहिणी🌛🌌◢◣धनुः-पूर्वाषाढा-09-24🌌🌞◢◣सहस्यः-10-18🪐🌞बुधः

  • Indian civil date: 1941-10-18, Islamic: 1441-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:44*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:49; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुक्लः►21:10; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►16:04; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.03° → -4.12°), गुरुः (8.91° → 9.70°), बुधः (1.57° → 0.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.84° → -36.04°), मङ्गलः (44.06° → 44.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:26🌞️-18:04🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—05:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:26-13:50; अपराह्णः—15:15-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—12:26-13:50; यमघण्टः—08:12-09:36; गुलिककालः—11:01-12:26

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • तैत्तिरीय-उत्सर्गो रोहिण्याम्, प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 18:04→18:55

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rohiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details

2020-01-09

पौषः-10-14,मिथुनम्-मृगशीर्षम्🌛🌌◢◣धनुः-पूर्वाषाढा-09-25🌌🌞◢◣सहस्यः-10-19🪐🌞गुरुः

  • Indian civil date: 1941-10-19, Islamic: 1441-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►26:34*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — ब्रह्म►19:10; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►15:14; वणिजः►26:34*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-4.12° → -3.22°), बुधः (0.97° → 0.36°), गुरुः (9.70° → 10.49°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.04° → -36.24°), मङ्गलः (44.41° → 44.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:04🌇
  • 🌛चन्द्रोदयः—16:49; चन्द्रास्तमयः—06:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:04-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—13:51-15:15; यमघण्टः—06:48-08:12; गुलिककालः—09:37-11:01

  • शूलम्—दक्षिणा दिक् (►14:19); परिहारः–तैलम्

उत्सवाः

  • अन्धकासुर-वधः, काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९१, प्रवासि-भारतीय-दिवसम् #१७, बाजीरावेण कान्होजि-रक्षणम् #३००
अन्धकासुर-वधः

Observed on Mṛgaśīrṣam nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
बाजीरावेण कान्होजि-रक्षणम् #३००

Event occured on 1720-01-09 (gregorian). bAjI-rAv rescues kAnhojI Angre and pressures the Portuguese and British into a treaty.

Context: English and the Portuguese joined forces and tried to down kAnhojI angre for a few years. Even Chhatrapati Shahu and Chhatrapati Sambhaji of Kolhapur vied to control him. Finally, kAnhojI was desperate. On 30 December 1720, Bajirao stationed 7,000 cavalry at Alibag for the protection of the town. On 1 January 1720 Bajirao informed the Portuguese that he was the Prime Minister of Chhatrapati Shahu and that in that capacity he was in Alibag to get Kanhoji Angria to acknowledge the paramountcy of the Chhatrapati to which Kanhoji had agreed. Knowing that he would be helpless before the Mahratta forces, the Viceroy agreed to enter into a treaty.

Details
काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९१

Observed on Śukla-Caturdaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3130 (Kali era).
Son of Śivayya of Śrīśaila, known as Manganna, held that position by his directions and became well-known as Kaivalya Yogi, ascended to the status of a Rājayogi and remaining (in that position) for eighty three years accomplished realisation in the evening of Makarasaṅkrānti of the year Sarvadhāri.

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥
—पुण्यश्लोकमञ्जरी

Details
प्रवासि-भारतीय-दिवसम् #१७

Event occured on 2003-01-09 (gregorian). The date was originally picked to coincide with MK Gandhi’s return from Africa in 1915.

Details

2020-01-10

पौषः-10-15,मिथुनम्-आर्द्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-26🌌🌞◢◣सहस्यः-10-20🪐🌞शुक्रः

  • Indian civil date: 1941-10-20, Islamic: 1441-05-14 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:51*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:46; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►16:42; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►13:46; बवः►24:51*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.36° → -0.26°), गुरुः (10.49° → 11.28°), शनैश्चरः (-3.22° → -2.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.75° → 45.09°), शुक्रः (-36.24° → -36.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रोदयः—17:48; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:16-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—11:02-12:26; यमघण्टः—15:16-16:40; गुलिककालः—08:13-09:37

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्

उत्सवाः

  • आर्द्रादर्शनम्, चडैय नायऩार् (६१) गुरुपूजै, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, देवी-पर्व-१०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शाकम्भरी-जयन्ती, शिण्डे-दत्ताजी-वीरगतिः #२६०, शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०३
आर्द्रादर्शनम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रम् सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥

Details
बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०५

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2616 (Kali era).
Adi Shankara founded Jyotir Mutt, Badarinath in Rakshasa year Totakacharya as first

Details
चडैय नायऩार् (६१) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवी-पर्व-१०

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शिण्डे-दत्ताजी-वीरगतिः #२६०

Event occured on 1760-01-10 (gregorian). 10 Jan 1760 will be remembered for the defence of Delhi by an outnumbered Maratha army from the Afghan armies of Ahmed Shah Abdali & Najib Khan Rohilla. Dattaji Scindia laid down his life at Burari ghat Delhi. (Earlier, Ahmad Shah Durrani on his fifth invasion was defeated by the Marathas in the Battle of Lahore (1759).)

The tale of how Dattaji, Jayaji Scindia, Malharrao Holkar came close to renovating Kashi temple but then failed is interesting. The trio sent a msg to Kashi Pandits in 1750 that they were coming to renovate the temple. However, the Pandits refused due to Muslim fear

Details
तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
शाकम्भरी-जयन्ती

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०३

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2618 (Kali era).
Adi Shankara founded Sharada Mutt, Shringeri in Pingala year Sureshwaracharya as first

Details

2020-01-11

पौषः-10-16,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-पूर्वाषाढा-09-27🌌🌞◢◣सहस्यः-10-21🪐🌞शनिः

  • Indian civil date: 1941-10-21, Islamic: 1441-05-15 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:41; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:28; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►19:12; उत्तराषाढा►

  • 🌛+🌞योगः — वैधृतिः►13:51; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवः►11:49; कौलवः►22:41; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-2.32° → -1.42°), बुधः (-0.26° → -0.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (11.28° → 12.07°), मङ्गलः (45.09° → 45.44°), शुक्रः (-36.43° → -36.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—07:02; चन्द्रोदयः—18:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:27-13:52; अपराह्णः—15:16-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:11-01:43

  • राहुकालः—09:37-11:02; यमघण्टः—13:52-15:16; गुलिककालः—06:48-08:13

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि

उत्सवाः

  • कूडारवल्ली, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, रमण-महर्षि-जयन्ती #१४१, वेलु-तम्ब्य्-उद्घोषणम् #२१४, वैधृति-श्राद्धम्, स्थालीपाकः
कूडारवल्ली

Observed on day 27 of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer naivedyam of guḍānnam to Vishnu, as mentioned in the Tiruppavai 27

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
रमण-महर्षि-जयन्ती #१४१

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4980 (Kali era).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details
वेलु-तम्ब्य्-उद्घोषणम् #२१४

Event occured on 1806-01-11 (gregorian). Kundara Proclamation by Velu Thambi Dalawa, the Prime Minister/Diwan (Dalava) to King Balarama Varma of Travancore. It was an open call to arms, exhorting the common people to rise up against the British and to overthrow them. There was a massive response to his rallying call.

The Dalawa had to commit suicide on exile later at Mannadi near Adoor.

Details

2020-01-12

पौषः-10-17,कर्कटः-पुष्यः🌛🌌◢◣धनुः-उत्तराषाढा-09-28🌌🌞◢◣सहस्यः-10-22🪐🌞भानुः

  • Indian civil date: 1941-10-22, Islamic: 1441-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:12; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►11:47; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — विष्कम्भः►10:42; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:28; गरः►20:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.88° → -1.51°), शनैश्चरः (-1.42° → -0.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (45.44° → 45.78°), शुक्रः (-36.63° → -36.83°), गुरुः (12.07° → 12.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—07:56; चन्द्रोदयः—19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:11-01:44

  • राहुकालः—16:41-18:06; यमघण्टः—12:27-13:52; गुलिककालः—15:17-16:41

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्

उत्सवाः

  • कऱवैगळ् पिऩ्चॆऩ्ऱु, काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३२, काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३७, रविपुष्ययोग-पुण्यकालः, वडग्रामयुद्धम् #२४१, वाञ्छिनाथो हतः #८६, शम्भुराजो गोवाया निर्याति #३३६, सूर्यसेनो हतः #८६
काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३२

Observed on Kṛṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3889 (Kali era).
Son of Bālacandrasuta named Sūryanārāyaṇa, Śrī Vidyāghanadeśika was the disciple of Śrī Cidānanda. The preceptor Śrī Vidyāghana, mastering the Śrīvidyā held the responsibilities of the preceptor despite the atrocities of Turuṣkas for thirty years. The staunch adherent of asceticism, He reached the highest state of Bliss on the second day of the black fortnight in the month of Puṣya in the year Prabhava. This preceptor Vidyāghana, searching a worthy disciple to adorn the seat of the Pīṭha, reached Cidambaram where He handed over the responsibilities of governing (the Maṭha) to Dhīraśaṅkarendra and attained siddhi there itself. His preceptorship was for thirty years.

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥
प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरुस्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां प्रापत् परम् उपरमं प्रौढनियमी॥७३॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३७

Observed on Kṛṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4884 (Kali era).
Preceptor Śrī Chandraśekharendra having remained in the Pīṭha for thirty-seven years attained Siddhi on Kṛṣṇadvitīya of Puṣya month in the year Subhakṛt. Śrī Maṭha moved to Kumbhaghona town during the period of this ācārya; his siddhi was also in Kumbhaghona. Śivāṣṭapadī, a lyrical work on the model of Gitagovinda of Śrī Jayadeva was composed only by this ācārya. His siddhi was during Śalivahana era 1705.

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥
अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥
श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥
श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥११॥
—पुण्यश्लोकमञ्जरी

Details
कऱवैगळ् पिऩ्चॆऩ्ऱु

Observed on day 28 of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer naivedyam of dadhyodanam to Vishnu, for Tiruppavai 28

Details
रविपुष्ययोग-पुण्यकालः
  • →11:47

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details
सूर्यसेनो हतः #८६

Event occured on 1934-01-12 (gregorian). Masterda Surya Sen (along with colleague Tarakeswar Dastidar) was killed by British (after severe torture) on this day. He led a group of revolutionaries on 18 April 1930 to raid the armoury of police and auxiliary forces from the Chittagong armoury - sadly that had failed.

While hiding, Netra Sen informed the British of his hiding place, and the police came and captured him in February 1933. Before Netra Sen could be rewarded by the British, a revolutionary came into his house and beheaded him with da (a long knife). As Netra Sen’s wife was a big supporter of Surya Sen, she never disclosed the name of the revolutionary who killed Netra Sen.

Details
शम्भुराजो गोवाया निर्याति #३३६

Event occured on 1684-01-12 (gregorian). Julian date was converted to Gregorian in this reckoning. When Sambhaji learnt of Muazzam’s arrival to Ramghat, he withdrew all his forces to Raigad on 2 January 1684.

Context: After having laying waste to the outer districts of Salcete and Bardez the Marathas and had started closing in to the Islands of Goa. The viceroy was concerned that if the things remain unchanged, Sambhaji would soon lay siege to the island of Goa. During this time, Muzzam was pillaging through the Maratha territory, as he made his approach towards Sambhaji.

Local corpse-cultists believe that the viceroy went to the body of St. Francis Xavier, in the Bom Jesus church in the City of Goa, and placed his scepter on the dead saint’s hand and prayed for his grace to avert the Maratha threat. This led to an annual Goan celebration by them.

Details
वाञ्छिनाथो हतः #८६

Event occured on 1934-01-12 (gregorian). On this day, vAnchinathan Iyer, inspired by Subramaniam Aiyar and armed by Va Ve Su Iyer accomplice of nIlakaNTha brahmachAri of bhAratamAta-sangha with a gun sent by sAvarkar’s accompalice Madam Cama of Paris Indian Society, shot dead a mlecCha collector Robert Ashe (who had successfully harrassed VO Chidambaram Pillai’s Swadeshi Steam Navigation Company) before killing himself (after pushing away his peon Khadar bAdshAh). His letter:

  • I dedicate my life as a small contribution to my motherland. I am alone responsible for this.
  • The mlechas of England having captured our country, tread over the sanathana dharma of the Hindus and destroy them. Every Indian is trying to drive out the English and get swarajyam and restore sanathana dharma. Our Raman, Sivaji, Krishnan, Guru Govindan, Arjuna ruled our land protecting all dharmas, but in this land, they are making arrangements to crown George V, a mlecha, and one who eats the flesh of cows.
  • Three thousand Madrasees have taken a vow to kill George V as soon as he lands in our country. In order to make others know our intention, I who am the least in the company, have done this deed this day. This is what everyone in Hindustan should consider it as his duty.
  • I will kill Ashe, whose arrival here is to celebrate the crowning of cow-eater King George V in this glorious land which was once ruled by great samrats. This I do to make them understand the fate of those who cherish the thought of enslaving this sacred land.
  • I, as the least of them, wish to warn George by killing Ashe.
  • Vande Mataram. Vande Mataram. Vande Mataram
  • sd/-, R. Vanchi Aiyar, Shencottah
Details
वडग्रामयुद्धम् #२४१

Event occured on 1779-01-12 (gregorian). British East India Company’s troops (3.9k, with 600 Europeans), together with raghunAth rAv’s troops (few more thousands), forced to retreat from their attack by marATha-s under nAnA faDnavIs, were cut off at Vadgaon and forced to surrender. Excellent tactics (including scorched earth policy) were employed.

Unfortunately, nAnA faDnavIs, let the surrendered soldiers go. British Governor-General in Bengal, Warren Hastings, rejected the treaty; and marATha-s were again in trouble after the death of nAna.

Details

2020-01-13

पौषः-10-18,कर्कटः-आश्रेषा🌛🌌◢◣धनुः-उत्तराषाढा-09-29🌌🌞◢◣सहस्यः-10-23🪐🌞सोमः

  • Indian civil date: 1941-10-23, Islamic: 1441-05-17 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►17:32; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:53; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — प्रीतिः►07:21; आयुष्मान्►27:55*; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►06:53; विष्टिः►17:32; बवः►28:11*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.51° → -2.15°), शनैश्चरः (-0.52° → 0.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.83° → -37.02°), मङ्गलः (45.78° → 46.12°), गुरुः (12.86° → 13.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—08:47; चन्द्रोदयः—20:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—08:13-09:38; यमघण्टः—11:03-12:28; गुलिककालः—13:52-15:17

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि

उत्सवाः

  • चिल्लन्वाला-युद्धम् #१७१, लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
चिल्लन्वाला-युद्धम् #१७१

Event occured on 1849-01-13 (gregorian). East India Company British troops clashed with rAjA sher-singh attari-valla in Chillianwala near river jhelum in panjAb.

Aftermath: The British were shocked and stopped. The loss of British prestige at Chillianwala was one of the factors which contributed to the Indian rebellion of 1857 some nine years later. Hindu poet Prakashanth Das wrote: “हाल ही में मैंने रंग-बिरंगे कपड़े पहने हजारों सैनिकों को क्षितिज में बिना म्यान के तलवारें लहराते हुए देखा। हनुमान का एक लाल झंडा उठा और झाँसी की सेना रो पड़ी और चिल्लाई “चिल्लनवाला याद करो।” This even influenced the Namdhari Revolt of 1871 and Ram Kuka many times talked about the Battle of Chillianwala.

It was said: ‘The Sikhs fought like devils, fierce and untamed… Such a mass of men I never set eyes on and a plucky as lions: they ran right on the bayonets and struck their assailants when they were transfixed.’ Major Amin said: ‘The Battle of Chillianwala fought on 13 January 1849 is, however, one odd exception and stands out as a battle in which the British failed to defeat their opponents despite having the advantages of weight of numbers (sic), ideal weather and terrain, superior logistics etc’. Gough was criticised for his handling of the battle, was relieved of command and superseded by General Charles James Napier.

Details
लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambodara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-01-14

पौषः-10-19,सिंहः-मघा🌛🌌◢◣धनुः-उत्तराषाढा-09-30🌌🌞◢◣सहस्यः-10-24🪐🌞मङ्गलः

  • Indian civil date: 1941-10-24, Islamic: 1441-05-18 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►14:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी►29:55*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सौभाग्यः►24:29*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►25:29*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (0.38° → 1.28°), बुधः (-2.15° → -2.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.02° → -37.22°), गुरुः (13.65° → 14.44°), मङ्गलः (46.12° → 46.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—09:35; चन्द्रोदयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:05-12:51; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—15:18-16:42; यमघण्टः—09:38-11:03; गुलिककालः—12:28-13:53

  • शूलम्—उदीची दिक् (►11:20); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी, गोलाकान्दैल-हत्या #५६, पानीयपथे पराजितिर् हिन्दुकानाम् #२५९, भोगि, मकर-सङ्क्रमण-पुण्यकालः
अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
भोगि
Details
गोलाकान्दैल-हत्या #५६

Event occured on 1964-01-14 (gregorian). Poush Parbon (Makar Sankranti), 20k Bengali Hindus had come to Golakandail to attend a Fair. Mill workers armed and roused by a mill GM Karim killed 5k to 6k Hindus on that day. This was part of the infamous 1964 East Pakistan anti-Hindu genocide. (Source -Report submitted to the Indian Commission of Jurists by its committee of enquiry)

Details
मकर-सङ्क्रमण-पुण्यकालः
  • 01:45→09:45
पानीयपथे पराजितिर् हिन्दुकानाम् #२५९

Event occured on 1761-01-14 (gregorian). Sad anniversary of 3rd battle of pAnIpat where ahmed shAh abdAli defeated the starving, outmaneouvred, civilian heavy Maratha forces under the 31 yr old sadAshivarAv bhAu with the bold 19 year old vishvAs rAv, with cataclysmic effects accross India (including the loss of star generals and rise of Hyder ali).

Details

2020-01-15

पौषः-10-20,सिंहः-उत्तरफल्गुनी🌛🌌◢◣मकरः-उत्तराषाढा-10-01🌌🌞◢◣सहस्यः-10-25🪐🌞बुधः

  • Indian civil date: 1941-10-25, Islamic: 1441-05-19 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►12:10; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:05*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शोभनः►21:09; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►12:10; गरः►22:54; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (1.28° → 2.18°), बुधः (-2.79° → -3.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.44° → 15.23°), शुक्रः (-37.22° → -37.41°), मङ्गलः (46.46° → 46.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:45

  • राहुकालः—12:28-13:53; यमघण्टः—08:14-09:39; गुलिककालः—11:04-12:28

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • त्यागराज-आराधना #१७३, बहुल-पञ्चमी, मकर-ज्योतिः, मकर-सङ्क्रान्तिः, मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै, शिवराजो माहुलीं जयति #३६२
बहुल-पञ्चमी

Observed on Kṛṣṇa-Pañcamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै
Details
मकर-ज्योतिः

Observed on day 1 of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Darshan of Makara Jyoti in Sabarimala Ayyappa Temple.

Details
मकर-सङ्क्रान्तिः

Observed on day 1 of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
शिवराजो माहुलीं जयति #३६२

Event occured on 1658-01-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details
त्यागराज-आराधना #१७३

Observed on Kṛṣṇa-Pañcamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4948 (Kali era).

कामक्रोधादिरहितं रामभक्तशिरोमणिम्।
त्यागराजगुरुं वन्दे सङ्गीताब्धिं कलानिधिम्॥

Details

2020-01-16

पौषः-10-21,कन्या-हस्तः🌛🌌◢◣मकरः-उत्तराषाढा-10-02🌌🌞◢◣सहस्यः-10-26🪐🌞गुरुः

  • Indian civil date: 1941-10-26, Islamic: 1441-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►09:41; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►26:28*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — अतिगण्डः►17:59; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:41; विष्टिः►20:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.18° → 3.08°), बुधः (-3.45° → -4.11°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (15.23° → 16.02°), मङ्गलः (46.80° → 47.14°), शुक्रः (-37.41° → -37.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—11:06; चन्द्रोदयः—23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—13:54-15:19; यमघण्टः—06:49-08:14; गुलिककालः—09:39-11:04

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • इन्द्र-पूजा/गो-पूजा, कऩुप्-पॊङ्गल्, पौष-अष्टका-पूर्वेद्युः, शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५७, श्री-शेषाद्रि-स्वामि-जयन्ती #१५१
इन्द्र-पूजा/गो-पूजा
Details
कऩुप्-पॊङ्गल्
Details
पौष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details
शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५७

Event occured on 1663-01-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Even as mogol forces were wasting time trying to capture siMhagaD, shivAjI rapidly advanced to sUrat and surprised everyone. The Governor hid in his castle and sent an emissary who tried to murder shivAjI with his dagger - his hand was cut off by an alert guard, spilling blood on shivAjI. Some marATha-s were upset and cried to kill the prisoners - but shivAjI stopped them in time (as related by English witnesses). After a good sack, the rAjA retreated on 9th. The Dutch Iversen remarked that it was as if shivAjI was fulfilling his dream of pulling Awrangzeb’s beard.

Details
श्री-शेषाद्रि-स्वामि-जयन्ती #१५१

Observed on Hastaḥ nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4970 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details

2020-01-17

पौषः-10-22,कन्या-चित्रा🌛🌌◢◣मकरः-उत्तराषाढा-10-03🌌🌞◢◣सहस्यः-10-27🪐🌞शुक्रः

  • Indian civil date: 1941-10-27, Islamic: 1441-05-21 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:28; कृष्ण-अष्टमी►29:33*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:10*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सुकर्म►15:02; धृतिः►
  • २|🌛-🌞|करणम् — बवः►07:28; बालवः►18:28; कौलवः►29:33*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.11° → -4.78°), शनैश्चरः (3.08° → 3.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.14° → 47.48°), शुक्रः (-37.61° → -37.80°), गुरुः (16.02° → 16.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—11:51; चन्द्रोदयः—00:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:08; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—11:04-12:29; यमघण्टः—15:19-16:44; गुलिककालः—08:14-09:39

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै, पञ्च-पर्व-पूजा (अष्टमी), पौष-अष्टका-श्राद्धम्, विवेकानन्द-जयन्ती #१५८
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पौष-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details
विवेकानन्द-जयन्ती #१५८

Observed on Kṛṣṇa-Saptamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4963 (Kali era).

Details

2020-01-18

पौषः-10-24,तुला-स्वाती🌛🌌◢◣मकरः-उत्तराषाढा-10-04🌌🌞◢◣सहस्यः-10-28🪐🌞शनिः

  • Indian civil date: 1941-10-28, Islamic: 1441-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:00*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:13*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — धृतिः►12:21; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►16:44; गरः►28:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.78° → -5.45°), शनैश्चरः (3.98° → 4.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (16.82° → 17.61°), मङ्गलः (47.48° → 47.82°), शुक्रः (-37.80° → -37.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—12:38; चन्द्रोदयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:54-15:19; गुलिककालः—06:49-08:14

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • पौष-अन्वष्टका-श्राद्धम्, भीष्म-जयन्ती
भीष्म-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पौष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

2020-01-19

पौषः-10-25,तुला-विशाखा🌛🌌◢◣मकरः-उत्तराषाढा-10-05🌌🌞◢◣सहस्यः-10-29🪐🌞भानुः

  • Indian civil date: 1941-10-29, Islamic: 1441-05-23 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:51*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:39; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शूलः►09:59; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►15:23; विष्टिः►26:51*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.45° → -6.14°), शनैश्चरः (4.88° → 5.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.82° → 48.16°), शुक्रः (-37.99° → -38.18°), गुरुः (17.61° → 18.40°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—13:26; चन्द्रोदयः—02:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—16:45-18:10; यमघण्टः—12:30-13:55; गुलिककालः—15:20-16:45

  • शूलम्—प्रतीची दिक् (►11:22); परिहारः–गुडम्

उत्सवाः

  • काश्मीर-पण्डित-निष्कासनम् #३०, तिरुनीलकण्ठ नायऩार् (१) गुरुपूजै, त्रैलोक्य-गौरी-व्रतम्
काश्मीर-पण्डित-निष्कासनम् #३०

Event occured on 1990-01-19 (gregorian). This day marks paNDit exodus day. Merits reflection by people of all religions.

Ethnic cleansing of Kashmir’s Hindus began. Didn’t stop until 300k–600k were made chased, killed and their properties looted or destroyed by their “peaceful” neighbours & even friends. Many Kashmiri Hindu women were kidnapped, gang-raped and murdered (eg. by beating, cutting at saw mill), throughout the time of exodus.

It was preceded by slaughter of 300 Hindu men and women, nearly all of them Kashmiri Pandits since the brutal murder of Pandit Tika Lal Taploo, newspaper messages (eg Aftab Jan 4) threatening all Hindus to leave, posters threatening kAshmIris to follow Islamic rules, coloring shops green.

At midnight (beginning of 19th), a blackout took place in the Kashmir Valley where electricity was cut except in mosques. Throughout the day, Jammu and Kashmir Liberation Front and Hizbul Mujahideen terrorists use public address systems at mosques to exhort people to defy curfew and take to the streets. Masked men, firing guns, march up and down, terrorizing cowering Pandits who, by then, have locked themselves in their homes. Three taped slogans are repeatedly played the whole night from mosques: ‘Kashmir mei agar rehna hai, Allah-O-Akbar kehna hai’ (If you want to stay in Kashmir, you have to say Allah-O-Akbar); ‘Yahan kya chalega, Nizam-e-Mustafa’ (What do we want here? Rule of Shariah); ‘Asi gachchi Pakistan, baTao roas te baTanev san’ (We want Pakistan along with Hindu women but without their men).

Details
तिरुनीलकण्ठ नायऩार् (१) गुरुपूजै

Observed on Viśākhā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
त्रैलोक्य-गौरी-व्रतम्

Observed on Kṛṣṇa-Daśamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-01-20

पौषः-10-26,वृश्चिकः-अनूराधा🌛🌌◢◣मकरः-उत्तराषाढा-10-06🌌🌞◢◣सहस्यः-10-30🪐🌞सोमः

  • Indian civil date: 1941-10-30, Islamic: 1441-05-24 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:06*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►23:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — गण्डः►07:54; वृद्धिः►30:09*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►14:25; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.78° → 6.68°), बुधः (-6.14° → -6.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.40° → 19.19°), शुक्रः (-38.18° → -38.36°), मङ्गलः (48.16° → 48.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—14:17; चन्द्रोदयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—08:15-09:40; यमघण्टः—11:05-12:30; गुलिककालः—13:55-15:20

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • विष्णुपदी-पुण्यकालः, सर्व-षट्तिला-एकादशी, सहस्य-मासः/हेमन्तऋतुः, हकीकतरायहत्या #२८७
हकीकतरायहत्या #२८७

Event occured on 1733-01-20 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day (date merits verification), hakIkat rAi (Haqiqat Rai Bakhmal Puri) was beheaded by the then punjAbI muslim government of Zakariya Khan. Quasi Abdul Haq, who was responsible for the Fatwa, was also beheaded later on by Sardar Dal Singh and Saradar Mana Singh and shown around the city of Batala.

Background: One day, some of his Muslim classmates ridiculed Hindu goddess Devi Ma. He ultimately responded by ridiculing Fatima, daughter of Prophet Muhammad. The Muslim boys complained to the maulvis. Haqiqat Rai was arrested and sent to Amir Beg, the administrator of Sialkot. Amir said Haqiqat Rai had committed a sin and he can be pardoned only if he accepts Islam as punishment for blasphemy. Haqiqat Rai refused conversion to Islam. Haqiqat Rai’s parents tried to change his mind, but failed. He was then sent to Zakaria Khan, the Governor of Lahore. But Haqiqat Rai did not agree to convert even under further torture. Then he was killed.

Before execution, Hakikat Rai Puri was allowed to take a sacred bath, perform a Gau Daan and listen Gita from a Pandit. He is depicted with a shikhA and a tilak.

The day of his execution used to be marked by a ‘mela’ (fair) on Vasant Panchami day in Lahore, around his ‘samadhi’ (Baway di marrhi), before India’s partition.

Details
सहस्य-मासः/हेमन्तऋतुः
  • →20:24
सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ekādaśī.

Details
विष्णुपदी-पुण्यकालः
  • 14:00→02:48

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-01-21

पौषः-10-27,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मकरः-उत्तराषाढा-10-07🌌🌞◢◣तपः-11-01🪐🌞मङ्गलः

  • Indian civil date: 1941-11-01, Islamic: 1441-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:45*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:41; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — ध्रुवः►28:43*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:52; तैतिलः►25:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.83° → -7.52°), शनैश्चरः (6.68° → 7.58°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.36° → -38.55°), मङ्गलः (48.50° → 48.84°), गुरुः (19.19° → 19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—04:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—15:21-16:46; यमघण्टः—09:40-11:05; गुलिककालः—12:30-13:55

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्

उत्सवाः

  • केल्वा-दुर्ग-जयः #२८१, सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७, हरिवासरः
हरिवासरः
  • →07:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
केल्वा-दुर्ग-जयः #२८१

Event occured on 1739-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning. Marathas again attacked Kelwa. The Maratha attack was greatly resisted by Portuguese garrison. Marathas burnt a gun-powder depot in the fort, which caused a huge blast, claiming many Portuguese lives.

Context: Marathas found Kelwa fort difficult to conquer initially. Initially Chimaji Appa gave the command of this mission to conquer Kelve to Vitthal Vishwanath & Awaji Kawade. But the Marathas had to retreat due to strong Portuguese counter-attack. After that to conquer Kelwa, Peshwa Bajirao changed the command to Ramchandra Hari Patwardhan. He also had to retreat. This infuriated many Maratha Sardars, & even Peshwa Bajirao. Bajirao ordered Ramchandra to take strict action against the wrongdoers & deserters!

Details
सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७

Observed on Kṛṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4994 (Kali era).

Details

2020-01-22

पौषः-10-28,धनुः-मूला🌛🌌◢◣मकरः-उत्तराषाढा-10-08🌌🌞◢◣तपः-11-02🪐🌞बुधः

  • Indian civil date: 1941-11-02, Islamic: 1441-05-26 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►25:49*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►24:18*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — व्याघातः►27:36*; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►13:44; वणिजः►25:49*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.52° → -8.22°), शनैश्चरः (7.58° → 8.48°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.84° → 49.18°), शुक्रः (-38.55° → -38.74°), गुरुः (19.99° → 20.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—05:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:12-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—12:31-13:56; यमघण्टः—08:15-09:40; गुलिककालः—11:05-12:31

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 18:12→19:02

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-01-23

पौषः-10-29,धनुः-पूर्वाषाढा🌛🌌◢◣मकरः-उत्तराषाढा-10-09🌌🌞◢◣तपः-11-03🪐🌞गुरुः

  • Indian civil date: 1941-11-03, Islamic: 1441-05-27 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►26:17*; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:18*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — हर्षणः►26:48*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►14:00; शकुनिः►26:17*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (8.48° → 9.38°), बुधः (-8.22° → -8.93°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.18° → 49.52°), गुरुः (20.78° → 21.58°), शुक्रः (-38.74° → -38.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—16:59; चन्द्रोदयः—06:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—13:56-15:21; यमघण्टः—06:50-08:15; गुलिककालः—09:40-11:06

  • शूलम्—दक्षिणा दिक् (►14:25); परिहारः–तैलम्

उत्सवाः

  • पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-01-24

पौषः-10-30,धनुः-उत्तराषाढा🌛🌌◢◣मकरः-उत्तराषाढा-10-10🌌🌞◢◣तपः-11-04🪐🌞शुक्रः

  • Indian civil date: 1941-11-04, Islamic: 1441-05-28 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►27:11*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:44*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►21:30; श्रवणः►

  • 🌛+🌞योगः — वज्रम्►26:20*; सिद्धिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►14:41; नाग►27:11*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (9.38° → 10.28°), बुधः (-8.93° → -9.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.92° → -39.10°), गुरुः (21.58° → 22.37°), मङ्गलः (49.52° → 49.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—17:53; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:13-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—11:06-12:31; यमघण्टः—15:22-16:47; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा, तै-वॆळ्ळिक्किऴमै, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, सर्व-मौनि (पौष/मकर) अमावास्या
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-मौनि (पौष/मकर) अमावास्या
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details
तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा

Observed on Amāvāsyā tithi of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-01-25

माघः-11-01,मकरः-श्रवणः🌛🌌◢◣मकरः-श्रवणः-10-11🌌🌞◢◣तपः-11-05🪐🌞शनिः

  • Indian civil date: 1941-11-05, Islamic: 1441-05-29 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►28:31*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►28:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — सिद्धिः►26:11*; व्यतीपातः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►15:48; बवः►28:31*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (10.28° → 11.18°), बुधः (-9.63° → -10.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (22.37° → 23.17°), मङ्गलः (49.85° → 50.19°), शुक्रः (-39.10° → -39.29°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रोदयः—06:57; चन्द्रास्तमयः—18:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—09:41-11:06; यमघण्टः—13:57-15:22; गुलिककालः—06:50-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • उम्बेरखिण्ड-युद्धम् #३५९, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, वनधाम-हत्या #२२, वनधाम-हत्या #२२, श्यामळानवरात्र-आरम्भः, श्रवण-व्रतम्, स्थालीपाकः
वनधाम-हत्या #२२

Event occured on 1998-01-25 (gregorian). In the first attack 22 unarmed Hindu villagers, mostly shepherds or their families, were lined up and gunned down by terrorists (allegedly belonging to Lashkar-e-Taiba [Army of the Pure]) in Thawa village in Kulhand area of Doda district. The victims included a 3-year-old girl.

The second attack in the neighbouring Lalon Galla village in Basantgarh area of Udhampur district, 35 Hindu shepherds were similarly slaughtered.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
वनधाम-हत्या #२२

Event occured on 1998-01-25 (gregorian). In an attack (allegedly by Abdul Hamid Gada of Hizbul Mujahideen = ‘Party of Holy Fighters’), timed to coincide with the Shab-e-Qadar, the holiest night of Ramadan, 26 Kashmiri Hindus living in the village of Wandhama were slaughtered. The gunmen came to their house dressed like Indian Army soldiers, had tea with them, waiting for a radio message indicating that all Hindu families in the village had been covered, lined them up and shot them dead.

Politicians expressed “kaDhI nindA”.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
उम्बेरखिण्ड-युद्धम् #३५९

Event occured on 1661-01-25 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI with his 3000 men ambushes and defeats 30k Mughals led by kartalab khan and Rai Bagan (sAvitrIbAI, royal tigress). After an hour or two, kartalab khan surrendered and was ransomed off as adviced by sAvitrIbAI (who praised and knew shivAjI’s nature). Date is as per one accepted by Mehendale.

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details
श्यामळानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shyamala Devi specially blesses musicians; honour musicians in this period.

Details
  • References
    • Vaidikasri Feb 2016
  • Edit config file
  • Tags: Navaratri SpecialPeriodStart

2020-01-26

माघः-11-02,मकरः-श्रविष्ठा🌛🌌◢◣मकरः-श्रवणः-10-12🌌🌞◢◣तपः-11-06🪐🌞भानुः

  • Indian civil date: 1941-11-06, Islamic: 1441-05-30 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►30:15*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►30:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — व्यतीपातः►26:21*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►17:20; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.34° → -11.05°), शनैश्चरः (11.18° → 12.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.29° → -39.47°), मङ्गलः (50.19° → 50.53°), गुरुः (23.17° → 23.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—07:40; चन्द्रास्तमयः—19:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—16:48-18:14; यमघण्टः—12:32-13:57; गुलिककालः—15:23-16:48

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्, पूर्णस्वराज्यघोषणम् #९०, व्यतीपात-श्राद्धम्
चन्द्र-दर्शनम्
  • 18:14→19:04

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
पूर्णस्वराज्यघोषणम् #९०

Event occured on 1930-01-26 (gregorian). On this day in 1930, Indians at the 1930 Congress demanded pUrNa-svarAj (rejecting dominion status). This had long been demanded by those such as Bal Gangadhar Tilak, Sri Aurobindo, Bipin Chandra Pal, SC Bose and Bhagat Singh; while MK Gandhi had opposed it. Finally, JL Nehru and MK Gandhi came round to support it; and a pre-approved pledge was declared to the public.

To commemorate this, the republican constipation was adapted on this day 20 years later. A grand military parade is held in Delhi in celebration.

Besides economic complaints, the pledge states two points which remained true long after British left:

  • Culturally, the system of education has torn us from our moorings, and our training has made us hug the very chains that bind us.
  • Spiritually, compulsory disarmament has made us unmanly … has made us think that we cannot look after ourselves … even defend our homes and families from attacks of thieves, robbers, and miscreants.
Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-01-27

माघः-11-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-श्रवणः-10-13🌌🌞◢◣तपः-11-07🪐🌞सोमः

  • Indian civil date: 1941-11-07, Islamic: 1441-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — वरीयान्►26:47*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►19:16; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.05° → -11.75°), शनैश्चरः (12.08° → 12.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.47° → -39.65°), गुरुः (23.96° → 24.76°), मङ्गलः (50.53° → 50.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—08:20; चन्द्रास्तमयः—20:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—08:15-09:41; यमघण्टः—11:06-12:32; गुलिककालः—13:57-15:23

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

2020-01-28

माघः-11-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-श्रवणः-10-14🌌🌞◢◣तपः-11-08🪐🌞मङ्गलः

  • Indian civil date: 1941-11-08, Islamic: 1441-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:22; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:21; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — परिघः►27:28*; शिवः►
  • २|🌛-🌞|करणम् — गरः►08:22; वणिजः►21:32; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.75° → -12.44°), शनैश्चरः (12.98° → 13.88°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.86° → 51.20°), गुरुः (24.76° → 25.56°), शुक्रः (-39.65° → -39.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:48

  • राहुकालः—15:23-16:49; यमघण्टः—09:41-11:06; गुलिककालः—12:32-13:58

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै, वरकुन्द-चतुर्थी
अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वरकुन्द-चतुर्थी

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

माघशुक्लचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्।
सम्पूज्य यो हि नक्ताऽऽशी सम्प्राप्नोति श्रियं नरः॥

Details

2020-01-29

माघः-11-04,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मकरः-श्रवणः-10-15🌌🌞◢◣तपः-11-09🪐🌞बुधः

  • Indian civil date: 1941-11-09, Islamic: 1441-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►10:46; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►12:11; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शिवः►28:17*; सिद्धः►
  • २|🌛-🌞|करणम् — विष्टिः►10:46; बवः►24:02*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.44° → -13.13°), शनैश्चरः (13.88° → 14.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.83° → -40.00°), गुरुः (25.56° → 26.35°), मङ्गलः (51.20° → 51.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:15🌇
  • 🌛चन्द्रोदयः—09:35; चन्द्रास्तमयः—21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—12:32-13:58; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:32

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • मार्कण्डेय-जयन्ती
मार्कण्डेय-जयन्ती

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-01-30

माघः-11-05,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मकरः-श्रवणः-10-16🌌🌞◢◣तपः-11-10🪐🌞गुरुः

  • Indian civil date: 1941-11-10, Islamic: 1441-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:19; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►15:10; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — सिद्धः►29:09*; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►13:19; कौलवः►26:36*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (14.78° → 15.68°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (26.35° → 27.15°), शुक्रः (-40.00° → -40.18°), बुधः (-13.13° → -13.80°), मङ्गलः (51.53° → 51.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:15🌇
  • 🌛चन्द्रोदयः—10:11; चन्द्रास्तमयः—22:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:15-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—13:58-15:24; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • गान्धिमारणम् #७२, माघी-सरस्वती-पूजा, वसन्त-श्री-पञ्चमी, श्रीराम-वनवास-गमनम्, षष्ठी-व्रतम्, सर्प-पूजा
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
गान्धिमारणम् #७२

Event occured on 1948-01-30 (gregorian). nAthUrAm goDse (assisted by Narayan Apte) killed MK gAndhi (who DID NOT say “He Ram”) in a stupid move which would set back Hindu interest by decades. Millions of Indians mourned Gandhi’s assassination; the Hindu Mahasabha was vilified and the Rashtriya Swayamsevak Sangh was temporarily banned.

In Anti-brAhmin riots (mostly by so-called marATha-s taking advantage of the situation),innocent brAhmaNas were killed (on the first day alone, 15 in Bombay and 50 in Pune), thousands of offices and homes were also set on fire. Greatest violence took place in Satara, Kolhapur and Belgaum. The biggest violence took place in the seven Patwardhan (Chitpawan) princely states such as Sangli, where the remarkably advanced factories owned by Chitpawans were largely destroyed. Here, Jains and Lingayats joined the Marathas in the attacks. The events hastened the integration of Patwardhan states (by march 1948) into the Bombay province.

N Godse was later executed on 15 November 1949.

Details
माघी-सरस्वती-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Saraswati Puja, especially in Bengal.

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vishnu’s boon to AdiSesha that humans will worship on this day.

Details
वसन्त-श्री-पञ्चमी

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Worship Mahavishnu and Mahalakshmi, Rati Devi and Manmatha with jasmine flowers.

माघमासे नृपश्रेष्ठ शुक्लायां पञ्चमीतिथौ।
रतिकामौ तु सम्पूज्य कर्तव्यः सुमहोत्सवः॥

Details
श्रीराम-वनवास-गमनम्

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Afternoon Shri Raama started to go to the forests/exile.

Details

2020-01-31

माघः-11-06,मीनः-रेवती🌛🌌◢◣मकरः-श्रवणः-10-17🌌🌞◢◣तपः-11-11🪐🌞शुक्रः

  • Indian civil date: 1941-11-11, Islamic: 1441-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:52; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►18:08; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — साध्यः►29:55*; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►15:52; गरः►29:04*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (51.86° → 52.20°), शुक्रः (-40.18° → -40.35°), बुधः (-13.80° → -14.45°), शनैश्चरः (15.68° → 16.58°), गुरुः (27.15° → 27.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रोदयः—10:48; चन्द्रास्तमयः—23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:24-16:50; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • कलिक्कम्ब नायऩार् (४२) गुरुपूजै, तै-वॆळ्ळिक्किऴमै, भृगुरेवती-पुण्यकालः
भृगुरेवती-पुण्यकालः
  • →18:08

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
कलिक्कम्ब नायऩार् (४२) गुरुपूजै

Observed on Revatī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details

2020-02

2020-02-01

माघः-11-07,मेषः-अश्विनी🌛🌌◢◣मकरः-श्रवणः-10-18🌌🌞◢◣तपः-11-12🪐🌞शनिः

  • Indian civil date: 1941-11-12, Islamic: 1441-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►18:11; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►20:51; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शुभः►30:26*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►18:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.45° → -15.07°), शनैश्चरः (16.58° → 17.48°), शुक्रः (-40.35° → -40.53°), मङ्गलः (52.20° → 52.53°), गुरुः (27.95° → 28.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रोदयः—11:26; चन्द्रास्तमयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • अचला-सप्तमी-व्रतम्, तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै, द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१०, नर्मदा-जयन्ती, मन्वादिः-(सावर्णिः-[८]), मैसूरु-कृष्ण-राजस्याभिषेकः #१२५, रथ-सप्तमी
अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details
द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१०

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2611 (Kali era).
Adi Shankara founded Dwaraka Mutt in Sadharana year with HastamalakaAcharya as first

Details
मैसूरु-कृष्ण-राजस्याभिषेकः #१२५

Event occured on 1895-02-01 (gregorian). 4th kRShNa-rAja-vaDiya, rAjarShi, ascends the throne

Details
मन्वादिः-(सावर्णिः-[८])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details
रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

Observed on Aśvinī nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-02-02

माघः-11-08,मेषः-अपभरणी🌛🌌◢◣मकरः-श्रवणः-10-19🌌🌞◢◣तपः-11-13🪐🌞भानुः

  • Indian civil date: 1941-11-13, Islamic: 1441-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►20:04; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►23:09; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शुक्लः►30:33*; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►07:11; बवः►20:04; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (17.48° → 18.38°), गुरुः (28.75° → 29.54°), बुधः (-15.07° → -15.66°), शुक्रः (-40.53° → -40.70°), मङ्गलः (52.53° → 52.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—12:07; चन्द्रास्तमयः—01:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:51-18:17; यमघण्टः—12:33-13:59; गुलिककालः—15:25-16:51

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • खोडियार-माता-जयन्ती, तालिकोट-युद्धम् #४५५, भीष्माष्टमी, शाहाजी-मृत्युः #३५६
भीष्माष्टमी

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Bhishma obtained mukti on this day; offer tarpana to Bhishma (even those with parents). Brings health, long life and harmony in family.

Details
  • References
    • Vaidikasri Feb 2016
  • Edit config file
  • Tags: SpecialPuja CommonFestivals CommonFestivals
खोडियार-माता-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शाहाजी-मृत्युः #३५६

Event occured on 1664-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning. shAhaji father of shivAjI died

Details
तालिकोट-युद्धम् #४५५

Event occured on 1565-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning. battle of tAlikoTa. jihAdi forces won a major victory against the forces of vijayanagara and beheaded rAmarAya - thanks supposedly in part to betrayal by two muslim generals.

Details

2020-02-03

माघः-11-09,वृषभः-कृत्तिका🌛🌌◢◣मकरः-श्रवणः-10-20🌌🌞◢◣तपः-11-14🪐🌞सोमः

  • Indian civil date: 1941-11-14, Islamic: 1441-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:19; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:50*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — ब्रह्म►30:09*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►08:47; कौलवः►21:19; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (52.86° → 53.19°), बुधः (-15.66° → -16.22°), शनैश्चरः (18.38° → 19.28°), गुरुः (29.54° → 30.34°), शुक्रः (-40.70° → -40.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—12:51; चन्द्रास्तमयः—01:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:15-09:41; यमघण्टः—11:07-12:33; गुलिककालः—13:59-15:25

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, तारापुर-दुर्ग-जयः #२८१, मकर-श्रवण-कार्त्तिकोत्सवः, मध्व-नवमी, श्यामळानवरात्र-समापनम्
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
मध्व-नवमी

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Brahmaikyam of Madhvacharya

Details
तारापुर-दुर्ग-जयः #२८१

Event occured on 1739-02-03 (gregorian). Marathas captured Tarapur fort. Congratulations poured on Chimaji Appa! Khandoji Mankar and other Maratha commanders and unit of artillery fired shots to celebrate the victory! After the fall of Tarapur on 3 Feb 1739 Chimaji Appa immediately sent force of 4000 infantry & 5000 cavalry to capture Asheri under Haripant.

Marathas employed 30 cannons against the fort and made heavy bombardment on the fort resulting in damages to the fortification. But, Portuguese continued their defence. The Marathas, seeing no sign of Portuguese surrender, decided to mine the fort. Baji Bhivrao, Ramchandra Hari, Baloji Chandrao, Malharrao Holkar, Ranoji Shinde, Yashwantrao Pawar were the prominent Maratha Sardars in this action. Finally the mines exploded resulting in destruction of fort & bastion, allowing Marathas to enter the Fort!

Baji Bhivrao Retrekar, a leading Maratha commander of Peshwa Bajirao I led the attack from the front, when a bullet struck in his mouth & he was killed. Baji Bhivrao Retrekar was considered ‘own brother’ by Peshwa Bajirao in a letter. The Portuguese Captain of Tarapore Luiz Veleso Machado also died while fighting. There were many Portuguese women in the fort who were made captive but Chimaji gave them very decent treatment, according to a Portuguese chronicler.

Context: Asheri Fort, another strategically important fort, is in Palghar district (Maharashtra). Asheri was sieged by Maratha Commander Pantaji Moreshwar. But Portuguese held onto the fort because they were gaining enough supplies from Tarapur outpost. Unless Tarapur was captured, Asheri was difficult to capture.

Details
मकर-श्रवण-कार्त्तिकोत्सवः

Observed on Kṛttikā nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). सूर्ये मकरराशौ श्रवणनक्षत्रे सति चन्द्रमसि कृत्तिकासु च कार्त्तिकेयपूजा। एतादृशे दिने ऽग्निवायू कार्त्तिकेयस्य ६ ज्वालाः द्युगङ्गातीरे श्रवणसरः प्रति (तत्रैव शरवणे) निन्यतुः। तत्र जाताः ६ बालाः कृत्तिकाभिर् वर्धिताः।

Details
श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-02-04

माघः-11-10,वृषभः-रोहिणी🌛🌌◢◣मकरः-श्रवणः-10-21🌌🌞◢◣तपः-11-15🪐🌞मङ्गलः

  • Indian civil date: 1941-11-15, Islamic: 1441-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►21:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►25:47*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — इन्द्रः►29:10*; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:40; गरः►21:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.87° → -41.04°), गुरुः (30.34° → 31.14°), शनैश्चरः (19.28° → 20.18°), मङ्गलः (53.19° → 53.52°), बुधः (-16.22° → -16.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—13:39; चन्द्रास्तमयः—02:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:25-16:51; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८४८, चौरि-चौर-दाहः #१००, साम्ब-दशमी (सूर्यपूजा)
चौरि-चौर-दाहः #१००

Event occured on 1920-02-04 (gregorian). The Chauri Chaura incident took place on 4 February 1922 at Chauri Chaura in the Gorakhpur district of the United Province (modern Uttar Pradesh) in British India, when a large group of protesters participating in the Non-cooperation movement, clashed with police who opened fire. In retaliation the demonstrators attacked and set fire to a police station, killing all of its occupants. The incident led to the death of three civilians and 22 policemen.

On Feb 2, agitators led by a retired Army soldier named Bhagwan Ahir, protested against high food prices and liquor sale in the marketplace. They had been arrested.

MK Gandhi, who was strictly against violence, halted the non-co-operation movement on the national level on 12 February 1922, as a direct result of this incident. 19 arrested demonstrators were sentenced to death and 110 to imprisonment for life by the British authorities.

Details
काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८४८

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3273 (Kali era).
The boy Ăśvara, son of Ujjvala bhaṭṭa of Karnataka, known as Cidghana, who approached Sureśvara and acquired the knowledge of bhāṣyas etc., having got his (Sureśvara’s) responsibility and remaining in the Pīṭha there, this Cidghana spent forty-five years as if Śiva Himself had come there to grant liberation to those who seek liberation. Revered by the wise, Cidghana having placed Vātsyāyāna, the initiated who was hailed as Hari arrived from Milky Ocean, and imparting the precepts He had attained his form, the pure consciousness on the tenth day of the bright fortnight in the month of Jyeṣṭha in the year Virodhikṛt of the Kali era.

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥
प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम्।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥
—पुण्यश्लोकमञ्जरी

Details
साम्ब-दशमी (सूर्यपूजा)

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). sāmba, the son of Sri Krishna, was cured of leprosy after performing tapaḥ to propitiate Surya Bhagavan. sāmba was the son of Bhagavan Sri Krishna and Jambavan’s daughter, Jambavati. He was afflicted with leprosy owing to some sins accumulated in previous births. Deeply remorseful, he approached his father, Sri Krishna. Bhagavan pointed out that there was no other recourse to curing this disease other than the upāsana of sūrya bhagavān and narrated the method to propitiate Surya Bhagavan and the story of a chaṇḍāla strī who had gotten cured from disease by Surya Bhagavan. sāmba then propitiated Surya Bhagavan with bhakti. Pleased with his devotion, Surya Bhagavan revealed to him the āryādvādaśakam stuti (http://stotrasamhita.net/wiki/Dwadasharya_Surya_Stuti). Performing pārāyaṇam of this stuti, sambā was cured of this debilitating disease.

ஜகத்குருவான பகவான் ஶ்ரீக்ருஷணருக்கும் ஜாம்பவானது புத்ரியான ஜாம்பவதிக்கும் பிறந்தவர் ஸாம்பன். அவருக்கு ஜன்மாந்தரத்தில் செய்த பாபத்தால் குஷ்டரோகம் பாதித்தது. அதனால் மிகவும் வருந்திய அவர் தந்தையான ஶ்ரீக்ருஷ்ணரையே ஶரணடைந்தார். பகவானும் ஸூர்ய-உபாஸனையைத் தவிர இதற்கு வேறு உபாயமில்லை என்று கூறி ஸூர்யனை உபாஸிக்கும் முறைகளை உபதேஶித்து ஸூர்யபகவானால் நோயிலிருந்து குணமடைந்த சண்டாள ஸ்த்ரீயின் வ்ருத்தாந்தத்தையும் கூறினார். பிறகு ஸாம்பன் பக்தியுடன் ஸூர்யபகாவானை உபாஸித்தார். இதனால் மகிழ்ந்த ஸூர்ய பகவான் ஸாம்பனுக்கு “ஆர்யாத்வாதஶகம்” (http://stotrasamhita.net/wiki/Dwadasharya_Surya_Stuti) என்ற இந்த ஸ்துதியை அருளினார். அதை பாராயணம் செய்து மஹாரோகமான குஷ்டரோகத்திலிருந்து குணமடைந்தார்.

Details

2020-02-05

माघः-11-11,वृषभः-मृगशीर्षम्🌛🌌◢◣मकरः-श्रवणः-10-22🌌🌞◢◣तपः-11-16🪐🌞बुधः

  • Indian civil date: 1941-11-16, Islamic: 1441-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:31; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►25:57*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — वैधृतिः►27:32*; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►09:46; विष्टिः►21:31; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (20.18° → 21.08°), बुधः (-16.72° → -17.17°), शुक्रः (-41.04° → -41.20°), मङ्गलः (53.52° → 53.85°), गुरुः (31.14° → 31.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—14:32; चन्द्रास्तमयः—03:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-13:59; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • कण्णप्प नायऩार् (९) गुरुपूजै, कूपयुद्धे वृद्धा शिष्यहत्या #२५८, वैधृति-श्राद्धम्, सर्व-जया/भैमी-एकादशी
कूपयुद्धे वृद्धा शिष्यहत्या #२५८

Event occured on 1762-02-05 (gregorian). In an incident known as vaDDa-gallughAra, 40k durrAni paThAn soldiers (from dawn to early afternoon) killed 10k to 20k sikhs (retreating from Kup Rahira, 12 km north of Malerkotia). Sikhs (5k-10k fighters escorting 40k others, including women, children and elderly) could not resort to their usual hit and run tactics. jassa Singh ahluvAlia and charat singh Sukkarchakkia (grandfather of raNajIt singh) had ordered the men to encircle their retreating non-combatants and protect them as they retreated. Abdali was able to break the protective ring and carry out a massacre of about 20k civilians.

Background: After the victory over marAThas at pAnIpat, the afghans were harrassed by sikhs. At a general assembly (Sarbatt Khalsa) of the Dal at Amritsar convened on the occasion of Divali, 27 October 1761, it was resolved to punish the agents, informers and collaborators of the Afghans, beginning with Aqil Das of Jandiala, head of the Niranjania sect. Aqil Das despatched messengers to Ahmad Shah Durrani. Earlier, Durrani had returned to Amritsar and blew up the Harimandir Sahib. As a deliberate act of sacrilege, the pool around it was filled with cow carcasses.

Details
कण्णप्प नायऩार् (९) गुरुपूजै

Observed on Mṛgaśīrṣam nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सर्व-जया/भैमी-एकादशी
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-02-06

माघः-11-12,मिथुनम्-आर्द्रा🌛🌌◢◣मकरः-श्रवणः-10-23🌌🌞◢◣तपः-11-17🪐🌞गुरुः

  • Indian civil date: 1941-11-17, Islamic: 1441-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:23; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:19*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►24:37*; श्रविष्ठा►

  • 🌛+🌞योगः — विष्कम्भः►25:16*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►09:03; बालवः►20:23; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.85° → 54.18°), शुक्रः (-41.20° → -41.37°), बुधः (-17.17° → -17.55°), गुरुः (31.94° → 32.74°), शनैश्चरः (21.08° → 21.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—15:29; चन्द्रास्तमयः—04:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—14:00-15:26; यमघण्टः—06:48-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्

उत्सवाः

  • अरिवाट्टाय नायऩार् (१२) गुरुपूजै, कपाली तॆप्पोत्सवम्, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, वराह-द्वादशी, हरिवासरः
अरिवाट्टाय नायऩार् (१२) गुरुपूजै

Observed on Ārdrā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
हरिवासरः
  • →03:18

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कपाली तॆप्पोत्सवम्
Details
तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mahavishnu created black til by extreme tapaḥ on this day; light til deepam and offer tilānnam naivedyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलतैलेन दीपाश्छ देयाह् देव गृहेषु च।
निवेदयेत् तिलानेव

Details
वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-02-07

माघः-11-13,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रविष्ठा-10-24🌌🌞◢◣तपः-11-18🪐🌞शुक्रः

  • Indian civil date: 1941-11-18, Islamic: 1441-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:31; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — प्रीतिः►22:26; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►07:33; तैतिलः►18:31; गरः►29:21*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.18° → 54.51°), शुक्रः (-41.37° → -41.53°), गुरुः (32.74° → 33.54°), बुधः (-17.55° → -17.85°), शनैश्चरः (21.98° → 22.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—16:29; चन्द्रास्तमयः—05:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:26-16:52; गुलिककालः—08:14-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, तै-वॆळ्ळिक्किऴमै, देवी-पर्व-११, मकर-पुष्योत्सवः, वराह-कल्पादिः
देवी-पर्व-११

Observed on Śukla-Caturdaśī tithi of Māghaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कपाली तॆप्पोत्सवम्
Details
मकर-पुष्योत्सवः

Observed on Puṣyaḥ nakshatra of Makaraḥ (sidereal solar) month (Rātrimānam/puurvaviddha). सूर्ये मकरराशौ सति, खे विपरीतदिशि चन्द्रमसि पुष्यनक्षत्रे सत्य् उत्सवोयम् आचर्यते। एतादृशे दिने पार्वती कार्त्तिकेयाय शक्त्यायुधं ददौ शूरपद्मादिनिग्रहाय।

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details
वराह-कल्पादिः

Observed on Śukla-Trayodaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). varāha-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

2020-02-08

माघः-11-14,कर्कटः-पुष्यः🌛🌌◢◣मकरः-श्रविष्ठा-10-25🌌🌞◢◣तपः-11-19🪐🌞शनिः

  • Indian civil date: 1941-11-19, Islamic: 1441-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:02; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुष्यः►22:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►19:07; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►16:02; विष्टिः►26:35*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.85° → -18.06°), गुरुः (33.54° → 34.35°), शुक्रः (-41.53° → -41.69°), शनैश्चरः (22.88° → 23.78°), मङ्गलः (54.51° → 54.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—17:31; चन्द्रास्तमयः—06:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—14:00-15:26; गुलिककालः—06:48-08:14

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • कपाली तॆप्पोत्सवम्, पञ्च-पर्व-पूजा (पूर्णिमा), प्रतापसिंह-मृत्युः #४२३, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
कपाली तॆप्पोत्सवम्
Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रतापसिंह-मृत्युः #४२३

Event occured on 1597-02-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Maharana Pratap passes away due to injuries in a hunting accident at Chawand.

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-02-09

माघः-11-15,कर्कटः-आश्रेषा🌛🌌◢◣मकरः-श्रविष्ठा-10-26🌌🌞◢◣तपः-11-20🪐🌞भानुः

  • Indian civil date: 1941-11-20, Islamic: 1441-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►13:03; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:41; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — सौभाग्यः►15:25; शोभनः►
  • २|🌛-🌞|करणम् — बवः►13:03; बालवः►23:25; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (34.35° → 35.15°), मङ्गलः (54.84° → 55.16°), बुधः (-18.06° → -18.17°), शनैश्चरः (23.78° → 24.68°), शुक्रः (-41.69° → -41.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—18:33; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:53-18:19; यमघण्टः—12:33-14:00; गुलिककालः—15:26-16:53

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३५, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, प्रोक्लस्-जन्म #१६०८, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, ललिता-जयन्ती, शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२४९, सङ्ग्रामसिंहो हतः #४९२
काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३५

Observed on Kṛṣṇa-Prathamā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4486 (Kali era).
Sarvajñaviṣṇu (name of Śrī Vidyātīrtha before initiation), son of Śārṅgapāṇi) of Bilvaranya received initiation into asceticism from the sage preceptor Chandraśekhara; remaining in the seat of the master, engrossed in/attached to the worship of Lord Yogeśa and the Goddess who dwells in the Cakrarāja, He was surrounded by the eminent saints—Śrī Mādhava, Bukka and Bhārati tīrtha. He decorated the seat by remaining in Kāṅci only for seventy-three years and after directing eight disciples who shone like the presiding deities of eight quarters to take care of the Pīṭha, He, the steadfast one, resorting to the peaks of Himalayas with the only companion disciple, Śaṅkarānanda, observed severe penance for fifteen years. This preceptor, in the course of penance itself, as the attending disciple was looking at, merged in the Supreme Effulgence of the Sun on the pratipad (first day) of the bright fortnight of the Māgha month in the year Raktākṣī. The disciple too afflicted with grief heavily returned to his Maṭha. In the meantime, the eight disciples too protected the Pīṭha as per the directions; gladdened on seeing the disciple Śaṅkarānanda, they entered into that Maṭha of their preceptor. This preceptor, adored by Śrī Vidyāraṇya, Saccidānanda and others is also known popularly as Vidyānātha, Vidyeśa, Vidyāśaṅkara, Vidyātīrtha and Śaṅkarānandaguru.

बिल्वारण्यजशार्ङ्गपाणितनयः सर्वज्ञविष्णुः श्रयन्
सन्न्यासं गुरुचन्द्रशेखरमुनेरास्थाय पीठीं गुरोः
योगेशस्य च चक्रराजवसतेर्देव्याश्च सक्तोऽर्चने
श्रीमन्माधवबुक्कभारतियतिप्रष्ठैर्महिष्ठैर्वृतः॥९८॥
काञ्च्यामेव स सप्ततिं त्रिसहितां वर्षान् विभूष्यासनं
शिष्यानष्ट दिशागजायितयतीन् आदिश्य पीठावने।
यावत्पञ्चदशाब्दपूर्ति हिमवच्छृङ्गाश्रयः शङ्करा-
नन्दैकानुचरश्चचार परमं धीरस्तपो दुश्चरम्॥९९॥
तपस्यन्नेवासौ तरुणतरणेर्धाम्नि परमे
निलीनोऽन्तर्हित्या निमिषति च पार्श्वे परिचरे।
श्रितो रक्ताक्ष्यब्दे प्रतिपदि तपस्येष बहुले
श्वसन् शिष्योऽप्यार्त्या न्यवृतद् असदत् स्वं च स मठम्॥१००॥
अत्रान्तरेऽष्टापि यथानियोगम् आचार्यपीठीम् अविरोधमावुः।
तं शङ्करानन्दम् उदीक्ष्य हृष्टाः देष्टुर्मठं तं निरवीविशन्त॥१०१॥
—पुण्यश्लोकमञ्जरी

Details
ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details
माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
प्रोक्लस्-जन्म #१६०८

Event occured on 0412-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning. Roman Polytheist Platonist sage Proclus was born on this day

Details
सङ्ग्रामसिंहो हतः #४९२

Event occured on 1528-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning. Shortly after the defeat at khanvA, Sangra, grandson of kumbha, died on 30 January 1528 in Kalpi, evidently poisoned by his own chiefs who held his further plans against Babur to be suicidal.

Details
शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२४९

Event occured on 1771-02-09 (gregorian). Mahadji Scindia’s sardar Balarao Govind entered the Red fort & took possession from Zabeta Khan’s men, regaining control of Delhi after Panipat 1761.

After 1719, 1737, 1753-57, 1758-1761, the Marathas returned to Delhi and surrounded the city with their cannons on 8 February 1771. Mahadji Scindia, Ramchandra Ganesh, Visaji Krishna were the chiefs who were in the Maratha army. ‘In the morning the Marathas having planted guns on all 4 sides, began to fire on the fort of Delhi…the ASAD BURJ was demolished. At noon negotiations began with Scindia’s diwan..at sunset the little gate of the fort was opened’.- Delhi Chronicle, 1771.

Details

2020-02-10

माघः-11-16,सिंहः-मघा🌛🌌◢◣मकरः-श्रविष्ठा-10-27🌌🌞◢◣तपः-11-21🪐🌞सोमः

  • Indian civil date: 1941-11-21, Islamic: 1441-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:45; कृष्ण-द्वितीया►30:18*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►17:04; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शोभनः►11:29; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवः►09:45; तैतिलः►20:02; गरः►30:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.85° → -42.01°), बुधः (-18.17° → -18.16°), मङ्गलः (55.16° → 55.49°), शनैश्चरः (24.68° → 25.58°), गुरुः (35.15° → 35.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—19:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:14-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, शम्भुराजो बुर्हानपुरम् आक्रामति #३३९, स्थालीपाकः
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
शम्भुराजो बुर्हानपुरम् आक्रामति #३३९

Event occured on 1681-02-10 (gregorian). Julian date was converted to Gregorian in this reckoning. Barely 15 days after being crowned in a grand ceremony at Raigad fort, Maratha army commanded by Sambhaji and Hambirrao Mohite attacked and plundered the city for three days. The Marathas got a huge loot (around 2 crore Rs) and returned to Raigad by evading Mughal forces.

Sambhaji had got the news that Bahadurkhan Kokaltash, the Subedar of Burhanpur was going to Aurangabad for his nephew’s wedding with a girl Qutb Shah family. Bahadurkhan took a force 3,000 with him for the wedding. Hence Burhanpur was left with an army of 5,000 under Kakar Khan (in charge of collecting jizya tax). Sambhaji and his generals decided to further bifurcate the force at Burhanpur by feigning a move to attack Surat, forcing the Mughals at Burhanpur to send reinforcement to Surat, which had been sacked by Shivaji twice before.

Hambirrao Mohite reached the forests near Burhanpur with a 15,000 strong cavalry force. Kakar Khan gathered civilian forces and decided to attack Hambirrao at midnight. As he came out of the city gates, Sambhaji himself attacked from the old trenches with a cavalry force of 4,000. Sambhaji’s force routed the ill-prepared Mughal garrison. Sambhaji then left 200-300 soldiers at the main city gate and left for Bahadurpura, the richest suburb of the city. Sambhaji started to loot the houses of the richest merchants which were shown to him by his spies. Hambirrao’s force soon joined Sambhaji and the combined Maratha force started looting the city. Hambirrao then sealed the city’s entrances to ensure that the word of the attack doesn’t spread out. Marathas looted the city consecutively for three days.

Bahadurkhan hurried from Aurangabad with a large army and tried to recover the loot, but he was foiled by sambhAjI’s tactics. Meanwhile, Suryaji Jakhde took advantage of this to briefly attack Aurangabad with a force of 7,000 via Paithan; and bahAdurkhAn had to return anyway. Some of Awrangzeb’s elite Ahadi horsemen (stationed in every mogol city) tried to assassinate sambhAjI when he was visiting Saptashringi temple at vani on his way back - but failed.

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Maghā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-02-11

माघः-11-18,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-28🌌🌞◢◣तपः-11-22🪐🌞मङ्गलः

  • Indian civil date: 1941-11-22, Islamic: 1441-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►26:53*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►07:26; सुकर्म►27:25*; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:35; विष्टिः►26:53*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.16° → -18.03°), शुक्रः (-42.01° → -42.17°), शनैश्चरः (25.58° → 26.48°), गुरुः (35.95° → 36.76°), मङ्गलः (55.49° → 55.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—08:13; चन्द्रोदयः—20:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:53; यमघण्टः—09:40-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६०
गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६०

Event occured on 1460-02-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Eldest son of Gajpati Kapileshvara - vIra-hamvIra-mahApatra and his nephew vIrabhadra-raghudeva-mahApatra (after likely taking on Khwaja-i-Jahan), captured the vArangal fort. The Bahmani generals fled - and the governor and other soldiers were spared their lives.

Context: Bahmanis had captured this fort from the Nayakas in 14th century. After rescuing the beseiged vellamA chief lingA-reDDi DevarakonDa and routing Bahmani Sultan’s forces there, Hambira and Raghudeva proceeded to Warangal.

Details

2020-02-12

माघः-11-19,कन्या-उत्तरफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-29🌌🌞◢◣तपः-11-23🪐🌞बुधः

  • Indian civil date: 1941-11-23, Islamic: 1441-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►23:39; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — धृतिः►23:34; शूलः►
  • २|🌛-🌞|करणम् — बवः►13:14; बालवः►23:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.82° → 56.14°), शुक्रः (-42.17° → -42.32°), शनैश्चरः (26.48° → 27.38°), गुरुः (36.76° → 37.56°), बुधः (-18.03° → -17.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:13-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची दिक् (►12:57); परिहारः–क्षीरम्

उत्सवाः

  • चण्डेश्वर नायऩार् (१९) गुरुपूजै, द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
चण्डेश्वर नायऩार् (१९) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-02-13

माघः-11-20,कन्या-हस्तः🌛🌌◢◣कुम्भः-श्रविष्ठा-11-01🌌🌞◢◣तपः-11-24🪐🌞गुरुः

  • Indian civil date: 1941-11-24, Islamic: 1441-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:46; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►09:23; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शूलः►19:59; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►10:10; तैतिलः►20:46; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (27.38° → 28.28°), बुधः (-17.75° → -17.33°), गुरुः (37.56° → 38.36°), मङ्गलः (56.14° → 56.46°), शुक्रः (-42.32° → -42.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—09:47; चन्द्रोदयः—22:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—14:00-15:27; यमघण्टः—06:46-08:13; गुलिककालः—09:40-11:07

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 08:20→21:08

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवं अम्बु तृणस्य च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-02-14

माघः-11-21,तुला-चित्रा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-02🌌🌞◢◣तपः-11-25🪐🌞शुक्रः

  • Indian civil date: 1941-11-25, Islamic: 1441-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:21; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:26; स्वाती►29:59*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — गण्डः►16:47; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►07:30; वणिजः►18:21; विष्टिः►29:21*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (38.36° → 39.17°), शनैश्चरः (28.28° → 29.19°), शुक्रः (-42.47° → -42.62°), बुधः (-17.33° → -16.74°), मङ्गलः (56.46° → 56.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—10:35; चन्द्रोदयः—23:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:13-09:40

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • अशेरि-दुर्ग-जयः #२८१, तानाजी-वीर-गतिः #३५०, बाजीराव उदयपुरे #२८५, यशोदा-जयन्ती
अशेरि-दुर्ग-जयः #२८१

Event occured on 1739-02-14 (gregorian). After the capture of Tarapur, the provisions to Portuguese were cut off, & the Portuguese force at Asheri surrendered without a fight. Asheri Fort was finally under Maratha Control.

Context:

Details
बाजीराव उदयपुरे #२८५

Event occured on 1735-02-14 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjI rAv was honoured by maharANA of mevAr, who also agreed to pay tribute to the marATha state.

bAjI rAv was offered a great reception at Udaipur, the Champabag palace having been appointed for his accommodation. The was the next day honoured by the Maha Rana in a grand open Darbar, where two gold-embroidered seats were arranged for the guest and the host. When Bajirao approached the seat which the Rana pointed to him. He politely declined to accept the position of equality with the Rana of Mewar, and occupied a seat just below. They had a long and free conversation together. Dresses and presents were offered and entertainments took place for five days from 3 to 7 February. Bajirao inspected the various sights and monuments of th State and then left for Nath-Dwara. The Rana agreed to pay a lac and a half annually as Chauth.

Details
तानाजी-वीर-गतिः #३५०

Event occured on 1670-02-14 (gregorian). Julian date was converted to Gregorian in this reckoning. tANAji mAlsure (aged over 70!) captured konDAna-durga, scaling the wall at night (using a trained monitor lizard called yashvantI according to legend) and sacrificed his life fighting Aurangzeb’s servant udaya-bhAna-rAthoD. Overwhelmed attackers managed to capture the fort after they let further reinforcements in.

shivAjI exclaimed: “gaD Ala pan sinh gela” (The fort has been captured but we lost the lion). Fort was renamed simhagad in his honor.

Details
यशोदा-जयन्ती

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-02-15

माघः-11-22,तुला-विशाखा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-03🌌🌞◢◣तपः-11-26🪐🌞शनिः

  • Indian civil date: 1941-11-26, Islamic: 1441-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:29; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►29:07*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — वृद्धिः►14:02; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►16:29; बालवः►27:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (29.19° → 30.09°), मङ्गलः (56.79° → 57.11°), शुक्रः (-42.62° → -42.77°), गुरुः (39.17° → 39.98°), बुधः (-16.74° → -15.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—11:23; चन्द्रोदयः—00:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:39-11:06; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:12

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • निक्षुभार्क-सप्तमी, पञ्च-पर्व-पूजा (अष्टमी), माघ-अष्टका-पूर्वेद्युः, शबरी-जयन्ती, शिवराजो बरसूरं लुण्ठति #३५५
माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details
निक्षुभार्क-सप्तमी

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शिवराजो बरसूरं लुण्ठति #३५५

Event occured on 1665-02-15 (gregorian). Julian date was converted to Gregorian in this reckoning. (Date from shivapur chronology). shivAjI set out from mAlvan with a fleet of 85 frigates and 3 great ships. He plundered barsUr of the ikkeri kingdom (which was in a phase of degeneracy and susceptibility to the Portuguese after the passing of great shivappa). Then he turned to gokArNa-tIrtha for a sacred bath. Then he resumed on the plundering expedition to kArvAr.

Details
शबरी-जयन्ती

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-02-16

माघः-11-23,वृश्चिकः-अनूराधा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-04🌌🌞◢◣तपः-11-27🪐🌞भानुः

  • Indian civil date: 1941-11-27, Islamic: 1441-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►15:14; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►28:52*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — ध्रुवः►11:45; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►15:14; तैतिलः►26:50*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.99° → -15.06°), मङ्गलः (57.11° → 57.43°), गुरुः (39.98° → 40.78°), शुक्रः (-42.77° → -42.91°), शनैश्चरः (30.09° → 30.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—12:14; चन्द्रोदयः—01:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:55; सायाह्नः—18:22-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:22; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:55

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११३, माघ-अष्टका-श्राद्धम्
काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११३

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).
Preceptor Śrī Chandraśekhara adorned the Pīṭha for seventeen years. He reached his eternal beatitude on the eighth day of the black fortnight in the month of Māgha of the year Parābhava. The name of this preceptor before initiation was Svāminātha. Parents were well-known Maṅgalāmbikā and Sītārāmaśāstri. His place of siddhi was village Kalavai in Śalivahana era 1830.

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो वर्णी संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान् अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१९॥
श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥२०॥
—पुण्यश्लोकमञ्जरी

Details
  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals
माघ-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2020-02-17

माघः-11-24,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-05🌌🌞◢◣तपः-11-28🪐🌞सोमः

  • Indian civil date: 1941-11-28, Islamic: 1441-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:35; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►29:12*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — व्याघातः►09:58; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►14:35; वणिजः►26:30*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.91° → -43.06°), गुरुः (40.78° → 41.59°), मङ्गलः (57.43° → 57.75°), शनैश्चरः (30.99° → 31.89°), बुधः (-15.06° → -13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—13:06; चन्द्रोदयः—02:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:12-09:39; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • फड्के-वासुदेवो मृतः #१३७, भारतीय-नौ-सैनिक-विद्रोहः #७४, माघ-अन्वष्टका-श्राद्धम्, मूलादि-हत्या #७०
भारतीय-नौ-सैनिक-विद्रोहः #७४

Event occured on 1946-02-17 (gregorian). sailors of Royal Indian Navy revolted against British rule in Bombay Declared themselves as Indian National Navy

Details
माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details
मूलादि-हत्या #७०

Event occured on 1950-02-17 (gregorian). On this day a big massacre of Hindus by Islamist mobs began in the mUlAdi river port in East Pakistan. On the morning of 17th, terrified Hindus and Christians began to rush towards the Muladi police station. The O.C. however refused to provide any shelter. The orgy of loot, murder, rape and arson continued till the evening, when they departed with the loot and the abducted women. The streets, ghats and the river were full of corpses. In the betelnut orchard of one Hindu, more 300 dead bodies were found.

On the morning of 18th, Saturday, many Hindus and Christians returned to their looted, destroyed and gutted houses. In the evening, they once again assembled at the police station. This time they were allowed inside in lieu of their cash and jewellery. In the meantime, the Ansars went all around Muladi announcing in loudspeakers asking the Hindus to assemble at the Muladi police station. After the Hindus and Christians had gathered hundreds of non-Muslim men were massacred within the precincts of the police station. The O.C. himself stripped the Hindu women of their vermillion and conch shell bangles and forced them to recite the kalma. Later he distributed the women among the gang leaders.

On the morning of 20 February, the Officer in Charge announced that a relief camp has been opened in the port area. He seized all the money and the jewellery from the Hindus gathered at the police station and directed them towards the port. At around 12 noon, at the signal of the O.C. a 3,000 strong armed Muslim mob attacked the warehouses. More than 700 men and elderly women were massacred and their bodies thrown into the river. The remaining women were taken into a shed belonging to one Mukteshwar Saha and forced to recite the kalma. After that 50 women were distributed among the gang leaders.

Details
फड्के-वासुदेवो मृतः #१३७

Event occured on 1883-02-17 (gregorian). On this day died the selfless patriot Vasudev Balwant Phadke, who single handedly tried to resist the might of British Empire. Phadke was transported to jail at Aden, but escaped from the prison by taking the door off from its hinges on 13 February 1883. He was soon recaptured and then went on a hunger strike, dying on 17 February 1883.

Details

2020-02-18

माघः-11-25,धनुः-मूला🌛🌌◢◣कुम्भः-श्रविष्ठा-11-06🌌🌞◢◣तपः-11-29🪐🌞मङ्गलः

  • Indian civil date: 1941-11-29, Islamic: 1441-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:33; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►30:04*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — हर्षणः►08:39; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►14:33; बवः►26:44*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.97° → -12.69°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (57.75° → 58.08°), शुक्रः (-43.06° → -43.20°), गुरुः (41.59° → 42.40°), शनैश्चरः (31.89° → 32.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—14:00; चन्द्रोदयः—03:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—15:28-16:55; यमघण्टः—09:39-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • माचि-चॆव्वाय्
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

2020-02-19

माघः-11-26,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-01🪐🌞बुधः

  • Indian civil date: 1941-11-30, Islamic: 1441-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►29:11*; शतभिषक्►

  • 🌛+🌞योगः — वज्रम्►07:46; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►27:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.69° → -11.26°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (42.40° → 43.21°), शुक्रः (-43.20° → -43.33°), मङ्गलः (58.08° → 58.40°), शनैश्चरः (32.79° → 33.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—14:54; चन्द्रोदयः—04:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:11-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्लेया भारतत्यागम् अघोषयन् #७४, कारि नायऩार् (४७) गुरुपूजै, गोल्वाल्कर-माधवो जातः #११४, चिप्लून्-राममन्दिर-भङ्गः #२९३, तपो-मासः, षडशीति-पुण्यकालः, सर्व-विजया-एकादशी, हरिवासरः
आङ्ग्लेया भारतत्यागम् अघोषयन् #७४

Event occured on 1946-02-19 (gregorian). British announced they will leave India

Details
षडशीति-पुण्यकालः
  • 10:26→10:26

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
चिप्लून्-राममन्दिर-भङ्गः #२९३

Event occured on 1727-02-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Svami Brahmendra had built a large temple of the bhArgava on hill near Chiplun, which was lavishly endowed by the Hindus of the Maharatta country. In 1727, the Siddi admiral, Siddi Sat, launched a naval raid on the adjacent territory of Govalkot and Anjanvel, annexed them and fortified them for an offensive on the Hindus. The African imitator of his Arab role-models was seized with an itch to become a Ghazi and be recognized as a pre-eminent Moslem. So on Shivaratri day, Feb 8th 1727, he launched a Jihad to attack the Rama temple on the Chiplun hill. Having desecrated the idols he rounded up several hundred brAhmaNas and tortured them and killed many of them. This attack enraged the Hindus who called upon Shahu to take the strongest action.

Details
गोल्वाल्कर-माधवो जातः #११४

Event occured on 1906-02-19 (gregorian). Madhav Sadashiv Golwalkar, 2nd RSS head, born.

Details
हरिवासरः
  • →21:14

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सर्व-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ekādaśī.

Details
तपो-मासः
  • →10:26

2020-02-20

माघः-11-27,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-शतभिषक्-11-08🌌🌞◢◣तपस्यः-12-02🪐🌞गुरुः

  • Indian civil date: 1941-12-01, Islamic: 1441-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:00; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►07:26; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सिद्धिः►07:16; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:00; गरः►28:38*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.26° → -9.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (43.21° → 44.02°), शुक्रः (-43.33° → -43.47°), शनैश्चरः (33.70° → 34.60°), मङ्गलः (58.40° → 58.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—14:00-15:28; यमघण्टः—06:43-08:11; गुलिककालः—09:38-11:06

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्

उत्सवाः

  • प्रदोष-व्रतम्, व्यतीपात-श्राद्धम्
प्रदोष-व्रतम्
  • 18:23→19:12

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-02-21

माघः-11-28,मकरः-उत्तराषाढा🌛🌌◢◣कुम्भः-शतभिषक्-11-09🌌🌞◢◣तपस्यः-12-03🪐🌞शुक्रः

  • Indian civil date: 1941-12-02, Islamic: 1441-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►17:21; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:11; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — व्यतीपातः►07:05; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►17:21; विष्टिः►30:10*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.67° → -7.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.72° → 59.03°), शनैश्चरः (34.60° → 35.50°), शुक्रः (-43.47° → -43.60°), गुरुः (44.02° → 44.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—16:40; चन्द्रोदयः—05:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:05-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:11-09:38

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५२, गुजरात-ग्राम-युद्धम् #१७१, पञ्च-पर्व-पूजा (चतुर्दशी), महाशिवरात्रिः, मासशिवरात्रिः, श्रवण-व्रतम्
गुजरात-ग्राम-युद्धम् #१७१

Event occured on 1849-02-21 (gregorian). East India Company British troops under Hugh Gough, aided mostly by superior artillery, smashed rAjA sher-singh’s army at Gujrat village near Chenab.

Sher Singh was unable to find sufficient food for his army - his retreat east towards friendly sikh villages was blocked by a swollen Chenab with a few fords defended by irregular Muslim cavalry under British officers. Sher Singh withdrew to Gujrat, where his army hastily prepared a defensive position - alas, the terrain was not as advantageous as in Chillianwala. 96 Field Guns + 67 Siege Guns of the British overwhelmed Sher Singh’s 60 guns in a 3 hour battle. The artillery then assisted the British infantry advance. Finally, the cavalry took up a ruthless pursuit, which turned the Sikh retreat into a rout over 12 miles (19 km).

Aftermath: The remnants of Sher Singh’s forces retreated across the Jhelum River and into progressively rougher country with Muslim villagers for eleven days, but Sher Singh was finally forced to agree to British terms for surrender.

Details
काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५२

Observed on Uttarāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5069 (Kali era).

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
महाशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Niśīthaḥ/paraviddha). All related events e.g. kAmadahanam

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-02-22

माघः-11-29,मकरः-श्रवणः🌛🌌◢◣कुम्भः-शतभिषक्-11-10🌌🌞◢◣तपस्यः-12-04🪐🌞शनिः

  • Indian civil date: 1941-12-03, Islamic: 1441-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:03; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:17; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वरीयान्►07:10; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►19:03; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.94° → -6.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (59.03° → 59.35°), शनैश्चरः (35.50° → 36.41°), गुरुः (44.83° → 45.65°), शुक्रः (-43.60° → -43.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—17:30; चन्द्रोदयः—06:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—09:38-11:05; यमघण्टः—14:00-15:28; गुलिककालः—06:43-08:10

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि

उत्सवाः

  • पञ्च-पर्व-पूजा (अमावास्या), रॆड्डि-नरसिंहो हतः #१७३
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रॆड्डि-नरसिंहो हतः #१७३

Event occured on 1847-02-22 (gregorian). Uyyalawada Narasimha Reddy or majjari Narasimha Reddy, son of a pALEyagAra, was executed in Koilkuntla in front of a crowd of over 2000 people.

He and his commander-in-chief Vadde Obanna were at the heart of the rebellion against British in 1847, where 5,000 peasants rose up against the British East India Company in Kurnool district, Rayalaseema Region of Andhra Pradesh. They were protesting against the changes introduced by the British to the traditional agrarian system in the first half of the nineteenth century. British kept his head on the fort wall in public view until 1877.

Details

2020-02-23

माघः-11-30,कुम्भः-श्रविष्ठा🌛🌌◢◣कुम्भः-शतभिषक्-11-11🌌🌞◢◣तपस्यः-12-05🪐🌞भानुः

  • Indian civil date: 1941-12-04, Islamic: 1441-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:02; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►13:41; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — परिघः►07:29; शिवः►
  • २|🌛-🌞|करणम् — चतुष्पात्►08:00; नाग►21:02; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.09° → -4.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (36.41° → 37.31°), गुरुः (45.65° → 46.46°), मङ्गलः (59.35° → 59.67°), शुक्रः (-43.73° → -43.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—18:18; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—16:56-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • कलियुगादिः, पार्वणव्रतम् अमावास्यायाम्, पुरन्दरदास-आराधना #४५६, माघ-स्नानपूर्तिः, व्यतीपात-योगः (अलभ्यम्), सर्व-माघ-अमावास्या (अलभ्यम्–शतभिषक्)
कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details
माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पुरन्दरदास-आराधना #४५६

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4665 (Kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम्॥

Details
सर्व-माघ-अमावास्या (अलभ्यम्–शतभिषक्)
व्यतीपात-योगः (अलभ्यम्)

If, on a Sunday, amāvāsyā and one of the stars—śravaṇam, aśvinī, śraviṣṭhā, ārdrā or āśreṣā—occurs, then it is called vyatīpāta yogaḥ, equal to a hundred sūrya grahaṇams in merit.

श्रवणाश्विधनिष्ठार्द्रानागदैवतमापतेत्।
रविवारयुतामायां व्यतीपातः स उच्यते।
व्यतीपाताख्ययोगोऽयं शतार्कग्रहसन्निभः॥

Details
  • References
    • Mahabharatam
  • Edit config file
  • Tags: RareDays Combinations AmavasyaDays

2020-02-24

फाल्गुनः-12-01,कुम्भः-शतभिषक्🌛🌌◢◣कुम्भः-शतभिषक्-11-12🌌🌞◢◣तपस्यः-12-06🪐🌞सोमः

  • Indian civil date: 1941-12-05, Islamic: 1441-06-29 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►23:15; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:19; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शिवः►08:00; सिद्धः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:07; बवः►23:15; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.14° → -2.12°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (37.31° → 38.22°), गुरुः (46.46° → 47.27°), शुक्रः (-43.86° → -43.99°), मङ्गलः (59.67° → 59.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:24🌇
  • 🌛चन्द्रोदयः—06:57; चन्द्रास्तमयः—19:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:19-01:46

  • राहुकालः—08:09-09:37; यमघण्टः—11:05-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि

उत्सवाः

  • काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११३, कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै, दर्शेष्टिः, पयोव्रत-आरम्भः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११३

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).
Preceptor by name Mahādevendra adorning Pīṭha attained siddhi on the first day (pratipat) of bright fortnight of Phālguna month in the year Parābhava. The name of this preceptor before initiation was Lakṣminārāyaṇa. His father was well-known as Narasimhaśāstri. This preceptor was well-versed in Ṛgveda. His place of sidhi was Kalavai village in Śalivahana era 1830.

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥
गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥
—पुण्यश्लोकमञ्जरी

Details
  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals
कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-02-25

फाल्गुनः-12-02,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कुम्भः-शतभिषक्-11-13🌌🌞◢◣तपस्यः-12-07🪐🌞मङ्गलः

  • Indian civil date: 1941-12-06, Islamic: 1441-07-01 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►25:40*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►19:08; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सिद्धः►08:41; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►12:26; कौलवः►25:40*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.12° → -0.05°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (47.27° → 48.09°), शुक्रः (-43.99° → -44.11°), शनैश्चरः (38.22° → 39.12°), मङ्गलः (59.99° → 60.30°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—15:28-16:56; यमघण्टः—09:37-11:05; गुलिककालः—12:32-14:00

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, फूलेरा-दूज्, माचि-चॆव्वाय्, रामकृष्ण-परमहंस-जयन्ती #१८५
चन्द्र-दर्शनम्
  • 18:24→19:13

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
फूलेरा-दूज्

Observed on Śukla-Dvitīyā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Very auspicious day, celebrations with flowers in temples.

Details
रामकृष्ण-परमहंस-जयन्ती #१८५

Observed on Śukla-Dvitīyā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4936 (Kali era).

Details

2020-02-26

फाल्गुनः-12-03,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कुम्भः-शतभिषक्-11-14🌌🌞◢◣तपस्यः-12-08🪐🌞बुधः

  • Indian civil date: 1941-12-07, Islamic: 1441-07-02 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►28:12*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►22:06; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — साध्यः►09:30; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►14:55; गरः►28:12*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.05° → 2.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (39.12° → 40.03°), शुक्रः (-44.11° → -44.23°), मङ्गलः (60.30° → 60.62°), गुरुः (48.09° → 48.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—08:10; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—12:32-14:00; यमघण्टः—08:09-09:36; गुलिककालः—11:04-12:32

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • सावर्कर-वीरस्य प्रायोपवेशः #५४
सावर्कर-वीरस्य प्रायोपवेशः #५४

Event occured on 1966-02-26 (gregorian). On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details

2020-02-27

फाल्गुनः-12-04,मीनः-रेवती🌛🌌◢◣कुम्भः-शतभिषक्-11-15🌌🌞◢◣तपस्यः-12-09🪐🌞गुरुः

  • Indian civil date: 1941-12-08, Islamic: 1441-07-03 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►25:06*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शुभः►10:23; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►17:28; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (2.04° → 4.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.23° → -44.35°), गुरुः (48.91° → 49.72°), शनैश्चरः (40.03° → 40.93°), मङ्गलः (60.62° → 60.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—08:47; चन्द्रास्तमयः—21:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—14:00-15:28; यमघण्टः—06:40-08:08; गुलिककालः—09:36-11:04

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • आज़ाद-चन्द्रशेखरो मृतः #८९, गोध्रा-ज्वालनम् #१८, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्
आज़ाद-चन्द्रशेखरो मृतः #८९

Event occured on 1931-02-27 (gregorian). chandrashekhara AzAd, cornered by british police in prayAga (being ratted out by vIrabhadra tivArI), shot himself with his last bullet. He was commander in chief “Balraj” of Hindustan Socialist Republic Army, which included revolutionaries such as Ashfaqullah Khan and his mentor rAm prasAd bismil.

Details
गोध्रा-ज्वालनम् #१८

Event occured on 2002-02-27 (gregorian). A roughly 1k+ strong Muslim mob burnt 59 Hindu pilgrims alive in Godhra, GJ. Maulvi Husain Haji Ibrahim Umarji, the alleged mastermind, was acquitted due to lack of evidence - though they managed to convict around 31 people; and the courts termed it a well planned attack. Riots followed, resulting in 1k-2k deaths (~ 75% muslim).

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्
Details

2020-02-28

फाल्गुनः-12-04,मेषः-अश्विनी🌛🌌◢◣कुम्भः-शतभिषक्-11-16🌌🌞◢◣तपस्यः-12-10🪐🌞शुक्रः

  • Indian civil date: 1941-12-09, Islamic: 1441-07-04 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►06:44; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►28:01*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शुक्लः►11:16; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►06:44; बवः►19:58; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (4.12° → 6.17°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.94° → 61.25°), शुक्रः (-44.35° → -44.46°), गुरुः (49.72° → 50.54°), शनैश्चरः (40.93° → 41.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—09:24; चन्द्रास्तमयः—22:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:08-09:36

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्, पून्तानं-जयन्ती #४७३, वेङ्कट-रामार्यस्याविश्कारः #९२
पून्तानं-जयन्ती #४७३

Observed on Aśvinī nakshatra of Kumbhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4648 (Kali era).
Poonthanam, a great devotee of Guruvayurappan, enriched Malayalam devotional literature with his renowned poetic composition ‘Jnanapana’, a philosophical work of all times. On this day, recital of Poonthanam’s works and debate takes place. A one week literary festival is conducted at Poonthanam illam.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्
Details
वेङ्कट-रामार्यस्याविश्कारः #९२

Event occured on 1928-02-28 (gregorian). CV Raman discovered the Raman Effect on this day in 1928

Details

2020-02-29

फाल्गुनः-12-05,मेषः-अपभरणी🌛🌌◢◣कुम्भः-शतभिषक्-11-17🌌🌞◢◣तपस्यः-12-11🪐🌞शनिः

  • Indian civil date: 1941-12-10, Islamic: 1441-07-05 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:09; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — ब्रह्म►12:01; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►09:09; कौलवः►22:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.17° → 8.16°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (50.54° → 51.36°), मङ्गलः (61.25° → 61.56°), शुक्रः (-44.46° → -44.57°), शनैश्चरः (41.84° → 42.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—10:03; चन्द्रास्तमयः—22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—09:35-11:04; यमघण्टः—14:00-15:28; गुलिककालः—06:39-08:07

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि
Details

2020-03

2020-03-01

फाल्गुनः-12-06,मेषः-अपभरणी🌛🌌◢◣कुम्भः-शतभिषक्-11-18🌌🌞◢◣तपस्यः-12-12🪐🌞भानुः

  • Indian civil date: 1941-12-11, Islamic: 1441-07-06 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:16; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►06:40; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — इन्द्रः►12:32; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:16; गरः►24:09*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (8.16° → 10.08°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (51.36° → 52.18°), शनैश्चरः (42.74° → 43.65°), शुक्रः (-44.57° → -44.68°), मङ्गलः (61.56° → 61.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:32🌞️-18:25🌇
  • 🌛चन्द्रोदयः—10:45; चन्द्रास्तमयः—23:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:25; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्, नन्दा-सप्तमी, वैधृति-श्राद्धम्, शिवराजो जातः #३९०
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
शिवराजो जातः #३९०

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्
Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-03-02

फाल्गुनः-12-07,वृषभः-कृत्तिका🌛🌌◢◣कुम्भः-शतभिषक्-11-19🌌🌞◢◣तपस्यः-12-13🪐🌞सोमः

  • Indian civil date: 1941-12-12, Islamic: 1441-07-07 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:53; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:53; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वैधृतिः►12:41; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►12:53; विष्टिः►25:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.08° → 11.91°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (52.18° → 53.00°), मङ्गलः (61.88° → 62.19°), शनैश्चरः (43.65° → 44.56°), शुक्रः (-44.68° → -44.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—11:31; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—08:06-09:35; यमघण्टः—11:03-12:31; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:46); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्, श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्
Details
श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4695 (Kali era).

Details

2020-03-03

फाल्गुनः-12-08,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-20🌌🌞◢◣तपस्यः-12-14🪐🌞मङ्गलः

  • Indian civil date: 1941-12-13, Islamic: 1441-07-08 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:50; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►10:30; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — विष्कम्भः►12:19; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►13:50; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.91° → 13.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (44.56° → 45.46°), मङ्गलः (62.19° → 62.50°), गुरुः (53.00° → 53.82°), शुक्रः (-44.79° → -44.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—12:20; चन्द्रास्तमयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—15:28-16:56; यमघण्टः—09:34-11:03; गुलिककालः—12:31-14:00

  • शूलम्—उदीची दिक् (►11:20); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, माचि-चॆव्वाय्
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि
Details

2020-03-04

फाल्गुनः-12-09,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कुम्भः-शतभिषक्-11-21🌌🌞◢◣तपस्यः-12-15🪐🌞बुधः

  • Indian civil date: 1941-12-14, Islamic: 1441-07-09 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:00; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►11:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►11:25; पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►11:22; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►14:00; तैतिलः►25:46*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.65° → 15.27°), शनैश्चरः (45.46° → 46.37°), गुरुः (53.82° → 54.65°), मङ्गलः (62.50° → 62.81°), शुक्रः (-44.89° → -44.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—13:14; चन्द्रास्तमयः—02:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—12:31-13:59; यमघण्टः—08:05-09:34; गुलिककालः—11:02-12:31

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्
Details

2020-03-05

फाल्गुनः-12-10,मिथुनम्-आर्द्रा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-22🌌🌞◢◣तपस्यः-12-16🪐🌞गुरुः

  • Indian civil date: 1941-12-15, Islamic: 1441-07-10 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:19; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►11:24; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►09:45; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►13:19; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.98° → -45.08°), मङ्गलः (62.81° → 63.12°), शनैश्चरः (46.37° → 47.28°), गुरुः (54.65° → 55.47°), बुधः (15.27° → 16.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—14:11; चन्द्रास्तमयः—03:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:11; साङ्गवः-मु॰2—09:45-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—13:59-15:28; यमघण्टः—06:36-08:05; गुलिककालः—09:33-11:02

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, वेङ्कटाचले प्लवोत्सव-प्रारम्भः
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्
Details
वेङ्कटाचले प्लवोत्सव-प्रारम्भः
Details

2020-03-06

फाल्गुनः-12-11,कर्कटः-पुनर्वसुः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-23🌌🌞◢◣तपस्यः-12-17🪐🌞शुक्रः

  • Indian civil date: 1941-12-16, Islamic: 1441-07-11 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►11:47; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►10:37; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सौभाग्यः►07:28; शोभनः►28:32*; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►11:47; बवः►22:43; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.08° → -45.17°), बुधः (16.79° → 18.19°), शनैश्चरः (47.28° → 48.19°), गुरुः (55.47° → 56.29°), मङ्गलः (63.12° → 63.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—04:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—11:02-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:04-09:33

  • शूलम्—प्रतीची दिक् (►11:20); परिहारः–गुडम्

उत्सवाः

  • कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, प्रतापरावो हतः #३४६, रंगभरी एकादशी, राजारामो जातः #३५०, वेङ्कटाचले प्लवोत्सवः, सर्व-आमलकी-एकादशी, हरिवासरः
हरिवासरः
  • →17:17

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
प्रतापरावो हतः #३४६

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details
राजारामो जातः #३५०

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details
रंगभरी एकादशी

Observed on Śukla-Ekādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ekādaśī.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्
Details
वेङ्कटाचले प्लवोत्सवः
Details

2020-03-07

फाल्गुनः-12-12,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-18🪐🌞शनिः

  • Indian civil date: 1941-12-17, Islamic: 1441-07-12 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:29; शुक्ल-त्रयोदशी►30:31*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►25:04*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:29; कौलवः►20:04; तैतिलः►30:31*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (48.19° → 49.10°), गुरुः (56.29° → 57.12°), शुक्रः (-45.17° → -45.26°), बुधः (18.19° → 19.47°), मङ्गलः (63.43° → 63.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—16:12; चन्द्रास्तमयः—05:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—09:33-11:01; यमघण्टः—13:59-15:28; गुलिककालः—06:35-08:04

  • शूलम्—प्राची दिक् (►09:44); परिहारः–दधि

उत्सवाः

  • काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२, गोविन्द-महाद्वादशी, जया-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्, नरसिंह-द्वादशी, पयोव्रत-समापनम्, यदुगिरिसरे त्र्यम्बकरावो हैदरं जयति #२४९, वेङ्कटाचले प्लवोत्सवः, शनि-प्रदोष-व्रतम्, २००६-वाराणासी-विस्फोटाः #१४
गोविन्द-महाद्वादशी

Phalguni Dvadashi tithi, combined with Pushya nakshatra.

Details
जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details
काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२

Observed on Śukla-Trayodaśī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5119 (Kali era).

Details
नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्। अर्चयेदरविन्दाक्षं भक्त्या परमया।अ।अन्वितः॥

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्
Details
यदुगिरिसरे त्र्यम्बकरावो हैदरं जयति #२४९

Event occured on 1771-03-07 (gregorian). Moti tAlab / tonnur kere- Melukote battlefield where Trimbak rao Pethe, uncle to Sadashiv rao, inflicted a major defeat on Hyder Ali & Tipu on 7 March 1771. Srirangapatna placed under a siege for 6 weeks. Hyder eventually paid a 50 lakh indemnity & signed a treaty.

Details
२००६-वाराणासी-विस्फोटाः #१४

Event occured on 2006-03-07 (gregorian). The blasts occurred nearly simultaneously shortly after 18:00 IST. The first blast took place at 18:20 at the crowded Sankat Mochan Hanuman Temple near the Banaras Hindu University. Hundreds of pilgrims were in temple as it was a Tuesday. One other blast followed at the Varanasi Cantonment Railway Station. 28 people were reportedly killed and 101 injured.

Islamic group Lashkar-e Kahar/Qahab claimed responsibility.

Details
वेङ्कटाचले प्लवोत्सवः
Details
शनि-प्रदोष-व्रतम्
  • 18:25→19:14

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-03-08

फाल्गुनः-12-14,कर्कटः-आश्रेषा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-25🌌🌞◢◣तपस्यः-12-19🪐🌞भानुः

  • Indian civil date: 1941-12-18, Islamic: 1441-07-13 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:04*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:51; मघा►28:08*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सुकर्म►21:08; धृतिः►
  • २|🌛-🌞|करणम् — गरः►16:50; वणिजः►27:04*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (49.10° → 50.01°), मङ्गलः (63.74° → 64.04°), शुक्रः (-45.26° → -45.34°), बुधः (19.47° → 20.65°), गुरुः (57.12° → 57.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:13; चन्द्रास्तमयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:26; यमघण्टः—12:30-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्

उत्सवाः

  • कुम्भमाघोत्सवः, तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्, नटराजर् महाभिषेकम्, वेङ्कटाचले प्लवोत्सवः
कुम्भमाघोत्सवः

Observed on Maghā nakshatra of Kumbhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). कुम्भसंस्थे दिनकरे पौर्णम्यां पितृदैवते। सकृत्सन्दर्शनात् शम्भो ब्रह्मघ्नकलुषं हर॥ —कुम्भघोण-माहात्म्ये ब्रह्म-प्रार्थना

कुम्भराशौ सूर्ये सति, खे विपरीतदिशि मघासु च चन्द्रमसि सति पर्वेदम्।

एतादृशे दिने दाक्षायणी दक्षेण लब्धा। गुहेन शिवायोपदिष्टश्च प्रणवः। वराहेण पृथिवी चोद्धृता।

कुम्भघोणक्षेत्रे स्नानस्य विशेषः। शिवानुग्रहेण तत्र सर्वा अपि नद्यः पापनिवृत्त्याय आयन्ति।

Details
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kumbhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्
Details
वेङ्कटाचले प्लवोत्सवः
Details

2020-03-09

फाल्गुनः-12-15,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-26🌌🌞◢◣तपस्यः-12-20🪐🌞सोमः

  • Indian civil date: 1941-12-19, Islamic: 1441-07-14 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►23:17; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►25:07*; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — धृतिः►16:55; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►13:12; बवः►23:17; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (64.04° → 64.35°), शुक्रः (-45.34° → -45.42°), बुधः (20.65° → 21.71°), गुरुः (57.95° → 58.78°), शनैश्चरः (50.01° → 50.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—18:13; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—08:03-09:32; यमघण्टः—11:01-12:30; गुलिककालः—13:59-15:28

  • शूलम्—प्राची दिक् (►09:44); परिहारः–दधि

उत्सवाः

  • काम-दहनम्, चैतन्य-महाप्रभु-जयन्ती #५३५, तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(रुद्रः-[१२]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले प्लवोत्सव-समापनम्, होलिका-पूर्णिमा
चैतन्य-महाप्रभु-जयन्ती #५३५

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4586 (Kali era).

Details
होलिका-पूर्णिमा

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradoṣaḥ/paraviddha).

Details
काम-दहनम्

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

Details
मन्वादिः-(रुद्रः-[१२])

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु

Observed on Paurṇamāsī tithi of Kumbhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वेङ्कटाचले प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). On the first day, Lord Rama with Sita and Lakshmana is offered worship and taken out for a celestial ride on the finely decked float in Swamy Pushkarini. On the second day, Lord Sri Krishna and Rukmini are offered puja and taken for pleasure ride on float. During the remaining three days beginning with Trayodasi and ending with Pournami, Sri Malayappa Swami along with Sridevi and Bhudevi are taken out for a ride in the temple tank. On the third day, there will be three rounds followed by five rounds and on the final day, the utsava murtis will be taken out for pleasure ride on the impressively decorated float for seven rounds.

Details

2020-03-10

फाल्गुनः-12-16,कन्या-उत्तरफल्गुनी🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-27🌌🌞◢◣तपस्यः-12-21🪐🌞मङ्गलः

  • Indian civil date: 1941-12-20, Islamic: 1441-07-15 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►19:23; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►22:00; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — शूलः►12:32; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►09:20; कौलवः►19:23; तैतिलः►29:27*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.42° → -45.49°), गुरुः (58.78° → 59.61°), मङ्गलः (64.35° → 64.65°), बुधः (21.71° → 22.67°), शनैश्चरः (50.92° → 51.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—06:48; चन्द्रोदयः—19:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:16-01:42

  • राहुकालः—15:28-16:57; यमघण्टः—09:31-11:00; गुलिककालः—12:29-13:59

  • शूलम्—उदीची दिक् (►11:18); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पाल्खेड्-युद्धम् #२९२, पूर्णमासेष्टिः, माचि-चॆव्वाय्, स्थालीपाकः, होलि
होलि

Festival of colours is celebrated today.

Details
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
पाल्खेड्-युद्धम् #२९२

Event occured on 1728-03-10 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjIrAv, rANOjI shiNDe and mahlarrAv holkar defeated the Nizam Asaf Jah I. The peshvA (rather than give open battle) moved swiftly and looted nizam’s ahmednagar area even as the nizAm was looting his lands. nizAm chased but could not keep up, while bAjI was always a step ahead thanks to his great spy network. Threatening ahmednagar, he drew the nizAm to a tight spot at pAlkheD with no supplies or access to water, cut off from artillery.

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-03-11

फाल्गुनः-12-17,कन्या-हस्तः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-28🌌🌞◢◣तपस्यः-12-22🪐🌞बुधः

  • Indian civil date: 1941-12-21, Islamic: 1441-07-16 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►15:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►18:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — गण्डः►08:09; वृद्धिः►27:56*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►25:43*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (59.61° → 60.44°), बुधः (22.67° → 23.53°), शुक्रः (-45.49° → -45.56°), शनैश्चरः (51.83° → 52.74°), मङ्गलः (64.65° → 64.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—07:36; चन्द्रोदयः—20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—12:29-13:58; यमघण्टः—08:02-09:31; गुलिककालः—11:00-12:29

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • ऎऱिपत्त नायऩार् (७) गुरुपूजै, खर्द-युद्धम् #२२५, प्रतापसिंह-शासनारम्भः #४४८, ब्रह्म-कल्पादिः
ब्रह्म-कल्पादिः

Observed on Kṛṣṇa-Tṛtīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). brahma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
खर्द-युद्धम् #२२५

Event occured on 1795-03-11 (gregorian). marATha-s routed nizAm’s forces. After several skirmishes Nizams infantry under Raymond launched an attack on the Marathas but Scindia forces under Jivabadada Kerkar defeated them and launched a counter attack which proved to be decisive. The rest of the Hyderabad army fled to the fort of Kharda. The Nizam started negotiations and they were concluded in April 1795. Nizam ceded territory and paid an indemnity of Rupees 3 crores to Marathas.

Details
प्रतापसिंह-शासनारम्भः #४४८

Event occured on 1572-03-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Mewar nobles support Maharana Pratap for the throne & force Jagmal (9th son of udayasiMha who died a couple of days ago) to step down. Jagmal departs to serve Mughals.

Details

2020-03-12

फाल्गुनः-12-18,तुला-चित्रा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-29🌌🌞◢◣तपस्यः-12-23🪐🌞गुरुः

  • Indian civil date: 1941-12-22, Islamic: 1441-07-17 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►11:59; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा►16:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — ध्रुवः►24:01*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►11:59; बवः►22:21; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (64.96° → 65.26°), गुरुः (60.44° → 61.27°), बुधः (23.53° → 24.29°), शुक्रः (-45.56° → -45.63°), शनैश्चरः (52.74° → 53.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—08:25; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:16-01:41

  • राहुकालः—13:58-15:27; यमघण्टः—06:32-08:01; गुलिककालः—09:30-11:00

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्

उत्सवाः

  • छत्रपति-शिवाजी-जयन्ती #३९१, भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, मुम्बापुर्याम् १२ विस्फोटकानि #२७, लवण-सङ्घर्षः #९०
भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as bhālachandra-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details
छत्रपति-शिवाजी-जयन्ती #३९१

Observed on Kṛṣṇa-Tṛtīyā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4730 (Kali era).

Details
लवण-सङ्घर्षः #९०

Event occured on 1930-03-12 (gregorian). MK Gandhi led a group of 80 people on a 24-day (12 March 1930 to 5 April 1930) march against the British monopoly on production of salt. This non-violent protest came to be known as the Dandi March or Salt March. The Dandi March and the ensuing Dharasana Satyagraha drew worldwide attention to the Indian independence movement through extensive newspaper and newsreel coverage. Mass civil disobedience spread throughout India as millions broke the salt laws by making salt or buying illegal salt. The satyagraha against the salt tax continued for almost a year, ending with MK Gandhi’s release from jail.

Although over 60k Indians were jailed as a result of the Salt Satyagraha, the British did not make immediate major concessions.

Details
मुम्बापुर्याम् १२ विस्फोटकानि #२७

Event occured on 1993-03-12 (gregorian). Mumbai, 13:30–15:40, Friday (between Ramadan Jumma prayers): 12 bombs exploded, 260 people dead, 700 + Injured. The RDX used came from Islamic Republic of Pakistan by sea, and was landed in Shekhadi and Porbandar by bribing customs officials. Indian muslim gangsters (connected with Dawood Ibrahim) were given arms, ammunition and explosives training in that Islamic Republic as well.

In 2006, 100 of 129 accused were found to be guilty and were convicted (including Yakub, Isa, Yusuf and Rubina Memon, who were punished). All of these death sentences were commuted to life sentences (except Yakub) by Supreme Court in 2013. Many convicted escaped custody, including a mastermind, Tiger Memon. The mastermind don, Dawood Ibrahim (from a Konkani muslim family), found refuge in Pakistan - where his daughter married notorious pAki cricketer Javed Miandad’s son.

On 10 July 2006, the Chief Minister of Maharashtra, Sharad Pawar, admitted that he had “deliberately misled” people following the 1993 Mumbai bombings by adding the name of a “13th” Muslim-dominated locality for “communal peace”. He also admitted to lying about evidence recovered and misleading people into believing that it pointed to the Tamil Tigers as possible suspects.

Infuriated at the bombings, Ibrahim’s right-hand man, Chotta Rajan, split from the organisation and took most of the leadership-level Hindu aides with him, including Sadhu, Jaspal Singh and Mohan Kotiyan. The ensuing war continued even 25 years later, involving 100s of deaths. 10+ accused (including Salim Kurla, Majeed Khan, Shakil Ahmed, Mohammed Jindran, Hanif Kadawala, Akbar Abu Sama Khan and Mohammed Latif) were assassinated by Rajan’s hitmen. Chhota Rajan is believed to have assisted Indian intelligence agencies as well (while being targetted by pAkistan’s ISI).

Details

2020-03-13

फाल्गुनः-12-19,तुला-स्वाती🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-30🌌🌞◢◣तपस्यः-12-24🪐🌞शुक्रः

  • Indian civil date: 1941-12-23, Islamic: 1441-07-18 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:50; कृष्ण-पञ्चमी►30:17*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►13:58; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — व्याघातः►20:32; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►08:50; कौलवः►19:29; तैतिलः►30:17*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (61.27° → 62.10°), शनैश्चरः (53.65° → 54.56°), मङ्गलः (65.26° → 65.57°), शुक्रः (-45.63° → -45.69°), बुधः (24.29° → 24.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—09:15; चन्द्रोदयः—22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—10:59-12:29; यमघण्टः—15:27-16:57; गुलिककालः—08:01-09:30

  • शूलम्—प्रतीची दिक् (►11:17); परिहारः–गुडम्

उत्सवाः

  • उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८०, रङ्ग-पञ्चमी, फ़ड्नवीस्-नाना-मृत्युः #२२०
फ़ड्नवीस्-नाना-मृत्युः #२२०

Event occured on 1800-03-13 (gregorian). nAnA Fadnavis, who loyally and effectively kept the marATha confrederacy together during the time of fratricide, died.

Details
रङ्ग-पञ्चमी

Observed on Kṛṣṇa-Pañcamī tithi of Phālgunaḥ (lunar) month (Pradoṣaḥ/paraviddha).

Details
उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८०

Event occured on 1940-03-13 (gregorian). Udham Singh shot and killed Michael O’Dwyer, Governor of the Punjab in 1919, for ordering the Jallianwala Bagh massacre (in which his brother and sister died).

Singh was immediately arrested and held in Brixton prison. There he staged a thirty-six day hunger strike, which resulted in him being forcibly fed through a tube; then tried and executed. He said: “I did not take the revolver to kill but just to protest. … I have seen people starving in India under British Imperialism. I done it, the pistol went off three or four times. I am not sorry for protesting. "

Details

2020-03-14

फाल्गुनः-12-21,तुला-विशाखा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞शनिः

  • Indian civil date: 1941-12-24, Islamic: 1441-07-19 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:25*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►12:18; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►17:35; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►17:15; वणिजः►28:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (54.56° → 55.47°), बुधः (24.96° → 25.55°), शुक्रः (-45.69° → -45.74°), मङ्गलः (65.57° → 65.87°), गुरुः (62.10° → 62.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—10:07; चन्द्रोदयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—09:30-10:59; यमघण्टः—13:58-15:27; गुलिककालः—06:31-08:00

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, शिवराजः कुतुब्शाहम् मिलति #३४३, सावित्री-व्रतम्
सावित्री-व्रतम्

Tradition in South India (especially Tamil Nadu), where all women perform this nonbu praying for their husband’s long life. This vratam was peformed by Savitri in the forest, following which she redeemed his life from Lord Yama.

Generally in orthodox Tamil families, the married women fast till the vrata time; and after tying the holy thread, they will eat nonbu adai and fast the rest of the day and eat milk and any fruit(preferably banana) in the night. The thread has to be tied till the next year’s festival. Till then, during bath, one applies turmeric powder to the rope.

पत्युर् दीर्घायुष्यं कामयन्त्यः सनैवेद्यं सुपूजितं व्रत-सूत्रं किञ्चन +उपोष्य पत्न्यः स्वकण्ठेषु बन्धयन्ति।

दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥

Details
मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 11:37→11:37

Mīna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
शिवराजः कुतुब्शाहम् मिलति #३४३

Event occured on 1677-03-14 (gregorian). Julian date was converted to Gregorian in this reckoning. On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details

2020-03-15

फाल्गुनः-12-22,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-02🌌🌞◢◣तपस्यः-12-26🪐🌞भानुः

  • Indian civil date: 1941-12-25, Islamic: 1441-07-20 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►27:19*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►11:22; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वज्रम्►15:13; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►15:46; बवः►27:19*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.55° → 26.05°), मङ्गलः (65.87° → 66.17°), शनैश्चरः (55.47° → 56.38°), गुरुः (62.94° → 63.77°), शुक्रः (-45.74° → -45.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—11:00; चन्द्रोदयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:15-01:40

  • राहुकालः—16:57-18:26; यमघण्टः—12:28-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची दिक् (►11:16); परिहारः–गुडम्

उत्सवाः

  • फाल्गुन-अष्टका-पूर्वेद्युः, बाजीराव-जयसिंह-मेलनम् #२८५, भानुसप्तमी
बाजीराव-जयसिंह-मेलनम् #२८५

Event occured on 1735-03-15 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjI rAv met jayasiMha of jayapura, extracted tribute and alliance.

At Nath-Dwara Bajirao and his wife Kashibai offered their joint devotion to the celebrated deity, and proceeding further he and Sawai Jaysinh had their first personal meeting on 4th March at Bambhola near Kishangad. They arrived both riding on their elephants and as soon as they sighted each other, they dismounted, embraced and sat down on the same musnad in an open Darbar. Their visit lasted for several days up to 8th March when they discussed the peace terms and arrangements for the visit to the Emperor regarding which a communication was expected from Delhi. Jaysinh offered to pay 5 lacs Chauth annually for Jaipur and promised to obtain from the Emperor written grants for the provinces of Malwa and Gujarat.

Details
भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
फाल्गुन-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

2020-03-16

फाल्गुनः-12-23,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-03🌌🌞◢◣तपस्यः-12-27🪐🌞सोमः

  • Indian civil date: 1941-12-26, Islamic: 1441-07-21 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:00*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►11:11; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धिः►13:28; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►15:04; कौलवः►27:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (56.38° → 57.30°), मङ्गलः (66.17° → 66.47°), बुधः (26.05° → 26.48°), गुरुः (63.77° → 64.61°), शुक्रः (-45.79° → -45.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—11:55; चन्द्रोदयः—01:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—07:59-09:29; यमघण्टः—10:58-12:28; गुलिककालः—13:57-15:27

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४७, पञ्च-पर्व-पूजा (अष्टमी), फाल्गुन-अष्टका-श्राद्धम्, व्यतीपात-श्राद्धम्
कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४७

Event occured on 1673-03-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Kondaji Farzand captured Panhala in a daring night escalade & the garrison was massacred.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
फाल्गुन-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-03-17

फाल्गुनः-12-24,धनुः-मूला🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-04🌌🌞◢◣तपस्यः-12-28🪐🌞मङ्गलः

  • Indian civil date: 1941-12-27, Islamic: 1441-07-22 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:24*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मूला►11:44; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►19:57; उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — व्यतीपातः►12:20; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►15:07; गरः►27:24*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (57.30° → 58.21°), गुरुः (64.61° → 65.45°), मङ्गलः (66.47° → 66.77°), बुधः (26.48° → 26.85°), शुक्रः (-45.84° → -45.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—12:50; चन्द्रोदयः—02:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:41; मध्यरात्रिः—23:15-01:39

  • राहुकालः—15:27-16:57; यमघण्टः—09:28-10:58; गुलिककालः—12:28-13:57

  • शूलम्—उदीची दिक् (►11:16); परिहारः–क्षीरम्

उत्सवाः

  • फाल्गुन-अन्वष्टका-श्राद्धम्
फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

2020-03-18

फाल्गुनः-12-25,धनुः-पूर्वाषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-05🌌🌞◢◣तपस्यः-12-29🪐🌞बुधः

  • Indian civil date: 1941-12-28, Islamic: 1441-07-23 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:26*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:59; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वरीयान्►11:44; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►15:51; विष्टिः►28:26*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (66.77° → 67.07°), शनैश्चरः (58.21° → 59.13°), बुधः (26.85° → 27.14°), गुरुः (65.45° → 66.29°), शुक्रः (-45.88° → -45.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—02:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—12:27-13:57; यमघण्टः—07:58-09:28; गुलिककालः—10:57-12:27

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

2020-03-19

फाल्गुनः-12-26,मकरः-उत्तराषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-06🌌🌞◢◣तपस्यः-12-30🪐🌞गुरुः

  • Indian civil date: 1941-12-29, Islamic: 1441-07-24 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►29:59*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — परिघः►11:35; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:09; बालवः►29:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (59.13° → 60.04°), गुरुः (66.29° → 67.13°), बुधः (27.14° → 27.37°), मङ्गलः (67.07° → 67.37°), शुक्रः (-45.91° → -45.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:37; चन्द्रोदयः—03:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:15-01:39

  • राहुकालः—13:57-15:27; यमघण्टः—06:27-07:57; गुलिककालः—09:27-10:57

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • देवी-पर्व-१२, स्मार्त-पापमोचनी-एकादशी
देवी-पर्व-१२

Observed on Kṛṣṇa-Ekādaśī tithi of Phālgunaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
स्मार्त-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details

2020-03-20

फाल्गुनः-12-27,मकरः-श्रवणः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-07🌌🌞◢◣मधुः-01-01🪐🌞शुक्रः

  • Indian civil date: 1941-12-30, Islamic: 1441-07-25 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:03; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शिवः►11:49; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►18:55; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.37° → 27.55°), मङ्गलः (67.37° → 67.67°), शनैश्चरः (60.04° → 60.96°), शुक्रः (-45.94° → -45.97°), गुरुः (67.13° → 67.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—15:27; चन्द्रोदयः—04:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—10:57-12:27; यमघण्टः—15:27-16:57; गुलिककालः—07:57-09:27

  • शूलम्—प्रतीची दिक् (►11:15); परिहारः–गुडम्

उत्सवाः

  • तपस्य-मासः/शिशिरऋतुः, मेष-विषु-पुण्यकालः, विजया/श्रवण-महाद्वादशी, विषुवदिनम्, वैष्णव-पापमोचनी-एकादशी, व्यञ्जुली-महाद्वादशी, श्रवण-व्रतम्, हरिवासरः
हरिवासरः
  • →12:27

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
मेष-विषु-पुण्यकालः
  • 05:19→13:19

Meṣa-Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
तपस्य-मासः/शिशिरऋतुः
  • →09:19
वैष्णव-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details
विषुवदिनम्

Observed on day 1 of Madhuḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details
विजया/श्रवण-महाद्वादशी
व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-03-21

फाल्गुनः-12-27,कुम्भः-श्रविष्ठा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-08🌌🌞◢◣मधुः-01-02🪐🌞शनिः

  • Indian civil date: 1942-01-01, Islamic: 1441-07-26 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:56; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:38; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धः►12:19; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►07:56; गरः►21:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.55° → 27.67°), गुरुः (67.98° → 68.82°), शनैश्चरः (60.96° → 61.88°), मङ्गलः (67.67° → 67.97°), शुक्रः (-45.97° → -45.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:15; चन्द्रोदयः—04:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—09:26-10:56; यमघण्टः—13:56-15:27; गुलिककालः—06:26-07:56

  • शूलम्—प्राची दिक् (►09:38); परिहारः–दधि

उत्सवाः

  • गजपतिन-लख्नौति-दुर्ग-ग्रहणम् #७७५, लखपतरायेण शिष्यहत्याः #२७४, शनि-प्रदोष-व्रतम्, शम्भुराजो पीडितो हतश् च #३३१
गजपतिन-लख्नौति-दुर्ग-ग्रहणम् #७७५

Event occured on 1245-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning. The army of Gajapati Narasimhadeva-I, having slaughtered Karimuddin Laghri’s unit at Lakhnor, beseiged and won Lakhanuti.

Context: This was the second seige by the gajapati in 14 months. Narasinhadeva had attacked Lakhnauti for 1st time in around November 1243 and had to tactically retreat till Katashin/Contai in South Bengal in April 1244 before drawing out, ambushing and routing Mamluk forces under Tughan. Hindu chiefs of South Bengal were vassalized by Narasimhadeva and had helped him in his campaign.

Details
लखपतरायेण शिष्यहत्याः #२७४

Event occured on 1746-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning. ChoTTa ghallUghAra massacre of sikhs began on 3 Jeth 1746 with the rounding up and massacre of Sikh inhabitants of Lahore. An estimated 7,000 Sikhs were massacred in total.

The operation was planned and executed by Lakhpat Rai, who was a Revenue Minister in the Court of Lahore to avenge the killing of his brother, Jaspat Rai, a military commander by the Sikhs earlier in the same year.

Details
शम्भुराजो पीडितो हतश् च #३३१

Event occured on 1689-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning. sambhAji mahArAj, aged 32, was brutally tortured and killed by awrangzeb at tulApur (where his grandfather shAhAjI had done the tulAgaja vidhi, donating an elephant’s weight in gold). While given to debauchery, sambhAjI shared his father’s vision of hindavI svarAjya (refer his letter to rAmasiMha of mevAr) and was well versed in sanskrit.

Per marATha accounts: Sambhaji was told that if he converted to Islam and spent his life as a servant of the emperor he could see life. Sambhaji made it clear that the Alamgir was the worst enemy of the country and the Padishaw was a real fool to follow a mentally ill person as his only prophet. Awrangzeb decided to execute him on hearing his reply. sambhAjI said he would sacrifice his life as an offering to the great mahAdeva. His tongue was cut out and fed to a dog. Then his eyes were gouged out and limbs cut. His heart was pulled out and finally the head was cut. Body parts which were left over from feeding dogs were then paraded through major cities in a procession.

Background: Sambhaji’s positions were spied upon by his own relations, the Shirke family, who had defected to the Mughals. Sambhaji and 25 of his advisors (including kavi kalash) were captured by the Mughal forces of Muqarrab Khan in a skirmish at Sangameshwar in February 1689. Earlier in his life he had escaped the clutches of Awrangzeb at Agra with his father shivAjI.

Details
शनि-प्रदोष-व्रतम्
  • 18:27→19:15

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-03-22

फाल्गुनः-12-28,कुम्भः-शतभिषक्🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-09🌌🌞◢◣मधुः-01-03🪐🌞भानुः

  • Indian civil date: 1942-01-02, Islamic: 1441-07-27 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►10:08; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►22:25; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — साध्यः►13:00; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►10:08; विष्टिः►23:18; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (67.97° → 68.27°), गुरुः (68.82° → 69.67°), बुधः (27.67° → 27.74°), शनैश्चरः (61.88° → 62.79°), शुक्रः (-45.98° → -45.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—17:02; चन्द्रोदयः—05:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:37; मध्यरात्रिः—23:14-01:38

  • राहुकालः—16:57-18:27; यमघण्टः—12:26-13:56; गुलिककालः—15:26-16:57

  • शूलम्—प्रतीची दिक् (►11:14); परिहारः–गुडम्

उत्सवाः

  • दण्डियडिगळ् नायऩार् (३०) गुरुपूजै, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, मोहितशर्मा-वीरगतिः #११, वारुणी-त्रयोदशी
दण्डियडिगळ् नायऩार् (३०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
मोहितशर्मा-वीरगतिः #११

Event occured on 2009-03-22 (gregorian). Major Mohit Sharma, SM (who’d earlier, in the guise of angry young Kashmiri Iftikaar Bhatt had infiltrated Hizbul Mujahideen, dramatically killed jihAdi commanders Abu Sabjar and Abu Torara and escaped), was leading Bravo Assault Team in operations in Kupwara District of North Kashmir. … terrorists fired from three directions indiscriminately. In the heavy exchange of fire, four commandos were wounded immediately. With complete disregard to his safety, he crawled and recovered two soldiers to safety. Unmindful of the overwhelming fire, he threw grenades and killed two terrorists but was shot in the chest. In the brief respite that followed, he kept directing his commandos, in spite of serious injuries. Sensing further danger to his comrades, he charged in a daring close quarter combat killing two more terrorists. His last words to his 2nd in command was, “Make sure not one escapes the net.”

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वारुणी-त्रयोदशी

Phalguna Krishna Chaturdashi, combined with Shatabhishak Nakshatram.

Details

2020-03-23

फाल्गुनः-12-29,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-10🌌🌞◢◣मधुः-01-04🪐🌞सोमः

  • Indian civil date: 1942-01-03, Islamic: 1441-07-28 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:30; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:19*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शुभः►13:48; शुक्लः►
  • २|🌛-🌞|करणम् — शकुनिः►12:30; चतुष्पात्►25:44*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.99° → -46.00°), गुरुः (69.67° → 70.52°), मङ्गलः (68.27° → 68.57°), शनैश्चरः (62.79° → 63.71°), बुधः (27.74° → 27.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—17:48; चन्द्रोदयः—06:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—07:55-09:25; यमघण्टः—10:56-12:26; गुलिककालः—13:56-15:26

  • शूलम्—प्राची दिक् (►09:37); परिहारः–दधि

उत्सवाः

  • काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३०, नन्दिमार्गहत्या #१७, नन्दिमार्गे २४ पण्डिता हताः #१७, पञ्च-पर्व-पूजा (अमावास्या), मन्वादिः-(रैवतः-[५]), सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा, पुष्कला)
काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३०

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4991 (Kali era).
Preceptor Mahādevendra adorned the Pīṭha for thirty-nine years and attaind Siddhi on the new moon day in the month of Phālguṇa of the year Virodhi. This preceptor’s name before initiation was Mahāliṅgam. His parents were well-known as Lakṣmī and Śeṣādri. His place of siddhi was a village called Ilayāttaṅguḍi. Śalivahana era 1813.

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१६॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१७॥
पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥१८॥
—पुण्यश्लोकमञ्जरी

Details
मन्वादिः-(रैवतः-[५])

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नन्दिमार्गहत्या #१७

Event occured on 2003-03-23 (gregorian). In 1990, 300,000 to 600,000 Kashmiri Hindus left Kashmir after being selectively targeted by the Islamic militants. The armed jihAdis came dressed in counterfeit military uniforms at around midnight, lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them. The victims ranged from a 65-year-old man to a 2-year-old boy. The killers allegedly disfigured the bodies of the victims, looted their houses and took away the ornaments from bodies of the dead women. The terror stricken few remaining Hindus decided to leave the area. Three Lashkar-e-Taiba (“Army of the Pure”) militants suspected to be responsible for this massacre were gunned down by Mumbai police on 29 March.

Details
नन्दिमार्गे २४ पण्डिता हताः #१७

Event occured on 2003-03-23 (gregorian). Nadimarg massacre of Kashmiri Pandits: 24 killed included toddlers.

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा, पुष्कला)

2020-03-24

फाल्गुनः-12-30,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-11🌌🌞◢◣मधुः-01-05🪐🌞मङ्गलः

  • Indian civil date: 1942-01-04, Islamic: 1441-07-29 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►14:58; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►28:17*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शुक्लः►14:40; ब्रह्म►
  • २|🌛-🌞|करणम् — नाग►14:58; किंस्तुघ्नः►28:12*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.00° → -46.00°), गुरुः (70.52° → 71.37°), शनैश्चरः (63.71° → 64.63°), बुधः (27.76° → 27.73°), मङ्गलः (68.57° → 68.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—18:34; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:25-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:14-01:37

  • राहुकालः—15:26-16:57; यमघण्टः—09:25-10:55; गुलिककालः—12:25-13:56

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

2020-03-25

चैत्रः-01-01,मीनः-रेवती🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-12🌌🌞◢◣मधुः-01-06🪐🌞बुधः

  • Indian civil date: 1942-01-05, Islamic: 1441-07-30 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►17:27; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — ब्रह्म►15:33; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►17:27; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (68.86° → 69.16°), गुरुः (71.37° → 72.22°), शनैश्चरः (64.63° → 65.55°), बुधः (27.73° → 27.66°), शुक्रः (-46.00° → -45.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—19:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:36-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:36

  • राहुकालः—12:25-13:56; यमघण्टः—07:54-09:24; गुलिककालः—10:55-12:25

  • शूलम्—उदीची दिक् (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९२, काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४४, काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०४, चन्द्र-दर्शनम्, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, युगादिः, वङ्गहिन्दुकहत्यारम्भः #४९, वसन्तनवरात्र-आरम्भः, श्वेत-कल्पादिः, स्थालीपाकः
चन्द्र-दर्शनम्
  • 18:27→19:15

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९२

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3430 (Kali era).
Gaṅgādharagīṣpatiḥ, known as Subhadra, son of Kāñci Bhadragiri, got initiated in the twelfth year of age by Śrī Vidyāghana whom He had served became a realised soul when He as twenty-four years old and reached the eternal abode of Śrīvidyā and Śrī Śiva. He, the Omnipotent, omniscient and pure reached the eternal abode by his glory on the first day of the bright fortnight in the month of Caitra of the year Sarvadhari.

सूनुर्भद्रगिरेः सुभद्र इति यः काञ्च्य(कप्य?)न्वयो द्वादशे
वर्षे संयमम् आश्रितोऽनुचरिताद् आचार्यविद्याघनात्।
श्रीगङ्गाधरगीष्पतिः स च चतुर्विंशे वयस्यात्मवित्
श्रीविद्याशिवयोर्निरन्तरधृतेराप्नोत् पदं शाश्वतम्॥३०॥
सर्वधारिणि स सर्वधारकश्चित्रशक्तिरधिचैत्रम् अर्जुने।
अर्जुनः स्वयशसाऽऽदिमे दिनेऽनादिधाम महसा जगाम ह॥३१॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४४

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3678 (Kali era).
Then the preceptor Cidvilāsa, who was Harikeśava (before initiation), son of Madhusūdanārya of Hastiśaila (Kāñci) attained his immortal state on the first day of the Śarat ṛṭu in the year Durmukhi. The above two impeccable pontiffs Prajñāghana and Cidvilāsa attained siddhi in Kāñci itself. His (Cidvilāsa) duration of preceptorship was thirteen years.

अथ हस्तिशैलमधुसूदनात्मजो हरिकेशवश्च चितिसौख्यमेदुरः।
अगमत् पदं स्वम् अखिलस्थिरागुरुः शरदः स दुर्मुखिन आदिमे दिने॥५६॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०४

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4518 (Kali era).
He, as per the suggestions of the Sāyaṇa Mādhava, having commissioned the eight saints disciples to protect the tenets of Advaita and to check the development of the faith of Madhva in Karnataka, despite the unbearable separation from the master preceptor Vidyātīrtha, returned from Himalayas and under his (master’s) directions held the responsibilities of the Kāmakoṭi Maṭha. Son of Balacandra Makhi of Madhyārjuna, by name Maheśa (before initiation), having received initiation into asceticism from Vidyātīrtha, popularising among people Advaita among the systems and dispelling the ignorance caused by dvaita, the head of nine Maṭhas, the Navaśaṅkara, headed the Kāmakoṭi Pīṭha for thirty-two years. He the pleasing one, the great preceptor with a sweet speech, the intelligent One, adored by all in the world, shed his physical body on the pratipad of bright fortnight in the month of Vaiśākha of the year Durmukhi; entered at once into his effulgence. This preceptor Śrī Abhinva Śaṅkara or Śaṅkarānanda also known as Navamaṭhīnātha, was the founder of nine Maṭhas—Śṛṅgeri etc. adept in destroying the schools of Madhva, the one who made the idol Varadarāja appear as Lord Śiva to wipe off the predominance of Vaiṣṇavism, adored by the king Bukka, renowned everywhere attained siddhi near Kāṅcipuram. This preceptor is the one who initiated the tradition of Śrividya mudrā.

आदिश्याष्ट यमीश्वरान् समवितुं कर्णाटदेशेऽद्वयं
रोद्धुं सायणमाधवोक्तविधया वृद्धिं च मध्वाध्वनाम्।
विद्यातीर्थगुरोरसोढविरहोऽप्यावृत्य शीताचलात्
तस्योक्तेर्बिभराम्बभूव स धुरां श्रीकामकोटीमठे॥१०२॥
श्रीमध्यार्जुनभालचन्द्रमखिराट्सूनुर्महेशाह्वयो
विद्यातीर्थपदान्नियम्य समयेष्वद्वैतमुद्द्योतयन्।
अध्यास्त प्रतिकामकोटि शरदो द्वात्रिंशतं देहिनां
द्वैतध्वान्तनिवारणो नवमठीनाथो नवः शङ्करः॥१०३॥
स दुर्मुखिनि सन्मुखो मधुरवाङ्मधौ मौनिराट्
पदी प्रतिपदि प्रगे प्रसितधीः सिते पक्षके।
समस्तभुवनार्चितः सकृद् उमेशयन् अच्युतं
जहौ तनुमनुत्तमाम् अविशद् आशु नैजं महः॥१०४॥
—पुण्यश्लोकमञ्जरी

Details
वङ्गहिन्दुकहत्यारम्भः #४९

Event occured on 1971-03-25 (gregorian). Operation Searchlight, specially targetting Bengali Hindus and nationalists, began on this day. It marked the beginning of the genocide in bangladesh as well as the Bangla war of liberation. Members of the Pakistani military and supporting Islamist militias from Jamaat-e-Islami killed up to 3 million people, raped between 200k and 400k Bengali women. A further eight to ten million people, mostly Hindus, fled to India.

Of course, the operation failed and backfired, as India under Indira Gandhi intervened and utterly defeated the Islamic republic’s military.

Contemporary report by Ted Kennedy: “Hardest hit have been members of the Hindu community who have been robbed of their lands and shops, systematically slaughtered, and in some places, painted with yellow patches marked H. All of this has been officially sanctioned, ordered and implemented under martial law from Islamabad”.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वसन्तनवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details
युगादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
श्वेत-कल्पादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). śveta-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

2020-03-26

चैत्रः-01-02,मीनः-रेवती🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-13🌌🌞◢◣मधुः-01-07🪐🌞गुरुः

  • Indian civil date: 1942-01-06, Islamic: 1441-08-01 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:53; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►07:15; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — इन्द्रः►16:25; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►06:41; कौलवः►19:53; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (72.22° → 73.07°), मङ्गलः (69.16° → 69.45°), शनैश्चरः (65.55° → 66.47°), बुधः (27.66° → 27.55°), शुक्रः (-45.99° → -45.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—07:24; चन्द्रास्तमयः—20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—13:55-15:26; यमघण्टः—06:23-07:53; गुलिककालः—09:24-10:54

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्

उत्सवाः

  • अरुन्धती-व्रत-आरम्भः, आन्दोलन-तृतीया, खन्व-युद्धम् #४९३, झूलेलाल-जयन्ती, बालेन्दुव्रतम्, सत्नामि-हत्या #३४८, होल्कर-मल्हर-जन्म #३२७
आन्दोलन-तृतीया

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Rātrimānam/puurvaviddha).

Details
अरुन्धती-व्रत-आरम्भः

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बालेन्दुव्रतम्

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृपसत्तम।
दिनावसाने कुर्वीत सम्यक्स्नानं नदीजले॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छेतवर्णकैः।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा॥
द्राक्षेणेक्षुविकारैश्च शुभ्रेण लवणेन वा।
दिनावसाने देवेशं पूजयेद्वा निशाकरम्॥
अथवा मण्डलं कृत्वा गगनस्थं प्रपूजयेत्।
मण्डले विकल्पः बालेन्दोमण्डलं कार्य पूर्णेन्दोर्वेति॥
गगनस्थं ध्यात्वा मण्डले पूजयेदिति तु समम्॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः।
ततस्तैले पाचितं तु भक्षयेन सदैव तत्॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः।
सौभाग्यं महदानोति स्वर्गलोकं च गच्छति॥
एतत्पवित्रं रिपुनाशकारि सौभाग्यदं रोगहरं च राजन्।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियाऽपि॥
(सदैवेति संवत्सरं तैलपक्वविवर्जनम्।)
—हेमाद्रौ विष्णुधर्मोत्तरे मार्कण्डेयः (स्मृतिकौस्तुभे)

Details
होल्कर-मल्हर-जन्म #३२७

Event occured on 1693-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born the great general Malhar Rao Holkar, who served under peshva-s ranging from bAjI rAv to mAdhav rAv.

Details
झूलेलाल-जयन्ती

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
खन्व-युद्धम् #४९३

Event occured on 1527-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning. The mogol king bAbUr defeated rAjaputras under rANA sangrAmasiMha of mevAr. Sanga’s army greatly outnumbered Babur’s forces. bAbur prepared excellent defence with chained carts and muskets. In the midst, Silhadi of Raisen desterted rANa’s side and joined bAbur. Rana was shot by a bullet and fell unconscious, causing great confusion in the Rajput army. The replacement was a poor commander. The Mogols won due to superior tactics and weapons. Rana Sanga managed to evade capture and escape to Chittor, where he was poisoned to death by 30 January 1528.

Background: Rajput ruler of Mewar, Rana Sanga, sent an ambassador to Babur at Kabul, offering to join in Babur’s attack on the Sultan. Sanga offered to attack Agra, while Babur would attack the Lodhis at Delhi. But he changed his mind after realizing that bAbur, unlike taimUr, intended to stay in India. Rana Sanga had built a formidable military alliance against Babur. He was joined by virtually all the leading Rajput kings from Rajasthan. Some Lodi afghAns also joined.

Babur denounced the Afghans who joined the alliance against him as kafirs and murtads (apostates from Islam). Babur proceeded to renounce future consumption of wine, broke his drinking cups, poured out all the stores of liquor on the ground and promulgated a pledge of total abstinence. bAbur wrote: “It was a really good plan, and it had a favourable propagandistic effect on friend and foe.”

Details
सत्नामि-हत्या #३४८

Event occured on 1672-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning. Though their revolt seems to have been sparked off by a temporal incident, Aurangzeb’s persecution of the Hindus was certainly the underlying cause which turned it into a religious uprising. The soldier hit the cultivator with a stick which broke his head, whereupon a body of Satnamis beat the assailant to death. When the news reached the local government administrator, he sent a party of footmen to arrest those men. By then a large number of Satnamis had gathered at the scene. They attacked the footmen, put them to flight and seized their arms. The number of rebels was increasing by the hour. The faujdar of Narnol sent a large body of horsemen and foot soldiers to punish the rebels. But they too were routed by the Satnamis. The movement now spread like wild fire and the number of rebels rose to some five thousand. The Satnamis defeated the faujdar of Narnol, captured the town, demolished a number of mosques and tombs and established their own administration. A belief spread among them that they were immortal and that if one of them was slain, seventy others would spring up in his place! At last, on 16th March 1672, Aurangzeb sent a force of 10,000 horsemen, supported by artillery, under command of Rad-andaz Khan to crush the revolt.

Details

2020-03-27

चैत्रः-01-03,मेषः-अश्विनी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-14🌌🌞◢◣मधुः-01-08🪐🌞शुक्रः

  • Indian civil date: 1942-01-07, Islamic: 1441-08-02 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:12; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►10:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►17:12; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►09:04; गरः►22:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (66.47° → 67.39°), बुधः (27.55° → 27.40°), मङ्गलः (69.45° → 69.75°), गुरुः (73.07° → 73.93°), शुक्रः (-45.97° → -45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—08:03; चन्द्रास्तमयः—20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—10:54-12:25; यमघण्टः—15:26-16:56; गुलिककालः—07:53-09:23

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्, पार्वतीश्वरयोरान्दोलनव्रतम्, मन्वादिः-(उत्तमः-[३]), रमना-काली-मन्दिर-नाशः #४९, वैधृति-श्राद्धम्, होल्कर-मल्हररावो मृतः #२५४
गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसवस्त्रफलानि वा॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम्॥
—मत्स्यपुराणम् (स्मृतिकौस्तुभे)

Details
  • References
    • Smriti Kaustubham p.89
  • Edit config file
  • Tags: SpecialVratam DeviPuja
होल्कर-मल्हररावो मृतः #२५४

Event occured on 1766-03-27 (gregorian). malharrAv holkar dies

Details
मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वतीश्वरयोरान्दोलनव्रतम्

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

तृतीयायां मधोर्देवीं शङ्करेण समन्विताम्।
कुङ्कुमागरुकर्पूरमणिवस्त्रसुगन्धकैः॥
स्रग्गन्धधूपदीपैश्च दमनेन विशेषतः।
आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा॥
रात्रौ जागरणं कार्यं प्रातर्देया च दक्षिणा।
हेमवस्त्रान्नपानानि ताम्बूलानि स्रजस्तथा।
सौभाग्याय सदा स्त्रीभिः कार्या पुत्रसुखेप्सुभिः॥
—देवीपुराणम् (स्मृतिकौस्तुभे)

Details
रमना-काली-मन्दिर-नाशः #४९

Event occured on 1971-03-27 (gregorian). Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-03-28

चैत्रः-01-04,मेषः-अपभरणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-15🌌🌞◢◣मधुः-01-09🪐🌞शनिः

  • Indian civil date: 1942-01-08, Islamic: 1441-08-03 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:18*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►12:50; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — विष्कम्भः►17:50; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►11:17; विष्टिः►24:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.75° → 70.04°), बुधः (27.40° → 27.21°), शनैश्चरः (67.39° → 68.32°), गुरुः (73.93° → 74.78°), शुक्रः (-45.95° → -45.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—08:44; चन्द्रास्तमयः—21:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—09:23-10:54; यमघण्टः—13:55-15:26; गुलिककालः—06:21-07:52

  • शूलम्—प्राची दिक् (►09:35); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

2020-03-29

चैत्रः-01-05,वृषभः-कृत्तिका🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-16🌌🌞◢◣मधुः-01-10🪐🌞भानुः

  • Indian civil date: 1942-01-09, Islamic: 1441-08-04 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:01*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►18:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►13:13; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (68.32° → 69.24°), मङ्गलः (70.04° → 70.33°), गुरुः (74.78° → 75.64°), शुक्रः (-45.92° → -45.88°), बुधः (27.21° → 26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—09:28; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:58; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—16:56-18:27; यमघण्टः—12:24-13:55; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची दिक् (►11:11); परिहारः–गुडम्

उत्सवाः

  • कपालीश्वर-ध्वजारोहणम्, कूर्म-कल्पादिः, मुत्तुस्वामि-दीक्षित-जयन्ती #२४६, लक्ष्मी-पञ्चमी, शालिहोत्र-व्रत-आरम्भः, हय-पूजा
हय-पूजा

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the birth of uchchaiśravā horse, offer puja to horses or even Lord Hayagriva.

उच्चैःश्रवाः पूजनीयः पञ्चम्यां चैत्रशुक्लके।
तत्रैव पूज्या गन्धर्वास्तुरगाणां तु बान्धवाः।
पत्रवानर्कपर्णश्च प्रत्युक्तश्च महायशाः॥
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।
तथा शालिशिराः श्रीमान्प्रद्युम्नश्च महायशाः॥
नारदश्च कलिङ्गश्च गन्धर्वश्च हहाहुहूः।
सुबाहुस्तुम्बुरुश्चैव तथा चित्ररथः प्रभुः॥
चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्यवान्।
सिद्धपूर्वश्च बदरीपर्णाशश्च महायशाः॥
ब्रह्मचारी रतिगुणः सुपर्णोऽतिबलस्तथा।
विश्वावसुः सुरेन्द्रश्च गन्धर्वोऽतिपराक्रमः॥
इत्येते पूजनीयास्तु गन्धैरुच्चावचैस्तथा।
मोदकैर्लापिकाभिश्च परमानेन चाक्षतैः॥
दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः।
धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वस्तिवाचनैः॥
एवं हि पूजिताः सम्यक् तुरगाणां तु बान्धवाः।
बलमायुः प्रयच्छन्ति सङ्ग्रामेष्वपराजयम्॥
आरोग्यपरमां पुष्टिं तथैव च विधेयताम्।
नरो वाऽप्यथवा नारी व्रतमेतत्समाचरेत्॥
चैत्रस्य शुक्लपञ्चम्यां शुचिः स्नाता उपोषिता।
प्रभाते पारणं कृत्वा देवविप्रान्प्रपूज्य च।
लभते साऽथवा सोऽपि स्वमनोरथजं फलम्॥
—मदनरत्ने पाद्मे पातालखण्डे (स्मृति-कौस्तुभे)

Details
  • References
    • Smriti Kaustubham p.92–93
  • Edit config file
  • Tags: LessCommonFestivals
कूर्म-कल्पादिः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). kūrma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
कपालीश्वर-ध्वजारोहणम्
Details
लक्ष्मी-पञ्चमी

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञया॥
तस्मात् तां पूजयेत् तत्र यस्तं लक्ष्मीर्न मुञ्चति।
एषा श्रीपञ्चमी कार्या विष्णुलोकगतिप्रदा॥

Details
मुत्तुस्वामि-दीक्षित-जयन्ती #२४६

Observed on Kṛttikā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4875 (Kali era).

Details
शालिहोत्र-व्रत-आरम्भः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-03-30

चैत्रः-01-06,वृषभः-रोहिणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-17🌌🌞◢◣मधुः-01-11🪐🌞सोमः

  • Indian civil date: 1942-01-10, Islamic: 1441-08-05 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:15*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:16; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►18:15; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►14:42; तैतिलः►27:15*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (69.24° → 70.16°), गुरुः (75.64° → 76.50°), मङ्गलः (70.33° → 70.63°), बुधः (26.99° → 26.73°), शुक्रः (-45.88° → -45.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:15; चन्द्रास्तमयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—07:51-09:22; यमघण्टः—10:53-12:24; गुलिककालः—13:55-15:25

  • शूलम्—प्राची दिक् (►09:34); परिहारः–दधि

उत्सवाः

  • कपाली सूर्य-चन्द्र-वट्टम्, गुरु-सङ्क्रान्तिः, नेच नायऩार् (५८) गुरुपूजै, यमुना-जयन्ती, षष्ठी-व्रतम्, सोममृगशीर्ष-पुण्यकालः
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
गुरु-सङ्क्रान्तिः

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details
कपाली सूर्य-चन्द्र-वट्टम्
Details
नेच नायऩार् (५८) गुरुपूजै

Observed on Rohiṇī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सोममृगशीर्ष-पुण्यकालः
  • 17:16→

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
यमुना-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिन्दौ बिन्दौ भाति गोविन्ददेवः॥
—गर्गसंहितायां यमुनास्तवे

Details

2020-03-31

चैत्रः-01-07,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-18🌌🌞◢◣मधुः-01-12🪐🌞मङ्गलः

  • Indian civil date: 1942-01-11, Islamic: 1441-08-06 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►27:50*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►18:42; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►06:42; रेवती►

  • 🌛+🌞योगः — सौभाग्यः►17:50; शोभनः►
  • २|🌛-🌞|करणम् — गरः►15:37; वणिजः►27:50*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (70.16° → 71.09°), गुरुः (76.50° → 77.36°), बुधः (26.73° → 26.43°), शुक्रः (-45.84° → -45.78°), मङ्गलः (70.63° → 70.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—11:06; चन्द्रास्तमयः—00:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—15:25-16:56; यमघण्टः—09:21-10:52; गुलिककालः—12:23-13:54

  • शूलम्—उदीची दिक् (►11:11); परिहारः–क्षीरम्

उत्सवाः

  • कपाली भूतण् भूतकी, कपाल्यधिकार-नन्दी
कपाल्यधिकार-नन्दी
Details
कपाली भूतण् भूतकी
Details

2020-04

2020-04-01

चैत्रः-01-08,मिथुनम्-आर्द्रा🌛🌌◢◣मीनः-रेवती-12-19🌌🌞◢◣मधुः-01-13🪐🌞बुधः

  • Indian civil date: 1942-01-12, Islamic: 1441-08-07 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:40*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:27; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शोभनः►16:53; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►15:51; बवः►27:40*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (71.09° → 72.01°), बुधः (26.43° → 26.11°), मङ्गलः (70.92° → 71.21°), गुरुः (77.36° → 78.22°), शुक्रः (-45.78° → -45.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:00; चन्द्रास्तमयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—12:23-13:54; यमघण्टः—07:50-09:21; गुलिककालः—10:52-12:23

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • अशोकाष्टमी, गणनाथ नायऩार् (३७) गुरुपूजै, बुधाष्टमी, भवान्युत्पत्तिः
अशोकाष्टमी

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

ब्रह्मोवाच
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः॥

प्राशन-मन्त्रः—
त्वामशोक हराभीष्ट मधुमाससमुद्भव।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु॥
– गरुड-पुराणात्

Details
भवान्युत्पत्तिः

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
गणनाथ नायऩार् (३७) गुरुपूजै

Observed on Ārdrā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-04-02

चैत्रः-01-09,मिथुनम्-पुनर्वसुः🌛🌌◢◣मीनः-रेवती-12-20🌌🌞◢◣मधुः-01-14🪐🌞गुरुः

  • Indian civil date: 1942-01-13, Islamic: 1441-08-08 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:43*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:27; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — अतिगण्डः►15:19; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►15:18; कौलवः►26:43*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.22° → 79.09°), मङ्गलः (71.21° → 71.50°), शुक्रः (-45.72° → -45.65°), बुधः (26.11° → 25.75°), शनैश्चरः (72.01° → 72.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—02:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:33

  • राहुकालः—13:54-15:25; यमघण्टः—06:18-07:49; गुलिककालः—09:20-10:52

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • कपालि-वृषभ-वाहनम्, कपाली चवुडल् विमाऩम्, काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००७, नादिरशाहेन देहल्यां लोकहत्या #२८१, महातारा-जयन्ती, वसन्तनवरात्र-समापनम्, श्रीरामनवमी
काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००७

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).
Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details
कपाली चवुडल् विमाऩम्
Details
कपालि-वृषभ-वाहनम्
Details
महातारा-जयन्ती

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Goddess Mahatara is 2nd of the Dasha Maha Vidyas.

Details
नादिरशाहेन देहल्यां लोकहत्या #२८१

Event occured on 1739-04-02 (gregorian). Julian date was converted to Gregorian in this reckoning. 9 AM: It was the morning of Holi. A massacre, horrific beyond any description, breaks out on the streets of Delhi (started by nAdir shAh). When it ended several hours later, tens of thousands of corpses lay on the streets. Estimates range from 30000-80000

Details
वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details
श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2020-04-03

चैत्रः-01-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-रेवती-12-21🌌🌞◢◣मधुः-01-15🪐🌞शुक्रः

  • Indian civil date: 1942-01-14, Islamic: 1441-08-09 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:58*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सुकर्म►13:07; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:56; गरः►24:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.75° → 25.37°), शुक्रः (-45.65° → -45.57°), मङ्गलः (71.50° → 71.79°), शनैश्चरः (72.94° → 73.86°), गुरुः (79.09° → 79.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:55; चन्द्रास्तमयः—02:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—10:51-12:22; यमघण्टः—15:25-16:56; गुलिककालः—07:49-09:20

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • कपाली पल्लक्कु विऴा, धर्मराज-दशमी, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै
धर्मराज-दशमी

Observed on Śukla-Daśamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

धर्मराजस्य दमनकेन पूजनमुक्तं निर्णयामृते देवीपुराणे—
धर्मराजं दशम्यां तु पूजयित्वा सुगन्धिभिः।
विगतारिर्निरातङ्क इह चान्ते परं पदम्॥

Details
कपाली पल्लक्कु विऴा
Details
मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-04-04

चैत्रः-01-11,कर्कटः-आश्रेषा🌛🌌◢◣मीनः-रेवती-12-22🌌🌞◢◣मधुः-01-16🪐🌞शनिः

  • Indian civil date: 1942-01-15, Islamic: 1441-08-10 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:30; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:07; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — धृतिः►10:18; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:49; विष्टिः►22:30; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (71.79° → 72.08°), शुक्रः (-45.57° → -45.47°), शनैश्चरः (73.86° → 74.79°), गुरुः (79.96° → 80.82°), बुधः (25.37° → 24.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—14:54; चन्द्रास्तमयः—03:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:48; साङ्गवः—09:19-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:32-10:20; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—09:19-10:51; यमघण्टः—13:54-15:25; गुलिककालः—06:17-07:48

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि

उत्सवाः

  • कपालीश्वरयात्रा, समुद्र-मन्थनम्, सर्व-कामदा-एकादशी
कपालीश्वरयात्रा
Details
समुद्र-मन्थनम्

Observed on Śukla-Ekādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Jyeshtha Devi (Kali wife), Varuni (Sesha wife), Sauparni (Garuda wife), Apsaras, Gandharvas, Airavata, Ucchaisrava, Dhanvantari, Parijatam, Kamadhenu born from Milk ocean

Details
सर्व-कामदा-एकादशी

The Shukla-paksha Ekadashi of chaitra month is known as kāmadā-ekādaśī.

Details

2020-04-05

चैत्रः-01-12,सिंहः-मघा🌛🌌◢◣मीनः-रेवती-12-23🌌🌞◢◣मधुः-01-17🪐🌞भानुः

  • Indian civil date: 1942-01-16, Islamic: 1441-08-11 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:25; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►14:56; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शूलः►06:55; गण्डः►27:05*; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:02; बालवः►19:25; कौलवः►29:41*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.47° → -45.37°), मङ्गलः (72.08° → 72.37°), बुधः (24.95° → 24.51°), गुरुः (80.82° → 81.69°), शनैश्चरः (74.79° → 75.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—04:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:48; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:54; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:58-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:29; मध्यरात्रिः—23:11-01:32

  • राहुकालः—16:56-18:28; यमघण्टः—12:22-13:53; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • कपाली अऱुपत्तु मूवर्, तुलसी-जननं-क्षीरसागरतः, दमनकारोपण-द्वादशी, प्रदोष-व्रतम्, भ्रातृप्राप्ति-व्रत-आरम्भः, वेङ्कटाचले वसन्तोत्सव-प्रारम्भः, हरिवासरः
भ्रातृप्राप्ति-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दमनकारोपण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden. Involves planting Damanaka trees.

Details
हरिवासरः
  • →03:47

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कपाली अऱुपत्तु मूवर्
Details
प्रदोष-व्रतम्
  • 18:28→19:15

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
तुलसी-जननं-क्षीरसागरतः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले वसन्तोत्सव-प्रारम्भः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

2020-04-06

चैत्रः-01-13,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मीनः-रेवती-12-24🌌🌞◢◣मधुः-01-18🪐🌞सोमः

  • Indian civil date: 1942-01-17, Islamic: 1441-08-12 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:52; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►12:15; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वृद्धिः►22:54; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►15:52; गरः►25:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.51° → 24.03°), शुक्रः (-45.37° → -45.26°), गुरुः (81.69° → 82.57°), शनैश्चरः (75.72° → 76.65°), मङ्गलः (72.37° → 72.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:53; चन्द्रास्तमयः—05:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:11-01:32

  • राहुकालः—07:47-09:19; यमघण्टः—10:50-12:22; गुलिककालः—13:53-15:25

  • शूलम्—प्राची दिक् (►09:31); परिहारः–दधि

उत्सवाः

  • थाने-ग्रहणम् #२८३, दमनक-चोरी-उत्सवः, मदन-त्रयोदशी, वेङ्कटाचले वसन्तोत्सवः
दमनक-चोरी-उत्सवः

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details
मदन-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

चैत्रशुक्लत्रयोदश्यां मदनं चम्पकात्मकम्।
कृत्वा सम्पूज्य यत्नेन वीजयेद्यजनेन तु।
ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिदः॥

Details
थाने-ग्रहणम् #२८३

Event occured on 1737-04-06 (gregorian). Julian date was converted to Gregorian in this reckoning. Thane captured from Portuguese. Peshwa Bajirao’s aim was to capture Sashthi Island by attacking the various forts guarding it. The first aim was to capture Thane. Having left Pune, one contingent of the Marathas reached Thane by the end of that month. chimAjI appa, on hearing this, directed his troops west to shaShThI island.

Details
वेङ्कटाचले वसन्तोत्सवः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

2020-04-07

चैत्रः-01-14,कन्या-उत्तरफल्गुनी🌛🌌◢◣मीनः-रेवती-12-25🌌🌞◢◣मधुः-01-19🪐🌞मङ्गलः

  • Indian civil date: 1942-01-18, Islamic: 1441-08-13 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:01; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:14; हस्तः►30:05*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — ध्रुवः►18:33; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजः►12:01; विष्टिः►22:03; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.26° → -45.14°), गुरुः (82.57° → 83.44°), बुधः (24.03° → 23.53°), शनैश्चरः (76.65° → 77.58°), मङ्गलः (72.66° → 72.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—17:53; चन्द्रास्तमयः—06:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—15:25-16:56; यमघण्टः—09:18-10:50; गुलिककालः—12:21-13:53

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६१, दमनक-चतुर्दशी, नृसिंह-दोलोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मदन-चतुर्दशी, मन्वादिः-(रौच्यः-[१३]), मीनोत्तरफाल्गुनोत्सवः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले वसन्तोत्सव-समापनम्
दमनक-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details
गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६१

Event occured on 1559-04-07 (gregorian). Julian date was converted to Gregorian in this reckoning. D. Sebastião ordered forcible conversion of the Hindu Orphans. “…I order that as from the date hercof, the children of Hindus, who in this city of the island of Goa in the territory of India, are left without father, mother, grandfather, grandmother or other ascendant lineals… taken immediately and handed over to the College of St. Paul of the Society of Jesus of the said city of Goa, for being baptised, educated and indoctrinated by the Fathers of the said College and being directed by them and placed in positions according to their respective aptitudes and abilities.”

Details
कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrodayaḥ/paraviddha).

Details
मदन-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नृसिंह-दोलोत्सवः

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform dolotsavaḥ for nṛsiṃha.

मधौ शुक्लचतुर्दश्यां नृसिंहं जगतः प्रभुम्।
राजोपचारैः सम्पूज्य मासमान्दोलयेत्कलौ॥
दक्षिणाभिमुखं देवं दोलमानं सुरेश्वरम्।
सम्पूजितं सकृदृष्ट्वा सर्वपापैः प्रमुच्यते॥

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
मीनोत्तरफाल्गुनोत्सवः

Observed on Uttaraphalgunī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). मीनराशौ सूर्ये सत्य् उत्तरफाल्गुने च चन्द्रमसि (खे विपरितदिशि) पर्वेदमाचर्यते। नानादेवतानां विवाहा एतादृशे दिने बभूवुः।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वेङ्कटाचले वसन्तोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

2020-04-08

चैत्रः-01-15,कन्या-चित्रा🌛🌌◢◣मीनः-रेवती-12-26🌌🌞◢◣मधुः-01-20🪐🌞बुधः

  • Indian civil date: 1942-01-19, Islamic: 1441-08-14 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:05; कृष्ण-प्रथमा►28:13*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►27:01*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्याघातः►14:09; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►08:05; बालवः►18:07; कौलवः►28:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.53° → 23.00°), शुक्रः (-45.14° → -45.00°), मङ्गलः (72.95° → 73.23°), गुरुः (83.44° → 84.32°), शनैश्चरः (77.58° → 78.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—18:54; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:46; साङ्गवः—09:18-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—12:21-13:53; यमघण्टः—07:46-09:18; गुलिककालः—10:49-12:21

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • उमा-कपालीश्वर-दर्शनम्, कपाली विडैयाऱ्ऱि तॊडक्कम्, गजेन्द्र-मोक्षः, चित्रगुप्त-व्रतम्, चैत्र-पूर्णिमा, जल-दुर्ग-जयः #२८३, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, बाजी-रावो देहलीम् प्राप्नोत् #२८३, श्री-हनूमत्-जयन्ती, स्थालीपाकः
बाजी-रावो देहलीम् प्राप्नोत् #२८३

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning. One brother bAji rAv makes a dash to mogol Delhi, outmanoeuvring 2 armies; same day his younger bro chimAji appa readies to mount an attack on the Firangis. The Badshah at Delhi slept secure in the thought that the large armies of Sadat, Bangash & Khan Dauran to his south would protect him. From Gwalior area, Bajirao rode 200 km in just 4 days avoiding all those armies & gatecrashed Delhi. Then, he defeated a well trained Mughal Army led by Amir Khan Bahadur.

Details
चैत्र-पूर्णिमा

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Daanam of Varaha Puran

Details
चित्रगुप्त-व्रतम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गजेन्द्र-मोक्षः

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
जल-दुर्ग-जयः #२८३

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning. A Maratha force commanded by Shankaraji Phadke, Anjurkar, Bajirao Belose, Rayajirao Surve & 400 soldiers caught the Portuguese by surprise and forced them to abandon the fort. The victory was commemorated by a plaque installed on the northern wall of the fort and is still visible today. The Marathas then rebuilt the fort, constructing three bastions Bahirav, Bhavani, and Bava.

Context: In 1737 the then Peshwa Baji Rao I sent his brother, Chimaji Appa, to take the Bassein Fort from the Portuguese. After winning the Battle of Vasai, his general, Shankarji Pant, persuaded Chimaji to launch an assault on Fort Arnala, for its strategic importance to the Maratha navy in assaulting Portuguese interests. Their first assault, coordinated with a Maratha naval force commanded by Manaji Agre, was routed by a superior Portuguese naval force.

Details
उमा-कपालीश्वर-दर्शनम्
Details
कपाली विडैयाऱ्ऱि तॊडक्कम्
Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
श्री-हनूमत्-जयन्ती

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Hanuman born from Kaikeyi part of Payasam taken by Vulture and eaten by Anjana Devi

Details

2020-04-09

चैत्रः-01-17,तुला-स्वाती🌛🌌◢◣मीनः-रेवती-12-27🌌🌞◢◣मधुः-01-21🪐🌞गुरुः

  • Indian civil date: 1942-01-20, Islamic: 1441-08-15 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:39*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►24:13*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — हर्षणः►09:53; वज्रम्►29:54*; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:23; गरः►24:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (84.32° → 85.20°), शनैश्चरः (78.51° → 79.44°), बुधः (23.00° → 22.45°), मङ्गलः (73.23° → 73.52°), शुक्रः (-45.00° → -44.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—07:01; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—13:53-15:24; यमघण्टः—06:14-07:45; गुलिककालः—09:17-10:49

  • शूलम्—दक्षिणा दिक् (►14:23); परिहारः–तैलम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती आश्रम-स्वीकार-जयन्ती #६७, काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१७, कारैक्काल् अम्मैयार् (२३) गुरुपूजै
काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१७

Observed on Kṛṣṇa-Dvitīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4805 (Kali era).
Then, son of Paraśurāma on the banks of river Vaśiṣṭha, well-versed in scriptures, touring all around bore the burden (or preceptor) on him. This sage by name Govinda with the appellation Ātmaprakāśendra carried out the responsibilities of preceptor for twelve years. He attained siddhi on the second day of Kṛṣṇapakṣa in the month Caitra of the year Svabhānu. This preceptor remained in Shahajipuram for a long period hailed as Govindajagadguru by Śrīdhara Veṅkateśa and other learned men.

अथ वसिष्ठनदीतटसम्भवः परशुरामसुतः श्रुतिपण्डितः।
अचकलद् गुरुराजधुरां गुरोर्वचनतो रचयन् परितोऽटनम्॥
आत्मप्रकाशेन्द्रसमाख्ययाऽसावाचार्यकं द्वादशवर्षम् आर्च्छत्।
गोविन्दनामा नियतः स्वभानुचैत्रद्वितीयानिशि सिद्धिमापत्॥१४॥

—पुण्यश्लोकमञ्जरी

Details
काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती आश्रम-स्वीकार-जयन्ती #६७

Observed on Svātī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5054 (Kali era).
jagadguru śrī~jayendra sarasvatī was inducted into the kāmakoṭi-pīṭham on 22nd March 1954, vijaya year, mīna/phālguna māsa kṛṣṇa dvitīyā somavāsaraḥ chitrā upari svātī nakṣatram.

Details
कारैक्काल् अम्मैयार् (२३) गुरुपूजै

Observed on Svātī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-04-10

चैत्रः-01-18,तुला-विशाखा🌛🌌◢◣मीनः-रेवती-12-28🌌🌞◢◣मधुः-01-22🪐🌞शुक्रः

  • Indian civil date: 1942-01-21, Islamic: 1441-08-16 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:32; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►21:53; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धिः►26:19*; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►21:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (85.20° → 86.08°), शनैश्चरः (79.44° → 80.37°), शुक्रः (-44.85° → -44.69°), मङ्गलः (73.52° → 73.81°), बुधः (22.45° → 21.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—07:53; चन्द्रोदयः—20:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:49-12:21; यमघण्टः—15:24-16:56; गुलिककालः—07:45-09:17

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्

2020-04-11

चैत्रः-01-19,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-रेवती-12-29🌌🌞◢◣मधुः-01-23🪐🌞शनिः

  • Indian civil date: 1942-01-22, Islamic: 1441-08-17 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:01; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:10; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्यतीपातः►23:17; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►08:11; बालवः►19:01; कौलवः►30:03*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (73.81° → 74.09°), बुधः (21.87° → 21.25°), शनैश्चरः (80.37° → 81.30°), शुक्रः (-44.69° → -44.52°), गुरुः (86.08° → 86.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—08:48; चन्द्रोदयः—22:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—09:16-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:12-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • परलि-दुर्गो जितः स्वराज्येन #३४७, विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, व्यतीपात-श्राद्धम्
परलि-दुर्गो जितः स्वराज्येन #३४७

Event occured on 1673-04-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Parali too was taken from Adil shAhi-s.

Details
विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vikaṭa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-04-12

चैत्रः-01-20,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-रेवती-12-30🌌🌞◢◣मधुः-01-24🪐🌞भानुः

  • Indian civil date: 1942-01-23, Islamic: 1441-08-18 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:16; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►19:11; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वरीयान्►20:51; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►17:16; गरः►28:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (81.30° → 82.24°), शुक्रः (-44.52° → -44.34°), मङ्गलः (74.09° → 74.38°), बुधः (21.25° → 20.62°), गुरुः (86.96° → 87.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—09:44; चन्द्रोदयः—23:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—16:56-18:28; यमघण्टः—12:20-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • लक्ष्मी-वराह-जयन्ती
लक्ष्मी-वराह-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

Details

2020-04-13

चैत्रः-01-21,धनुः-मूला🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞सोमः

  • Indian civil date: 1942-01-24, Islamic: 1441-08-19 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►19:01; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:07; अश्विनी►

  • 🌛+🌞योगः — परिघः►19:05; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►16:18; विष्टिः►28:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.34° → -44.14°), शनैश्चरः (82.24° → 83.17°), मङ्गलः (74.38° → 74.66°), गुरुः (87.84° → 88.73°), बुधः (20.62° → 19.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—10:41; चन्द्रोदयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • मेष-सङ्क्रमण-पुण्यकालः, शिवराजो मृतः #३४०
मेष-सङ्क्रमण-पुण्यकालः
  • 16:07→00:07

Meṣa-Saṅkramaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
शिवराजो मृतः #३४०

Event occured on 1680-04-13 (gregorian). Julian date was converted to Gregorian in this reckoning. Saturday. Chatrapati died at Raigad.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details

2020-04-14

चैत्रः-01-22,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अश्विनी-01-01🌌🌞◢◣मधुः-01-26🪐🌞मङ्गलः

  • Indian civil date: 1942-01-25, Islamic: 1441-08-20 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:11; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►19:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शिवः►17:59; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►16:11; बालवः►28:26*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (83.17° → 84.11°), बुधः (19.95° → 19.26°), गुरुः (88.73° → 89.62°), शुक्रः (-44.14° → -43.92°), मङ्गलः (74.66° → 74.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:19🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—00:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—15:24-16:56; यमघण्टः—09:15-10:47; गुलिककालः—12:19-13:52

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), पञ्चाङ्ग-पठनम्, मेष-सङ्क्रान्तिः (शार्वरी-संवत्सरः), विषुक्कऩि
मेष-सङ्क्रान्तिः (शार्वरी-संवत्सरः)

Tamil New Year.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇeśādi trayastriṃśat koṭi devatāḥ.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
विषुक्कऩि
Details

2020-04-15

चैत्रः-01-23,मकरः-उत्तराषाढा🌛🌌◢◣मेषः-अश्विनी-01-02🌌🌞◢◣मधुः-01-27🪐🌞बुधः

  • Indian civil date: 1942-01-26, Islamic: 1441-08-21 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►16:51; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:02; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सिद्धः►17:29; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►16:51; तैतिलः►29:27*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (84.11° → 85.05°), मङ्गलः (74.95° → 75.23°), गुरुः (89.62° → 90.51°), बुधः (19.26° → 18.55°), शुक्रः (-43.92° → -43.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—12:31; चन्द्रोदयः—01:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—12:19-13:52; यमघण्टः—07:42-09:15; गुलिककालः—10:47-12:19

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८२, बुधाष्टमी, शैस्ते-खानाङ्गुलीकर्तनम् #३५७
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८२

Observed on Kṛṣṇa-Aṣṭamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4640 (Kali era).
Then, the son of Cirutacikkadādhvari on the banks of river Uttarapinākinī, a devotee of Hari, the preceptor Bodheśvara, bearing the appellation Sadāśiva under the directions of preceptor Chandracūḍa, was Jagadguru for sixteen years adored by the King Pravīra Sethupati. The preceptor visited the sacred Sethu Rāmeśvara, having worshipped Lord Śiva for the welfare of the mankind reached eternal abode on Caitra Śukla Aṣṭamī in the year Vilambi. This preceptor is well-known as Sadāśiva Bodheśvara, author of Puṇyaślokamañjarī and attained siddhi in Rāmeśvaram.

अथोत्तरपिनाकिनीतटभवः स बोधेश्वरः
सुतश्चिरुतचिक्कणाध्वरिवरस्य भक्तो हरेः।
अभूत् किल जगद्गुरुर्नियमिचन्द्रचूडाज्ञया
सदाशिवपदावहश्चर(२६)समाः प्रवीरार्चितः॥१॥
स सेतुम् अधिजग्मिवान् अधिपवित्ररामेश्वरं
श्रितः पदम् अनश्वरं च प्रतिविलम्बिचैत्राष्टमि।
दधत्परमयुक्छिवं निजपदे प्रतिष्ठापितं
शिवाय बहुले नृणां सुबहुलाय पक्षे मुनिम्॥२॥
—पुण्यश्लोकमञ्जरी

Details
शैस्ते-खानाङ्गुलीकर्तनम् #३५७

Event occured on 1663-04-15 (gregorian). Julian date was converted to Gregorian in this reckoning. It was ramzAn. Shayista Khan was occupying shivAjI’s palace lAl mahal in puNyanagarI. shivAjI arrived at night and infiltrated at night (tales say - pretending to be a marriage party, others say - pretending to be part of the mogol army). shivAjI and co entered via kitchen, killed the cooks. Maid servants alerted shaiste khAn (who supposedly hid in the bed chamber). In the following scuffle, as he was hiding to escape, shaiste lost his fingers (to shivAjI’s sword, they say). His eldest son, son in law, 40-50 men were killed. Few women were wounded. shivAjI’s side: 6 killed, 40 wounded. Then shivAjI escaped quickly, crossed the river, and escaped back - aided by cavalry detachments placed on the way.

Mogols suspected that this attack was done in connievance of the mogol rAjaputra general jasvant singh rAthoD, who was nearby with a 10k strong force. He did not order a chase as Marathas retreated. Shaista taunted Maharaja next morning- since you did not show up at night, I thought you had died fighting!

Shaiste (who was incidentally fluent in sanskrit) went back; was dismissed by awrangzeb from deccan and reappointed to bengal (not being allowed to show his face). This daredevil attack raised shivAjI’s prestige all over India. Jats also would disgrace Shaista Khan a few years later again when during his tenure as Agra’s governor, they loot the mausoleum of emperor’s parents- Taj Mahal!

Details

2020-04-16

चैत्रः-01-24,मकरः-श्रवणः🌛🌌◢◣मेषः-अश्विनी-01-03🌌🌞◢◣मधुः-01-28🪐🌞गुरुः

  • Indian civil date: 1942-01-27, Islamic: 1441-08-22 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:12; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:04; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — साध्यः►17:30; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (90.51° → 91.40°), शुक्रः (-43.69° → -43.45°), मङ्गलः (75.23° → 75.51°), बुधः (18.55° → 17.80°), शनैश्चरः (85.05° → 85.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—13:23; चन्द्रोदयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—13:51-15:24; यमघण्टः—06:09-07:42; गुलिककालः—09:14-10:47

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • श्रवण-व्रतम्
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-04-17

चैत्रः-01-25,मकरः-श्रविष्ठा🌛🌌◢◣मेषः-अश्विनी-01-04🌌🌞◢◣मधुः-01-29🪐🌞शुक्रः

  • Indian civil date: 1942-01-28, Islamic: 1441-08-23 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►20:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:34*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुभः►17:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.80° → 17.03°), शुक्रः (-43.45° → -43.19°), गुरुः (91.40° → 92.30°), मङ्गलः (75.51° → 75.80°), शनैश्चरः (85.98° → 86.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—14:13; चन्द्रोदयः—02:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:09-01:28

  • राहुकालः—10:46-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:41-09:14

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • ९८-प्राणकोट-हत्या #२२
९८-प्राणकोट-हत्या #२२

Event occured on 1998-04-17 (gregorian). 26 Hindus in the villages of Prankote and Dakikote were butchered (“no bullets fired”) by kAshmIri muslim terrorists belonging to Hizbul Mujahideen (‘Party of Holy Fighters’). The massacre forced migration of nearly 1,000 people to Reasi, Pouni Thanpal, Chasana and other towns of the district.

In April 2008, the alleged mastermind Abdul Haque alias Jahangir, was shot dead.

Details

2020-04-18

चैत्रः-01-26,कुम्भः-शतभिषक्🌛🌌◢◣मेषः-अश्विनी-01-05🌌🌞◢◣मधुः-01-30🪐🌞शनिः

  • Indian civil date: 1942-01-29, Islamic: 1441-08-24 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►22:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:23*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुक्लः►18:38; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►09:08; बालवः►22:17; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (75.80° → 76.08°), गुरुः (92.30° → 93.20°), बुधः (17.03° → 16.23°), शनैश्चरः (86.92° → 87.86°), शुक्रः (-43.19° → -42.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—15:00; चन्द्रोदयः—03:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—09:13-10:46; यमघण्टः—13:51-15:24; गुलिककालः—06:08-07:41

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि

उत्सवाः

  • कपाली विडैयाऱ्ऱि निऱैवु, तात्या-सेनानी हतः #१६१, तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै, प्रोक्लस्-मृत्युः #१५३५, मूलराज-विद्रोहः #१७२, वल्लभाचार्य-जयन्ती #५४२, शिवराजेन हम्बीररावं सेनाधिपं चकार #३४६, सर्व-वरूथिनी-एकादशी
कपाली विडैयाऱ्ऱि निऱैवु
Details
मूलराज-विद्रोहः #१७२

Event occured on 1848-04-18 (gregorian). Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British on this day.

The revolt was started by a soldier from mUlarAja’s family attacking and wounding two British officers who’d come to take over.

The poet Hakim Chand recites: Then the mother of Mulraj spoke to him reminding him of the Sikh Gurus and martyrs: ‘I will kill myself leaving a curse on your head. Either lead your men to death or get out of my sight; (and) I shall undertake the Khalsa army and go to the battle …’. She tied a bracelet on his wrist and sent him to the battle. Next morning, the mob hacked the two British officers to death. Mulraj presented Vans Agnew’s head to Vitesh Sharma and told him to take it back to Currie at Lahore.

Aftermath: The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14! However, Sher Singh moved away to fight separately. Mulraj was however defeated by 22nd January. This freed up more artillery for the Birish to use during the decisive Battle of Gujarat.

Details
प्रोक्लस्-मृत्युः #१५३५

Event occured on 0485-04-18 (gregorian). Julian date was converted to Gregorian in this reckoning. The yavana polytheist sage died in Athens on this date in 485 CE. Proclus died aged 73, and was buried near Mount Lycabettus in a tomb. It is reported that he was writing 700 lines each day.

He had a great devotion to the goddess Athena, who he believed guided him at key moments in his life. Marinus reports that when Christians removed the statue of the goddess from the Parthenon, a beautiful woman appeared to Proclus in a dream and announced that the “Athenian Lady” wished to stay at his home.

Details
सर्व-वरूथिनी-एकादशी

The Krishna-paksha Ekadashi of chaitra month is known as varūthinī-ekādaśī.

Details
शिवराजेन हम्बीररावं सेनाधिपं चकार #३४६

Event occured on 1674-04-18 (gregorian). Julian date was converted to Gregorian in this reckoning. Chhatrapati Shivaji inspected his army at Chiplun. A new commander-in-chief had been identified. His name was Hansaji Mohite. But that day Shivaji titled him Sarnobat (Chief of Army) Hambirrao & history will remember him by that name: Hambirrao father of Tara Bai

Details
तात्या-सेनानी हतः #१६१

Event occured on 1859-04-18 (gregorian). Ramachandra Panduranga Yawalkar, Aka Tantia Tope, general of the last peshvA nAnA saheb, victor of many battles, killed by the British after being surrendered to them by mAn singh.

Details
तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वल्लभाचार्य-जयन्ती #५४२

Observed on Kṛṣṇa-Ekādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4580 (Kali era).

Details

2020-04-19

चैत्रः-01-27,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-06🌌🌞◢◣मधुः-01-31🪐🌞भानुः

  • Indian civil date: 1942-01-30, Islamic: 1441-08-25 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:43*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — ब्रह्म►19:31; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►11:29; तैतिलः►24:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (93.20° → 94.10°), मङ्गलः (76.08° → 76.36°), बुधः (16.23° → 15.40°), शुक्रः (-42.91° → -42.62°), शनैश्चरः (87.86° → 88.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—15:46; चन्द्रोदयः—04:12(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—16:56-18:29; यमघण्टः—12:18-13:51; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५१, पक्षवर्धिनी-महाद्वादशी, मधु-मासः, विष्णुपदी-पुण्यकालः, हरिवासरः
अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५१

Event occured on 1669-04-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Shortly after the death of Mirza Raja Jai Singh of Amber, a general order was issued (9th April 1669) for the demolition of temples and established schools of the Hindus throughout the empire and banning public worship. Soon after this the great Temple of Keshava Rai was destroyed (Jan.-Feb. 1670) and in its place a lofty mosque was erected. The idols, the author of Maasir-i-Alamgiri informs, were carried to Agra and buried under the steps of the mosque built by Begum Sahiba in order to be continually trodden upon, and the name of Mathura was changed to Islamabad.

Details
हरिवासरः
  • →04:53

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
मधु-मासः
  • →20:15
पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details
विष्णुपदी-पुण्यकालः
  • 13:51→02:39

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-04-20

चैत्रः-01-28,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-07🌌🌞◢◣माधवः-02-01🪐🌞सोमः

  • Indian civil date: 1942-01-31, Islamic: 1441-08-26 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:12*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:21; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — इन्द्रः►20:28; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►13:57; वणिजः►27:12*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (94.10° → 95.00°), शुक्रः (-42.62° → -42.31°), बुधः (15.40° → 14.55°), मङ्गलः (76.36° → 76.64°), शनैश्चरः (88.81° → 89.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—16:31; चन्द्रोदयः—04:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—07:40-09:13; यमघण्टः—10:45-12:18; गुलिककालः—13:51-15:24

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • देवी-पर्व-१, मत्स्य-जयन्ती, रमण-महर्षि-आराधना #७०, सोम-प्रदोष-व्रतम्
देवी-पर्व-१

Observed on Kṛṣṇa-Trayodaśī tithi of Caitraḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
मत्स्य-जयन्ती

Observed on Kṛṣṇa-Trayodaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥

Details
रमण-महर्षि-आराधना #७०

Observed on Kṛṣṇa-Trayodaśī tithi of Meṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5052 (Kali era).

Details
सोम-प्रदोष-व्रतम्
  • 18:29→19:16

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-04-21

चैत्रः-01-29,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-08🌌🌞◢◣माधवः-02-02🪐🌞मङ्गलः

  • Indian civil date: 1942-02-01, Islamic: 1441-08-27 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:38*; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►10:21; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — वैधृतिः►21:23; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►16:25; शकुनिः►29:38*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.55° → 13.67°), शनैश्चरः (89.75° → 90.69°), गुरुः (95.00° → 95.90°), मङ्गलः (76.64° → 76.93°), शुक्रः (-42.31° → -41.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—05:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—15:24-16:56; यमघण्टः—09:12-10:45; गुलिककालः—12:18-13:51

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • कुमारसिंहो विहस्तः #१६२, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (चतुर्दशी), पिशाचमोचनम्, मासशिवरात्रिः, वैधृति-श्राद्धम्
गङ्गा-स्नानम्

Observed on Kṛṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details
कुमारसिंहो विहस्तः #१६२

Event occured on 1858-04-21 (gregorian). On this day, Kunwar Singh, masterfully deceiving the british forces, crossed gangA into bihAr. He had spread word that there are no boats and that he would cross the river with elephants at a different spot, even as he gathered boats at a differnt point. Douglas’ army caught up and began to shoot at their boat. One of the bullets shattered Singh’s left wrist. Singh felt that his hand had become useless and that there was the additional risk of infection due to the bullet-shot. He drew his sword and cut off his left hand near the elbow and offered it to the Ganges.

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिशाचमोचनम्

हेमाद्रौ वाराहे—
चैत्र-कृष्ण-चतुर्दश्यामङ्गारकदिनं यदि।
पिशाचत्वं पुनर्न स्याद्गङ्गायां स्नानभोजनात्॥

Details
  • References
    • Smriti Kaustubham p.108
  • Edit config file
  • Tags: RareDays Combinations
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-04-22

चैत्रः-01-30,मीनः-रेवती🌛🌌◢◣मेषः-अश्विनी-01-09🌌🌞◢◣माधवः-02-03🪐🌞बुधः

  • Indian civil date: 1942-02-02, Islamic: 1441-08-28 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • 🌌🌛नक्षत्रम् — रेवती►13:16; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — विष्कम्भः►22:14; प्रीतिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►18:48; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (13.67° → 12.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.93° → 77.21°), शुक्रः (-41.98° → -41.63°), शनैश्चरः (90.69° → 91.64°), गुरुः (95.90° → 96.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—18:03; चन्द्रोदयः—06:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—12:18-13:51; यमघण्टः—07:39-09:12; गुलिककालः—10:45-12:18

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, भार्गव-राम-पूजा, राजशाहि-हत्या #५८, वह्नि-व्रतम्, सर्व-चैत्र-अमावास्या
भार्गव-राम-पूजा

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4267 (Kali era).
Śrīkaṇṭha, son of Śukadevaśharma on the banks of the river Kunḍī (Kunṭī) was a drāviḍa (a southerner), eloquent, wellversed in scriptures and courageous; having received the initiation into asceticism from the compassionate preceptor Bodhendra with the name Śrī Chandracūḍa, He held the responsibilities of preceptorship on earth by remaining in Kāṅci Maṭha. This preceptor surrounded by eminent scholarpoets Maṅka, Śrī Jayadeva, Kṛṣṇa, Suhala, carrying out digvijaya throughout the earth defeated in debate the exponent of Jainism Hemācārya, whose presence embellished the assembly of King Vidyālola Kumārapāla. This preceptor Śrī Chandracūḍa meditating on the mystic syllable that dispels grief/removes misery, adorning the seat (of preceptor) for sixty-eight years, became Videha by giving up the wondrous physical body on the New moon day in Caitra month of the year Pārthiva in the Kali era 4267. This renowned preceptor followed Śrī Jayadeva, Kṛṣṇamiśra, Suhala and others, adored by King Jayasimha and Kumārapāla, destroyed the arrogance of the Jaina exponent Hemācārya and attained the final beatitude at Aruṇācala.

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥
—पुण्यश्लोकमञ्जरी

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
राजशाहि-हत्या #५८

Event occured on 1962-04-22 (gregorian). Bangla muslim mobs attacked Hindus, motivated in part by Islamic Republic of Pakistan Army and government propaganda (including false stories about anti-muslim violence in India). An estimated 300 non-Muslims were killed in Rajshahi district alone. Around 11k Santhals and Rajbanshis migrated to India.

The intervention of the Indian Assistant High Commission at resulted in the troops being called and the massacre was stopped.

Details
सर्व-चैत्र-अमावास्या
वह्नि-व्रतम्

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-04-23

चैत्रः-01-30,मेषः-अश्विनी🌛🌌◢◣मेषः-अश्विनी-01-10🌌🌞◢◣माधवः-02-04🪐🌞गुरुः

  • Indian civil date: 1942-02-03, Islamic: 1441-08-29 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►07:55; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — प्रीतिः►22:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — नाग►07:55; किंस्तुघ्नः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.76° → 11.82°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.63° → -41.25°), मङ्गलः (77.21° → 77.49°), शनैश्चरः (91.64° → 92.58°), गुरुः (96.81° → 97.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—18:51; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:06-07:39; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • कुमारसिंहो जगदीशपुरं जयति #१६२, जाठिभाङ्गा-हत्या #४९, तुघ्रलखान-पलायनम् #७७६, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, बालाजी-विश्वनाथो मृतः #३००, स्थालीपाकः
बालाजी-विश्वनाथो मृतः #३००

Event occured on 1720-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning. great peshva bAlAjI vishvanAth died.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
जाठिभाङ्गा-हत्या #४९

Event occured on 1971-04-23 (gregorian). Over 3k Bengali and Rajbanshi Hindu males trying to run away to India were stopped and killed by Islamic Republic of Pakistan Army in collaboration with razAkar-s (volunteers) including members of Jamaat-e-Islami and Muslim League.

Details
कुमारसिंहो जगदीशपुरं जयति #१६२

Event occured on 1858-04-23 (gregorian). Kunwar Singh, aged 80 and one-handed (having cut off and offered his wounded hand to gangA devI in an earlier battle a few days earlier), utterly routed Captain le Grand’s forces (with 2 howitzers) with his little army of about two thousand men - dispirited and badly armed. Le Grand used his guns and an infantry charge into the jungle to no avail. On 22 and 23 April, being injured he fought bravely against the British Army and with the help of his army drove away the British Army, brought down the Union Jack from Jagdispur Fort and hoisted his flag.

On 26 April 1858 he died in his village. The mantle of the old chief now fell on his brother Amar Singh II who, despite heavy odds, continued the struggle and for a considerable time, running a parallel government in the district of Shahabad. In October 1859, Amar Singh II joined the rebel leaders in the Nepal Terai.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तुघ्रलखान-पलायनम् #७७६

Event occured on 1244-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning. Small commando units (one of them 100 infantry and 50 cavalry) of Odisha’s Eastern Ganga Dynasty king Gajapati Narasimhadeva-I, pounced on a big Mamluk force under Tughril Khan (fooled into complacency by a faux retreat) near Katasin/Contai fort (near South Bengal). The Gajapati’s army then chased them all the way out of South Bengal (all the way beyond lakhnor fort, 70 miles away).

Context: Narasimhadeva had laid a siege on Lakhanuti(Bengal) for the first time in Nov 1243. This shocked the Mamluk Governor Tughril Tughan Khan, who had to gather his forces and gave the clarion of Islamic jihAd against the Gajapati. The Ganga army hd to retreat till Katasin(Contai) of South West Bengal. The Mamluk army was overjoyed as they had apparently forced the Eastern Ganga army to withdraw, and camped near the Katasin fort. They weren’t aware that it was a fake retreat. The Mamluks weren’t alert and were infact quite excited on seeing the war elephants left behind for free.

Details

2020-04-24

वैशाखः-02-01,मेषः-अपभरणी🌛🌌◢◣मेषः-अश्विनी-01-11🌌🌞◢◣माधवः-02-05🪐🌞शुक्रः

  • Indian civil date: 1942-02-04, Islamic: 1441-09-01 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:01; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:37; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — आयुष्मान्►23:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►10:01; बालवः►22:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.82° → 10.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.58° → 93.53°), गुरुः (97.72° → 98.63°), मङ्गलः (77.49° → 77.77°), शुक्रः (-41.25° → -40.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—06:43; चन्द्रास्तमयः—19:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:44-12:17; यमघण्टः—15:24-16:57; गुलिककालः—07:38-09:11

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • आङ्ग्लैः कोडगुग्रहणम् #१८६, चन्द्र-दर्शनम्, चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै, पराशर-महर्षि-जयन्ती, वैशाख-मास-आरम्भः
आङ्ग्लैः कोडगुग्रहणम् #१८६

Event occured on 1834-04-24 (gregorian). chikka-vIra-rAjendra (allegedly tyrranical) was deposed and exiled by the British; his kingdom was annexed into British India. He lived 14 years in exile; one of his daughters married jung bahAdur rANa, while another, gauramma (then aged 11 years), adopted to be taken care by Queen Victoria was converted to Christianity and married to some old colnel.

Details
चन्द्र-दर्शनम्
  • 18:30→19:16

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै

Observed on Apabharaṇī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पराशर-महर्षि-जयन्ती

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वैशाख-मास-आरम्भः

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). vaiśākha-māsaḥ begins today — special for various dānam’s such as buttermilk, pānakam etc. Brings unlimited puṇyam!

वैशाखे मासियोदद्यात्तक्रंतापविनाशनम्॥४१॥
विद्यावान्धनवान्भूमौ जायते नात्र संशयः॥
न तक्रसदृशं दानं घर्मकालेषु विद्यते॥४२॥
तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये॥
जंबीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नंतुदत्त्वामोक्षमवाप्नुयात्॥
यो दद्याद्दधिखंडंतुवैशाखेघर्मशांतये॥४४॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप॥
यो दद्यात्तंडुलान्दिव्यान्मधुसूदनवल्लभे॥४५॥
स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत्॥
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे॥४६॥
उर्वारुगुडसंमिश्रं वैशाखे मेषगे रवौ॥
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम्॥४७॥
यश्चेक्षुदंडं सायाह्ने दिवा तापोपशान्तये॥
ब्राह्मणायचयोदद्यात्तस्य पुण्यमनंतकम्॥४८॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये॥
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये॥
दद्यात्तेन पितॄणांतुसुधापानंनसंशयः।५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम्॥
तस्य सर्वाणि पापानि विनाशं यांति निश्चितम्॥५१॥
—स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details
  • References
    • Skanda Puranam
  • Edit config file
  • Tags: SpecialDays SpecialPeriodStart

2020-04-25

वैशाखः-02-02,वृषभः-कृत्तिका🌛🌌◢◣मेषः-अश्विनी-01-12🌌🌞◢◣माधवः-02-06🪐🌞शनिः

  • Indian civil date: 1942-02-05, Islamic: 1441-09-02 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:52; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:56; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►23:48; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►11:52; तैतिलः►24:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.86° → 9.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.77° → 78.05°), शुक्रः (-40.86° → -40.45°), शनैश्चरः (93.53° → 94.48°), गुरुः (98.63° → 99.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—07:26; चन्द्रास्तमयः—20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—09:11-10:44; यमघण्टः—13:50-15:24; गुलिककालः—06:05-07:38

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • अक्षय्य-तृतीया, कृतयुगादिः, कृत्तिका-व्रतम्, देवी-पर्व-२, परशुराम-जयन्ती, पार्थिव-कल्पादिः, श्यामा-शास्त्री-जयन्ती #२५९
अक्षय्य-तृतीया

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha). Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

कण्डूय पृष्ठतो गां तु स्नात्वा पिप्पल-तर्पणम्।
कृत्वा गॊविन्दमभ्यर्च्य न दुर्गतिमवाप्नुयात्॥
छत्रोपानत् प्रदानं वा गो-भू-काञ्चन-वाससी।
यद्यदिष्टतमं चान्यत्तद्देयम् अविशङ्कया॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित्तत्सर्वं स्यादिहाक्षयम्॥

Details
देवी-पर्व-२

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कृतयुगादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
पार्थिव-कल्पादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). pārthiva-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
परशुराम-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ।
निशायाः प्रथमे यामे रामाख्यः समये हरिः॥
स्वोच्चगैः षड्ग्रहैर्युक्ते मिथुने राहुसंस्थिते।
रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम्॥

Details
श्यामा-शास्त्री-जयन्ती #२५९

Observed on Kṛttikā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4863 (Kali era).

Details

2020-04-26

वैशाखः-02-03,वृषभः-रोहिणी🌛🌌◢◣मेषः-अश्विनी-01-13🌌🌞◢◣माधवः-02-07🪐🌞भानुः

  • Indian civil date: 1942-02-06, Islamic: 1441-09-03 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:23; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रोहिणी►22:54; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शोभनः►23:51; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►13:23; वणिजः►26:00*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (9.86° → 8.85°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.45° → -40.01°), मङ्गलः (78.05° → 78.34°), शनैश्चरः (94.48° → 95.43°), गुरुः (99.55° → 100.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—08:12; चन्द्रास्तमयः—21:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:23-16:57

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • प्रतापरावेन हुब्लि-ग्रहणम् #३४७, बगलामुखी-जयन्ती, बलराम-जयन्ती, मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै, राज-मातङ्गी-जयन्ती
बगलामुखी-जयन्ती

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha). Goddess Bagalamukhi is 8th of the Dasha Maha Vidyas.

Details
बलराम-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

Observed on Rohiṇī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
प्रतापरावेन हुब्लि-ग्रहणम् #३४७

Event occured on 1673-04-26 (gregorian). Julian date was converted to Gregorian in this reckoning. Prataprao General of shivAjI sacked Hubli, plundered the British East India Company’s house and escaped before Muzaffar Khan’s 4k cavalry arrived.

Details
राज-मातङ्गी-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Raja Matangi is 9th of the Dasha Maha Vidyas.

Details
  • References
    • Kielhorn (1897); Ashtanga Panchangam
  • Edit config file
  • Tags: Dashamahavidya LessCommonFestivals

2020-04-27

वैशाखः-02-04,वृषभः-मृगशीर्षम्🌛🌌◢◣मेषः-अश्विनी-01-14🌌🌞◢◣माधवः-02-08🪐🌞सोमः

  • Indian civil date: 1942-02-07, Islamic: 1441-09-04 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:30; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►24:28*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►11:52; अपभरणी►

  • 🌛+🌞योगः — अतिगण्डः►23:34; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►14:30; बवः►26:53*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.85° → 7.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (100.47° → 101.38°), शनैश्चरः (95.43° → 96.38°), शुक्रः (-40.01° → -39.55°), मङ्गलः (78.34° → 78.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—09:02; चन्द्रास्तमयः—22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—07:37-09:10; यमघण्टः—10:44-12:17; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • वार्ता-गौरी-व्रतम्, सोममृगशीर्ष-पुण्यकालः
सोममृगशीर्ष-पुण्यकालः

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
वार्ता-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-04-28

वैशाखः-02-05,मिथुनम्-आर्द्रा🌛🌌◢◣मेषः-अपभरणी-01-15🌌🌞◢◣माधवः-02-09🪐🌞मङ्गलः

  • Indian civil date: 1942-02-08, Islamic: 1441-09-05 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►15:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:31*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सुकर्म►22:53; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►15:08; कौलवः►27:14*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.80° → 6.73°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.55° → -39.07°), गुरुः (101.38° → 102.31°), शनैश्चरः (96.38° → 97.33°), मङ्गलः (78.62° → 78.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—09:55; चन्द्रास्तमयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—15:24-16:57; यमघण्टः—09:10-10:43; गुलिककालः—12:17-13:50

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • रामानुज-जन्म-नक्षत्रम् #१००४, लावण्य-गौरी-व्रतम्, विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै, शङ्कर-जयन्ती #२५२९, सर्प-पूजा, सूरदास-जयन्ती #५४३
लावण्य-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
रामानुज-जन्म-नक्षत्रम् #१००४

Observed on Ārdrā nakshatra of Meṣaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details
सूरदास-जयन्ती #५४३

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4579 (Kali era).

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vishnu’s boon to AdiSesha that humans will worship on this day

Details
विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै

Observed on Ārdrā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
शङ्कर-जयन्ती #२५२९

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Prātaḥ/paraviddha). The event occurred in 2593 (Kali era).
Nandana year

Details

2020-04-29

वैशाखः-02-06,मिथुनम्-पुनर्वसुः🌛🌌◢◣मेषः-अपभरणी-01-16🌌🌞◢◣माधवः-02-10🪐🌞बुधः

  • Indian civil date: 1942-02-09, Islamic: 1441-09-06 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:12; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►26:00*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — धृतिः►21:44; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►15:12; गरः►27:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.73° → 5.63°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.90° → 79.18°), गुरुः (102.31° → 103.23°), शनैश्चरः (97.33° → 98.28°), शुक्रः (-39.07° → -38.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—00:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:36-09:10; गुलिककालः—10:43-12:17

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०६, रामानुज-जयन्ती #१००४, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०६

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4016 (Kali era).
Son of Kannayya of Karnataka, Śivarāmabhaṭṭa was placed in the Pīṭha by Saccidvilāsayati; resplendent like the Sun, He adorned the Pīṭha and merged in his effulgence on the sixth day of the bright fortnight of Vaiśākha in the year Bhava. This Ujjvala Mahādevendra remained in the Pīṭha for forty-two years and attained siddhi at Kāñci itself on the sixth day of Śuklapakṣa of Vaiśākha ,month in the year Bhava.

कर्णाटकण्णयसुतः शिवरामभट्टः सच्चिद्विलासयमिना सुहितः स्वपीठे।
अध्यास्य तं रवि(४२)समा भवराधशुद्धषष्ठीप्रदोषविरतौ विरतः स्वधाम्नि॥८३॥
—पुण्यश्लोकमञ्जरी

Details
रामानुज-जयन्ती #१००४

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details

2020-04-30

वैशाखः-02-07,कर्कटः-पुष्यः🌛🌌◢◣मेषः-अपभरणी-01-17🌌🌞◢◣माधवः-02-11🪐🌞गुरुः

  • Indian civil date: 1942-02-10, Islamic: 1441-09-07 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►14:39; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:51*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शूलः►20:06; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►14:39; विष्टिः►26:08*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.63° → 4.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.56° → -38.02°), गुरुः (103.23° → 104.16°), शनैश्चरः (98.28° → 99.24°), मङ्गलः (79.18° → 79.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—11:46; चन्द्रास्तमयः—00:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:02-07:36; गुलिककालः—09:09-10:43

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५७, गङ्गा-सप्तमी, गुरुपुष्य-पुण्यकालः, त्यागराज-जयन्ती #२५४, मरुराक्षसस्य सिद्दि-सौतस्य वधः #२८४, विद्यारण्य-स्वामि-जयन्ती, शर्करा-सप्तमी, २००६-डोडा-हत्या #१४
२००६-डोडा-हत्या #१४

Event occured on 2006-04-30 (gregorian). In the first attack 22 unarmed Hindu villagers, mostly shepherds or their families, were lined up and gunned down by terrorists (allegedly belonging to Lashkar-e-Taiba [Army of the Pure]) in Thawa village in Kulhand area of Doda district. The victims included a 3-year-old girl.

The second attack in the neighbouring Lalon Galla village in Basantgarh area of Udhampur district, 35 Hindu shepherds were similarly slaughtered.

Details
गङ्गा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Ganga came out of Jahnu Maharshi and became Jahnavi; perform Parjanya Pooja

Details
गुरुपुष्य-पुण्यकालः

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५७

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).
Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details
मरुराक्षसस्य सिद्दि-सौतस्य वधः #२८४

Event occured on 1736-04-30 (gregorian). Julian date was converted to Gregorian in this reckoning. On 19 April 1736 (julian) Chimaji Appa with Manaji Angre killed Siddi Saut in a battle at Kamarle in the Konkan. The Siddi had been cursed by BrahmendraSwami in 1726- ‘you will be utterly destroyed’, for attacking his Parshuram temple at Chiplun. Siddi Saut paid the price ten years later.

Details
त्यागराज-जयन्ती #२५४

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4868 (Kali era).

Details
  • References
    • Vaidikasri May 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals
विद्यारण्य-स्वामि-जयन्ती

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमी चैव वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्प्रदायिनी॥

Details

2020-05

2020-05-01

वैशाखः-02-08,कर्कटः-आश्रेषा🌛🌌◢◣मेषः-अपभरणी-01-18🌌🌞◢◣माधवः-02-12🪐🌞शुक्रः

  • Indian civil date: 1942-02-11, Islamic: 1441-09-08 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:27; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:03*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — गण्डः►17:56; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►13:27; बालवः►24:36*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.52° → 3.38°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (104.16° → 105.09°), शनैश्चरः (99.24° → 100.19°), शुक्रः (-38.02° → -37.45°), मङ्गलः (79.46° → 79.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—12:43; चन्द्रास्तमयः—01:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:43-12:16; यमघण्टः—15:24-16:57; गुलिककालः—07:35-09:09

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • सीतानवमी
सीतानवमी

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2020-05-02

वैशाखः-02-09,सिंहः-मघा🌛🌌◢◣मेषः-अपभरणी-01-19🌌🌞◢◣माधवः-02-13🪐🌞शनिः

  • Indian civil date: 1942-02-12, Islamic: 1441-09-09 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:36; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मघा►23:39; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वृद्धिः►15:15; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:36; तैतिलः►22:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.38° → 2.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.74° → 80.02°), गुरुः (105.09° → 106.02°), शनैश्चरः (100.19° → 101.15°), शुक्रः (-37.45° → -36.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—13:40; चन्द्रास्तमयः—02:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—09:09-10:43; यमघण्टः—13:50-15:24; गुलिककालः—06:01-07:35

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०६, पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०५, वसिष्ठ-महर्षि-जयन्ती, वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्), सिंहाचलं-चन्दन-महोत्सवः
नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०६

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5016 (Kali era).

Details
पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०५

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2617 (Kali era).
Adi Shankara founded Govardhan mutt, Puri in Nala year Padmapadacharya as first

Details
सिंहाचलं-चन्दन-महोत्सवः

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्)

Sri Venkateshwara Swami mounts Gaja Vahana and Sri devi and Bhu Devi take to Palanquins and a procession is taken to Narayanagiri garden where the marriage festivities take place on a grand scale.

Details
वसिष्ठ-महर्षि-जयन्ती

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-05-03

वैशाखः-02-10,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मेषः-अपभरणी-01-20🌌🌞◢◣माधवः-02-14🪐🌞भानुः

  • Indian civil date: 1942-02-13, Islamic: 1441-09-10 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:09; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►21:41; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — ध्रुवः►12:06; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►09:09; वणिजः►19:44; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.22° → 1.05°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (101.15° → 102.10°), शुक्रः (-36.86° → -36.24°), मङ्गलः (80.02° → 80.30°), गुरुः (106.02° → 106.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—14:38; चन्द्रास्तमयः—03:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—16:57-18:31; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • निमिषाम्बा-जयन्ती, वेङ्कटाचले पद्मावती-परिणयम् (अश्व-वाहनम्), श्री-वासवी-जयन्ती, स्मार्त-मोहिनी-एकादशी (गृहस्थ)
निमिषाम्बा-जयन्ती

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
स्मार्त-मोहिनी-एकादशी (गृहस्थ)
वेङ्कटाचले पद्मावती-परिणयम् (अश्व-वाहनम्)

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
श्री-वासवी-जयन्ती

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-05-04

वैशाखः-02-11,कन्या-उत्तरफल्गुनी🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞सोमः

  • Indian civil date: 1942-02-14, Islamic: 1441-09-11 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:13; शुक्ल-द्वादशी►26:54*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:18; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्याघातः►08:33; हर्षणः►28:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►06:13; बवः►16:35; बालवः►26:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.05° → -0.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (102.10° → 103.06°), शुक्रः (-36.24° → -35.58°), मङ्गलः (80.30° → 80.58°), गुरुः (106.95° → 107.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:08; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • अग्निनक्षत्र-आरम्भः, गिरिजा-कल्याणम्, त्रिस्पर्शा-महाद्वादशी, परशुराम-द्वादशी, बुध-जयन्ती, मीऩाक्षी तिरुक्कल्याणम्, रुक्मिणी-द्वादशी, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्), वैष्णव-मोहिनी-एकादशी, स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ), हरिवासरः
अग्निनक्षत्र-आरम्भः
Details
बुध-जयन्ती

Observed on Śukla-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गिरिजा-कल्याणम्

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
हरिवासरः
  • →11:25

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Meṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details
परशुराम-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
रुक्मिणी-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ)
त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details
वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)
Details
वैष्णव-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mohinī-ekādaśī.

Details

2020-05-05

वैशाखः-02-13,कन्या-हस्तः🌛🌌◢◣मेषः-अपभरणी-01-22🌌🌞◢◣माधवः-02-16🪐🌞मङ्गलः

  • Indian civil date: 1942-02-15, Islamic: 1441-09-12 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►23:21; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►16:37; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वज्रम्►24:40*; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►13:08; तैतिलः►23:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.14° → -1.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (103.06° → 104.02°), गुरुः (107.89° → 108.83°), मङ्गलः (80.58° → 80.86°), शुक्रः (-35.58° → -34.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—16:35; चन्द्रास्तमयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:58; यमघण्टः—09:08-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 18:32→19:17

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-05-06

वैशाखः-02-14,तुला-चित्रा🌛🌌◢◣मेषः-अपभरणी-01-23🌌🌞◢◣माधवः-02-17🪐🌞बुधः

  • Indian civil date: 1942-02-16, Islamic: 1441-09-13 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:45; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — चित्रा►13:50; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सिद्धिः►20:36; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►19:45; विष्टिः►29:58*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.34° → -2.54°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (80.86° → 81.14°), शुक्रः (-34.90° → -34.18°), गुरुः (108.83° → 109.77°), शनैश्चरः (104.02° → 104.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—17:36; चन्द्रास्तमयः—05:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:34-09:08; गुलिककालः—10:42-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • इचैञाऩियार् नायऩार् (६२) गुरुपूजै, काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४८, चित्रा-पूर्णिमा, नृसिंह-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Meṣaḥ (sidereal solar) month (Chandrodayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details
इचैञाऩियार् नायऩार् (६२) गुरुपूजै

Observed on Citrā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४८

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3974 (Kali era).
Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details
मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

Observed on Citrā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Monday Swati?

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-05-07

वैशाखः-02-15,तुला-स्वाती🌛🌌◢◣मेषः-अपभरणी-01-24🌌🌞◢◣माधवः-02-18🪐🌞गुरुः

  • Indian civil date: 1942-02-17, Islamic: 1441-09-14 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►16:15; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — स्वाती►11:06; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्यतीपातः►16:37; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►16:15; बालवः►26:35*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.54° → -3.74°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.18° → -33.42°), मङ्गलः (81.14° → 81.42°), गुरुः (109.77° → 110.72°), शनैश्चरः (104.98° → 105.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—18:38; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—06:00-07:34; गुलिककालः—09:08-10:42

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • अन्नमाचार्य-जयन्ती, अर्धनारीश्वर-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२, छिन्नमस्ता-जयन्ती, तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, वैशाख-पूर्णिमा-स्नानम्, व्यतीपात-श्राद्धम्, शरभ-जयन्ती, सम्पत्-गौरी-व्रतम्
अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
छिन्नमस्ता-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Chinnamasta is 6th of the Dasha Maha Vidyas.

Details
काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2620 (Kali era).
Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै

Observed on Svātī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details
शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-05-08

वैशाखः-02-16,वृश्चिकः-विशाखा🌛🌌◢◣मेषः-अपभरणी-01-25🌌🌞◢◣माधवः-02-19🪐🌞शुक्रः

  • Indian civil date: 1942-02-18, Islamic: 1441-09-15 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:02; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — विशाखा►08:36; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वरीयान्►12:53; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►13:02; तैतिलः►23:34; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.74° → -4.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.42° → -32.64°), गुरुः (110.72° → 111.66°), मङ्गलः (81.42° → 81.70°), शनैश्चरः (105.94° → 106.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—06:31; चन्द्रोदयः—19:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:33-09:07

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः, होल्करैः पेशावर-ग्रहणम् #२६२
होल्करैः पेशावर-ग्रहणम् #२६२

Event occured on 1758-05-08 (gregorian). Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-05-09

वैशाखः-02-17,वृश्चिकः-अनूराधा🌛🌌◢◣मेषः-अपभरणी-01-26🌌🌞◢◣माधवः-02-20🪐🌞शनिः

  • Indian civil date: 1942-02-19, Islamic: 1441-09-16 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:15; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►06:31; ज्येष्ठा►29:01*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — परिघः►09:31; शिवः►
  • २|🌛-🌞|करणम् — गरः►10:15; वणिजः►21:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.94° → -6.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (111.66° → 112.61°), शुक्रः (-32.64° → -31.81°), शनैश्चरः (106.90° → 107.87°), मङ्गलः (81.70° → 81.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—07:27; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:42; यमघण्टः—13:50-15:24; गुलिककालः—05:59-07:33

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • नारद-जयन्ती, बाजी-रावो मृतः #२८०
बाजी-रावो मृतः #२८०

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning. vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details
नारद-जयन्ती

Observed on Kṛṣṇa-Dvitīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataram of nārada muni; perform danam of vīṇā, music

Details

2020-05-10

वैशाखः-02-18,धनुः-मूला🌛🌌◢◣मेषः-अपभरणी-01-27🌌🌞◢◣माधवः-02-21🪐🌞भानुः

  • Indian civil date: 1942-02-20, Islamic: 1441-09-17 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:04; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►28:11*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शिवः►06:38; सिद्धः►28:19*; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:04; बवः►19:14; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.13° → -7.31°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (81.98° → 82.26°), गुरुः (112.61° → 113.57°), शनैश्चरः (107.87° → 108.83°), शुक्रः (-31.81° → -30.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—08:26; चन्द्रोदयः—21:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:33; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६६
एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ekadanta-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details
काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६६

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3756 (Kali era).
The preceptor Bālabodhendra was the son of Kālahasti, and was called Bālaya, bereft of ignorance, attained the Supreme state of immortality on the fourth day of the dark fortnight of the month of Vaiśāka in the year Ānanda. His preceptorship was for thirty-seven years. He attained siddhi in Kāñci.

कालहस्तिसुतबालयाभिधो बोधसद्गुरुरबोधवर्जितः।
आप शाश्वतपदं विशुद्धम् आनन्दमाधवचतुर्थ्यहर्मुखे॥५९॥
—पुण्यश्लोकमञ्जरी

Details

2020-05-11

वैशाखः-02-19,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अपभरणी-01-28🌌🌞◢◣माधवः-02-22🪐🌞सोमः

  • Indian civil date: 1942-02-21, Islamic: 1441-09-18 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►06:35; कृष्ण-पञ्चमी►29:53*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:08*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►06:06; कृत्तिका►

  • 🌛+🌞योगः — साध्यः►26:38*; शुभः►
  • २|🌛-🌞|करणम् — बालवः►06:35; कौलवः►18:08; तैतिलः►29:53*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.31° → -8.47°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.95° → -30.06°), गुरुः (113.57° → 114.52°), मङ्गलः (82.26° → 82.55°), शनैश्चरः (108.83° → 109.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—09:24; चन्द्रोदयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:33-09:07; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • कश्यप-महर्षि-जयन्ती, सती-अनसूया-जयन्ती, सावित्री-व्रतम्
कश्यप-महर्षि-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सावित्री-व्रतम्

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सती-अनसूया-जयन्ती

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-05-12

वैशाखः-02-21,धनुः-उत्तराषाढा🌛🌌◢◣मेषः-कृत्तिका-01-29🌌🌞◢◣माधवः-02-23🪐🌞मङ्गलः

  • Indian civil date: 1942-02-22, Islamic: 1441-09-19 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:52*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शुभः►25:35*; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►17:50; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.47° → -9.61°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.06° → -29.12°), गुरुः (114.52° → 115.48°), शनैश्चरः (109.80° → 110.76°), मङ्गलः (82.55° → 82.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:24-16:59; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

2020-05-13

वैशाखः-02-21,मकरः-श्रवणः🌛🌌◢◣मेषः-कृत्तिका-01-30🌌🌞◢◣माधवः-02-24🪐🌞बुधः

  • Indian civil date: 1942-02-23, Islamic: 1441-09-20 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►05:59; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शुक्लः►25:08*; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►05:59; विष्टिः►18:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.61° → -10.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (82.83° → 83.11°), शुक्रः (-29.12° → -28.15°), गुरुः (115.48° → 116.44°), शनैश्चरः (110.76° → 111.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—11:15; चन्द्रोदयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:32-09:07; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • नटराजर् चित्तिरै ओणम् महाभिषेकम्, श्रवण-व्रतम्
नटराजर् चित्तिरै ओणम् महाभिषेकम्

Observed on Śravaṇaḥ nakshatra of Meṣaḥ (sidereal solar) month (Pradoṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-05-14

वैशाखः-02-22,मकरः-श्रवणः🌛🌌◢◣वृषभः-कृत्तिका-02-01🌌🌞◢◣माधवः-02-25🪐🌞गुरुः

  • Indian civil date: 1942-02-24, Islamic: 1441-09-21 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:51; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►06:21; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — ब्रह्म►25:14*; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►06:51; बालवः►19:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.72° → -11.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-28.15° → -27.13°), मङ्गलः (83.11° → 83.39°), गुरुः (116.44° → 117.41°), शनैश्चरः (111.73° → 112.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—12:07; चन्द्रोदयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:25; यमघण्टः—05:58-07:32; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 10:35→23:23

Vṛṣabha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-05-15

वैशाखः-02-23,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-कृत्तिका-02-02🌌🌞◢◣माधवः-02-26🪐🌞शुक्रः

  • Indian civil date: 1942-02-25, Islamic: 1441-09-22 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:22; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►08:28; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — इन्द्रः►25:45*; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►08:22; तैतिलः►21:19; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.80° → -12.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-27.13° → -26.08°), गुरुः (117.41° → 118.37°), मङ्गलः (83.39° → 83.67°), शनैश्चरः (112.70° → 113.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—12:55; चन्द्रोदयः—01:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-16:59; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७५
काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७५

Observed on Kṛṣṇa-Navamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3047 (Kali era).
A native of Chera country, son of Sūryanārāyaṇamakhi, by name Chinnaya, having secured excellence in Sāhitya by the infinite or immeasurable or unbound grace of goddess Gaurī, who was pleased with worship, the sage by name Ānāndajñāna prefixed with the term ‘Bhagavat’ the author of a collection of expository texts on the works of Ācārya, lived in the Kāmakoṭi Pīṭha of the Ācārya, the author of a commentary on Brahmasūtras. This accomplished knower of Brahman having got rid of the ignorance by the immaculate splendour of the moon-like Śuddhānandamunīndra, spreading the path of non-dualism protecting the world/earth for sixty-nine years, then approaching Śrīśailā, on the way, attained blissful liberation on the ninth day of the dark fortnight in the month of Rādhā (Vaiśākha) of the year Krodhana.

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥
शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥
—पुण्यश्लोकमञ्जरी

Details

2020-05-16

वैशाखः-02-24,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-कृत्तिका-02-03🌌🌞◢◣माधवः-02-27🪐🌞शनिः

  • Indian civil date: 1942-02-26, Islamic: 1441-09-23 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:23; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:04; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — वैधृतिः►26:32*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►10:23; वणिजः►23:31; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.84° → -13.85°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (118.37° → 119.34°), शनैश्चरः (113.67° → 114.65°), मङ्गलः (83.67° → 83.95°), शुक्रः (-26.08° → -24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—13:42; चन्द्रोदयः—02:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:57-07:32

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • वासायि-युद्ध-समाप्तिः #२८१, वैधृति-श्राद्धम्
वासायि-युद्ध-समाप्तिः #२८१

Event occured on 1739-05-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Chimaji Appa ground down the Portuguese, systematically mined, blasted and won vasAi/ bessein (long suffering Christian inquisition barbarisms).

Impact: This ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Events: “On the 3rd, the tower of San Sebastian was demolished by a Maratha mine. Eight hundred Portuguese soldiers had been killed and their powerful bastions of San Sebastian and Remedios lay demolished. The white flag was hoisted on the fort and on the 5th of May 1739, the garrison surrendered. Ten days later, they were allowed to march out of Vasai into boats which would take them to Goa. On the 23rd of May 1739, the Portuguese flag which had flown atop Vasai or Bacaim as the Portuguese called it, was pulled down and the zari parka unfurled in it’s place. A bell from the church on the fort was taken and re installed as a temple bell at Bhimashankar! Other bells were sent to other temples.” - AG’s book.

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-05-17

वैशाखः-02-25,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-कृत्तिका-02-04🌌🌞◢◣माधवः-02-28🪐🌞भानुः

  • Indian civil date: 1942-02-27, Islamic: 1441-09-24 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:42; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:57; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — विष्कम्भः►27:29*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:42; बवः►25:55*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (83.95° → 84.24°), गुरुः (119.34° → 120.32°), शनैश्चरः (114.65° → 115.62°), बुधः (-13.85° → -14.81°), शुक्रः (-24.99° → -23.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—14:28; चन्द्रोदयः—02:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—17:00-18:34; यमघण्टः—12:16-13:50; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

2020-05-18

वैशाखः-02-26,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-कृत्तिका-02-05🌌🌞◢◣माधवः-02-29🪐🌞सोमः

  • Indian civil date: 1942-02-28, Islamic: 1441-09-25 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:09; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — प्रीतिः►28:26*; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►15:09; कौलवः►28:21*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (120.32° → 121.29°), मङ्गलः (84.24° → 84.52°), शनैश्चरः (115.62° → 116.59°), शुक्रः (-23.86° → -22.68°), बुधः (-14.81° → -15.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:13; चन्द्रोदयः—03:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • भद्रकाळी-जयन्ती, सर्व-अपरा-एकादशी, हरिवासरः
भद्रकाळी-जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
हरिवासरः
  • →21:45

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
सर्व-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ekādaśī.

Details

2020-05-19

वैशाखः-02-27,मीनः-रेवती🌛🌌◢◣वृषभः-कृत्तिका-02-06🌌🌞◢◣माधवः-02-30🪐🌞मङ्गलः

  • Indian civil date: 1942-02-29, Islamic: 1441-09-26 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:31; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►19:52; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — आयुष्मान्►29:17*; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►17:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (121.29° → 122.27°), शुक्रः (-22.68° → -21.47°), शनैश्चरः (116.59° → 117.57°), बुधः (-15.74° → -16.61°), मङ्गलः (84.52° → 84.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—04:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:25-17:00; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • प्रतापसिंहो जातः #४८०
प्रतापसिंहो जातः #४८०

Event occured on 1540-05-19 (gregorian). Julian date was converted to Gregorian in this reckoning. jyeShTha s3 Maharana Pratap Jayanti

Details

2020-05-20

वैशाखः-02-28,मेषः-अश्विनी🌛🌌◢◣वृषभः-कृत्तिका-02-07🌌🌞◢◣माधवः-02-31🪐🌞बुधः

  • Indian civil date: 1942-02-30, Islamic: 1441-09-27 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:43; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►06:39; वणिजः►19:43; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (84.81° → 85.09°), शुक्रः (-21.47° → -20.22°), गुरुः (122.27° → 123.25°), बुधः (-16.61° → -17.44°), शनैश्चरः (117.57° → 118.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—16:46; चन्द्रोदयः—04:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, माधव-मासः/वसन्तऋतुः, मासशिवरात्रिः, वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९, षडशीति-पुण्यकालः
षडशीति-पुण्यकालः
  • 19:19→19:19

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
माधव-मासः/वसन्तऋतुः
  • →19:19
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:35→19:21

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९

Event occured on 1971-05-20 (gregorian). Pakistani army with local Islamists massacre Hindus in Bengal at Sendia, Galimpur, Chuknagar

Details

2020-05-21

वैशाखः-02-29,मेषः-अपभरणी🌛🌌◢◣वृषभः-कृत्तिका-02-08🌌🌞◢◣शुक्रः-03-01🪐🌞गुरुः

  • Indian civil date: 1942-02-31, Islamic: 1441-09-28 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:36; अमावास्या►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:02*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►05:57; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►08:42; शकुनिः►21:36; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.44° → -18.22°), गुरुः (123.25° → 124.23°), मङ्गलः (85.09° → 85.38°), शनैश्चरः (118.55° → 119.53°), शुक्रः (-20.22° → -18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—17:35; चन्द्रोदयः—05:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:26; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै, काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८४, मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्
काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८४

Observed on Kṛṣṇa-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2738 (Kali era).
This Sarvajñātman, who was born to Vardhana got initiated into asceticism even before the age of seven by Śri Śaṅkara himself on being delighted to have had debate with him on the banks of river Tāmraparṇi; he spent seventy years along with Sureśvara in that Pīṭha and then lived in that Maṭha for forty two years. The sage known as Sarvajña attained union with his own Self by doing service at the lotus feet of Śri Padmapāda, who was dear to the Ācārya (Śri Śaṅkara) and imparting the unparallel doctrine through Cinmudrā to the saint by name Brahmasvarūpa who served with love and faith at the feet of the master who was holding the pontiff-dom of the Dvāravatī maṭha. The sage Sarvajñātman whose works such as Saṁkṣepaśārīraka showed clearly/elaborately the collective meaning of the words hidden in the great commentatorial works on Advaita merged in the Supreme on the fourteenth day of the dark fortnight in the month of Vaiśākha in the Nala year of the Kali era 2737 at Kāñci Śri Śaṅkara Maṭha.

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात् प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं चत्वारिंशतम् आस्त सद्वयम् असौ अब्दान् स्वयं तन्मठे॥७॥
आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद् ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥
कल्यब्दैः स हयाग्निलोकनयनैः (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥
—पुण्यश्लोकमञ्जरी

Details
कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै

Observed on Apabharaṇī nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्

Observed on day 8 of Vṛṣabhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Enactment of restoration of eyesight of Shukracharya.

Details

2020-05-22

वैशाखः-02-30,मेषः-कृत्तिका🌛🌌◢◣वृषभः-कृत्तिका-02-09🌌🌞◢◣शुक्रः-03-02🪐🌞शुक्रः

  • Indian civil date: 1942-03-01, Islamic: 1441-09-29 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:08; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:07*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शोभनः►06:23; अतिगण्डः►
  • २|🌛-🌞|करणम् — चतुष्पात्►10:25; नाग►23:08; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (124.23° → 125.22°), शनैश्चरः (119.53° → 120.51°), शुक्रः (-18.93° → -17.60°), मङ्गलः (85.38° → 85.66°), बुधः (-18.22° → -18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—18:26; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:26-17:01; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शिवराजौरङ्गज़ेब-मेलनम् #३५४, शुक-महर्षि-जयन्ती, सर्व-वैशाख-अमावास्या
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-वैशाख-अमावास्या
शिवराजौरङ्गज़ेब-मेलनम् #३५४

Event occured on 1666-05-22 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI and sambhAjI were brought to the emperor by rAmasimha son of jayasiMha. They sent their nazar and nisAr gifts to awrangzeb. Everyone was given pAn from Awrang’s receng birthday. Awrangzeb did not say anything to them. By this time, shivAjI was very angry and awrangzeb told rAm singh to find out what the matter was. shivAjI said: “You have seen, your father has seen, your Emperor has seen what a man I am, and yet you have deliberately kept me standing! I cast off your mansab. If you wanted me to stand, you should have done it with proper thought.” Then he turned his back to the Emperor and immediately began to walk away. Whereupon Ram Sigh caught him by the hand, but Shivaji wrenched it away, came to one side and sat down. Ram Singh followed and tried to conciliate him. But Shivaji refused to listen and exclaimed: “… Cut off my head and take it there if you like; but I am not going into the Emperor’s presence again.” … Awrang sent multafat, aqil and mukhlis khAns with a robe to conciliate him; but he still refused. Finally, Awrang told rAmasimha to take him to his residence and conciliate him. (As related by by jayasiMha’s agent parkAldAs to kalyAndAs in a letter.)

It was well established Mogol custom that no one except the emperor and perhaps a crown prince were given a seat; and shivAjI knew it. But being made to stand below lackeys like jasvant singh. He was most angry with himself for agreeing to this abject visit in the first place. He had just agreed to the treaty and visit as expediency towards his goal of svarAjya, but this was too much. Awrangzeb saw him as a mere recalciterant rebel (mountain rat); while shivAjI knew he was far loftier than the average mogol nobleman.

In the coming days, shivAjI refused to go to Awrangzeb again, though he relented and sent his son to stand beside rAmasimha one day. rAmasiMha made excuses like “He has a fever”.

Details
वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). vaiśākha-māsaḥ ends today

Details
वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details
शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-05-23

ज्यैष्ठः-03-01,वृषभः-रोहिणी🌛🌌◢◣वृषभः-कृत्तिका-02-10🌌🌞◢◣शुक्रः-03-03🪐🌞शनिः

  • Indian civil date: 1942-03-02, Islamic: 1441-09-30 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►24:17*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►28:50*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — अतिगण्डः►06:31; सुकर्म►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►11:46; बवः►24:17*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (125.22° → 126.21°), शुक्रः (-17.60° → -16.24°), शनैश्चरः (120.51° → 121.49°), बुधः (-18.95° → -19.63°), मङ्गलः (85.66° → 85.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रोदयः—06:09; चन्द्रास्तमयः—19:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:51-15:26; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • करवीर-व्रतम्, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पुन्नाग-गौरी-व्रतम्, बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१०, भद्र-चतुष्टय-व्रतम्, शनिरोहिणी-पुण्यकालः, स्थालीपाकः
बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१०

Event occured on 1710-05-23 (gregorian). Julian date was converted to Gregorian in this reckoning. Banda Bahadur, the vaiShNava disciple of Guru Gobind, crushed a mogol army. The Mughals were armed with artillery, well equipped cavalry and large infantry whereas the Sikhs had cavalry and infantry but no artillery. In the battle, his Sikhs gave a crushing blow to the Mughal empire. Wazir Khan (Sirhind) was killed in the battle and Sikhs established their first Raj in Punjab.

The bandai khAlsa was heavily hinduised (eg. vegetarianism, red dress).

Details
भद्र-चतुष्टय-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
करवीर-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of karavīra plants/flowers and then offer them in archanā.

करवीर विषावास नमस्ते भानुवल्लभ।
मौलिमण्डन दुर्गादि देवानां सततं प्रिय

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पुन्नाग-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
शनिरोहिणी-पुण्यकालः

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2020-05-24

ज्यैष्ठः-03-02,वृषभः-मृगशीर्षम्🌛🌌◢◣वृषभः-कृत्तिका-02-11🌌🌞◢◣शुक्रः-03-04🪐🌞भानुः

  • Indian civil date: 1942-03-03, Islamic: 1441-10-01 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►25:01*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►26:15*; रोहिणी►

  • 🌛+🌞योगः — सुकर्म►06:21; धृतिः►29:52*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:42; कौलवः►25:01*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (126.21° → 127.20°), मङ्गलः (85.95° → 86.24°), बुधः (-19.63° → -20.26°), शनैश्चरः (121.49° → 122.47°), शुक्रः (-16.24° → -14.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रोदयः—06:59; चन्द्रास्तमयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:01-18:36; यमघण्टः—12:16-13:51; गुलिककालः—15:26-17:01

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्, बाजीरावेण षट्षष्टि-द्वीप-ग्रहणम् #२८३, शम्भुराजो जातः #३६३, शिवराजो रामसिंहेन रक्षितः #३५४, शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना
बाजीरावेण षट्षष्टि-द्वीप-ग्रहणम् #२८३

Event occured on 1737-05-24 (gregorian). On Saturday at 11 p.m. the Mahrattas captured a water-tower in Thana creek and entered Salçette. On April 6 and 7, the Mahratta troops practically occupied the whole island.

Details
चन्द्र-दर्शनम्
  • 18:36→19:22

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
शम्भुराजो जातः #३६३

Event occured on 1657-05-24 (gregorian). Julian date was converted to Gregorian in this reckoning. jyeShTha s12 Sambhaji born

Details
शिवराजो रामसिंहेन रक्षितः #३५४

Event occured on 1666-05-24 (gregorian). Julian date was converted to Gregorian in this reckoning. Those like begam jahAn-ara, javar khAn and jaswant singh kept egging awrangzeb after shivAjI had angrily left awrangzeb’s darbaar. Awrangzeb ordered siddi fulAd to take shivAjI to Rad-andaz Khan’s mansion. rAmasiMha, son of jayasiMha, heard of it. He at once rushed to Muhammad Amin Khan’s house and interceded with him saying: “The Emperor is thinking of killing Shivaji. But he has come here under a solemn assurance of safe conduct (kaul). So it is proper that the Emperor should first kill me, summon my son and kill him and only then kill Shivaji.” So Muhammad Amin Khan went to the Emperor and reported Ram Singh’s words. Whereupon the Emperor said: “Tell Ram Singh to stand surety for Shivaji. If Shivaji escapes or does any mischief Ram Singh will be responsible. Let Ram Singh give a security bond in writing.” When Muhammad Amin Khan returned and narrated this to Ram Singh, he agreed to give a security bond.

He returned to his camp and briefed Shivaji in the night of 14th May 1666. Shivaji came to Ram Singh the following morning, performed worship (puja) of Shiva there and gave his solemn assurance. Then Ram Singh wrote the security bond and gave it to Muhammad Amin Khan that afternoon in the antechamber ghuslkhana). When the Khan reported this to the Emperor he took the bond and ordered: “Tell Ram Singh to take Shivaji to Kabul. Find an auspicious day to begin the journey.” Luckily, shivAjI visited and bribed Javar khAn to get pardoned for his “offences” and get that order cancelled.

Details
शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

Observed on Śukla-Dvitīyā tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः।
नृसिंहोपासकं नित्यं तं नृसिंहः गुरुं भजे॥

Details

2020-05-25

ज्यैष्ठः-03-03,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृषभः-रोहिणी-02-12🌌🌞◢◣शुक्रः-03-05🪐🌞सोमः

  • Indian civil date: 1942-03-04, Islamic: 1441-10-02 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:18*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:08; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शूलः►29:01*; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►13:13; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (127.20° → 128.20°), शुक्रः (-14.84° → -13.41°), शनैश्चरः (122.47° → 123.45°), मङ्गलः (86.24° → 86.53°), बुधः (-20.26° → -20.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—07:51; चन्द्रास्तमयः—21:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • रम्भा-तृतीया, रास-विहारी जातः #१३४, सोममृगशीर्ष-पुण्यकालः
रास-विहारी जातः #१३४

Event occured on 1886-05-25 (gregorian). Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details
रम्भा-तृतीया

Observed on Śukla-Tṛtīyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details
  • References
    • Kielhorn (1897), Vaidikasri June 2017
  • Edit config file
  • Tags: SpecialVratam
सोममृगशीर्ष-पुण्यकालः
  • →06:08

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2020-05-26

ज्यैष्ठः-03-04,मिथुनम्-आर्द्रा🌛🌌◢◣वृषभः-रोहिणी-02-13🌌🌞◢◣शुक्रः-03-06🪐🌞मङ्गलः

  • Indian civil date: 1942-03-05, Islamic: 1441-10-03 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:09*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:00; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — गण्डः►27:50*; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►13:17; विष्टिः►25:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (128.20° → 129.20°), बुधः (-20.84° → -21.36°), शनैश्चरः (123.45° → 124.44°), मङ्गलः (86.53° → 86.82°), शुक्रः (-13.41° → -11.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:27-17:02; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • उमा-अवतारः, कदली-गौरी-व्रतम्/पूजा, गुयाना-विस्मर-हत्याः #५६, मुरार्-बाजी-वीर-गतिः #३५५, शबरीगिरि-देवस्थान-नाशः #७०, सुखा-अङ्गारक-चतुर्थी
गुयाना-विस्मर-हत्याः #५६

Event occured on 1964-05-26 (gregorian). In a pre-planned attack on 3k Indians of Wismar, Guyana – many Indians were murdered, many Indian men were beaten and brutalised, hundreds of Indian women were raped, many females were stripped naked, children were terrorised and traumatised, countless Indian homes and business were burned down, and with all fleeing Wismar for safety elsewhere.

People’s National Congress (PNC) held its party congress in Mackenzie, that adjoins Wismar, and celebrated the victory. Linden Forbes Burnham described May 26, 1964 as a day of victory because it was a day of defeat of Indians in Wismar-McKenzie, of running them out of the area. He renamed the place after himself, Linden. And he deliberately chose May 26 as the date for Guyana’s independence

Details
कदली-गौरी-व्रतम्/पूजा

Observed on Śukla-Caturthī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Shiva-Parvati under a banana tree or on a banana leaf, do naivedyam of 100+ bananas and give away to small girl children.

पुत्रान् देहि धनं देहि सौभाग्यं सर्वमङ्गले।
सौमङ्गल्यं सुखं ज्ञानं देहि मे शिवसुन्दरि॥

Details
मुरार्-बाजी-वीर-गतिः #३५५

Event occured on 1665-05-26 (gregorian). Julian date was converted to Gregorian in this reckoning. Mogols under Jai Singh, assisted by the paThAn Dilir Khan (with nephews Ghairat and Muzaffar), had beseiged closely situated purandara and rudramal forts. H mansabdArs of mogols like kirAta-simha, haribhAn kunwar, udaybhAn, chaturbhuj chauhAN, mitrasen, indraman bundela assisted. Daud Khan and Qutb ud Din khAn had also joined. With huge cannons named ‘Abdulla Khan’, ‘Fath Lashkar’ and ‘havelI’ taken up opposite summits, the beseigers had downed rudramal. Mogols mined and bombarded safed-burj and kAlA burj - the undermining of which would lead to capture of the lower fort.

Taking 700 select men murAr bAjI prabhu sallied out in a desperate melee and attacked dilIr khAn. 500 paThAns died as did 300 marAThas. murAr and few desperados dashed right up to dilIr khAn’s position. Refusing generous surrender promises, he ran up to dilIr khAn sword in hand. dilIr downed him with an arrow. The rest ran back to the fort to defend it to the death. (sabhAsad chronicle.)

Details
शबरीगिरि-देवस्थान-नाशः #७०

Event occured on 1950-05-26 (gregorian). On this day, shabarImala temple was found desecrated. Police report (by DIG KK Menon) suspected Christians.

First noticed by a priest on June 14, 1950, the arson was reported to police two days later by the commissioner and the president of Travancore Devaswom Board. The temple was last closed on May 20. The priest, his subordinates and some worshippers had left the place, with nobody staying back. When Kollam district superintendent of police visited the place, he had noticed that, “The idol was found broken; the head, left hand palm and fingers separated. There were cut marks on the face of the idol as well as on the forehead.” The enquiry had found out that the fire was not an accident. There were 15 cut marks of violence on the door leading to the sreekovil (sanctum sanctorum), indicating forcible entry, the report said. Police had found traces of brass on the sharp edge of an axe found from the spot. Theft attempt was ruled out as silver, gold and utensils were not taken away.

Aftermath: The temple was rebuilt, the stone idol replaced with a metal one.

Details
सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

Details
उमा-अवतारः

Observed on Śukla-Caturthī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Uma-Maheshvara, on the day of Uma Devi’s Avataram.

ज्येष्ठशुक्लचतुर्थ्यां तु जाता पूर्वमुमा सती।
तस्मात् सा तत्र सम्पूज्या स्त्रीभिः सौभाग्यवृद्धये॥

Details

2020-05-27

ज्यैष्ठः-03-05,कर्कटः-पुनर्वसुः🌛🌌◢◣वृषभः-रोहिणी-02-14🌌🌞◢◣शुक्रः-03-07🪐🌞बुधः

  • Indian civil date: 1942-03-06, Islamic: 1441-10-04 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:32*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►07:26; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वृद्धिः►26:16*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►12:54; बालवः►24:32*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (86.82° → 87.11°), गुरुः (129.20° → 130.20°), शनैश्चरः (124.44° → 125.42°), शुक्रः (-11.95° → -10.47°), बुधः (-21.36° → -21.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—09:42; चन्द्रास्तमयः—22:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—12:16-13:52; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः
नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः
Details

2020-05-28

ज्यैष्ठः-03-06,कर्कटः-पुष्यः🌛🌌◢◣वृषभः-रोहिणी-02-15🌌🌞◢◣शुक्रः-03-08🪐🌞गुरुः

  • Indian civil date: 1942-03-07, Islamic: 1441-10-05 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:27; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:25; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — ध्रुवः►24:21*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►12:03; तैतिलः►23:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-10.47° → -8.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (130.20° → 131.20°), बुधः (-21.83° → -22.24°), मङ्गलः (87.11° → 87.40°), शनैश्चरः (125.42° → 126.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—23:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—13:52-15:27; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • अग्निनक्षत्र-समापनम्, आरण्य-गौरी-व्रतम्, काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२४, काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४४, गुरुपुष्य-पुण्यकालः, विन्ध्यावासिनी-देवी-पूजा, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः, षष्ठी-व्रतम्, सोमासिमार नायऩार् (३२) गुरुपूजै
आरण्य-गौरी-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
अग्निनक्षत्र-समापनम्
Details
गुरुपुष्य-पुण्यकालः
  • →07:25

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२४

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4398 (Kali era).
Then the preceptor Chandracūḍa, son of Aruṇagiri, by name Gaṅgeśa (before initiation), governing the preceptorship for fifty years, He, avowed to the rigid worship of Lord Śiva, attained siddhi on the night of Śuklapakṣaṣaṣṭhi of the month Jyeṣṭa in the year Durmukhi. These two preceptors—Śrī Mahādeva and Śrī Jāhnavītirthas performed innumerable yāgas and attained siddhi on the banks of river Garuḍa (Kaḍilam).

अरुणगिरितनूभूरार्यगङ्गेशनामा गुरुवरपदम् अञ्चन् किञ्च पञ्चाशदब्दान्।
अभजदथ स सिद्धिं दुर्मुखिज्येष्ठषष्ठीनिशि निशितशिवार्चानिष्ठितश्चन्द्रचूडः॥९७॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४४

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2978 (Kali era).
Śrī Viśvanātha, son of Vaidyabharva of Vedāraṇya, received initiation from sage Jñānānanda, became Śuddhānandamunīśvara was established in Kāñcī; having carried on the responsibilities of the preceptor for eighty-one years, he secured union on the sixth day of the bright fortnight in the year Nala.

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम् आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥
—पुण्यश्लोकमञ्जरी

Details
सोमासिमार नायऩार् (३२) गुरुपूजै

Observed on Āśreṣā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
विन्ध्यावासिनी-देवी-पूजा

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). According to historical evidences, dated 22nd March 1540 CE, the Temple was brought to worship by doing Jeernoddhaarana by Chinni Thirumalacharyulu, the grandson of great saint Sri Talapaka Annamacharyulu. In 1940 CE. an Archaka Swamulu by name Sundararaju from Tamilnadu came to Srinivasa Mangapuram. He shared his dream with villagers by saying that in his dream Lord Venkateswara Swamy appeared and asked him to bring the temple to Past Vaibhavam (glorious) by performing Deepa Naivedya Aaradhana and Lord disppeared. As per the Lord words, Archaka Swami Sundaraju performed first pooja on July 1940 which was coincided on Ashada Shudda Shasti Day with the help of village elders. To mark the auspicious day of revival of Nitya Pooja Kainkaryam, TTD has been conducting this festival as Sakshatkara Vaibhavotsavam on Ashada Shuddha Shasti Day in the Jyaishta month every year.

Details

2020-05-29

ज्यैष्ठः-03-07,कर्कटः-आश्रेषा🌛🌌◢◣वृषभः-रोहिणी-02-16🌌🌞◢◣शुक्रः-03-09🪐🌞शुक्रः

  • Indian civil date: 1942-03-08, Islamic: 1441-10-06 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — व्याघातः►22:03; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:45; वणिजः►21:55; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.96° → -7.42°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (131.20° → 132.21°), शनैश्चरः (126.41° → 127.40°), बुधः (-22.24° → -22.60°), मङ्गलः (87.40° → 87.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—11:34; चन्द्रास्तमयः—00:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—10:41-12:17; यमघण्टः—15:27-17:03; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५०९, कृष्णदेवरायस्य रायचूरु-जयः #५००, वरुण-पूजा, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्
काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५०९

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3613 (Kali era).
Son of Śrī Cikkākula Somanārya, named Girīśa earlier. initiated with the tile Saccitsukha by Paripūrṇabodha; an ardent devotee of Lord Subrahmanya, He made pious the astrologer Āryabhaṭṭa by making him carry out the expiatory rite for his long voyage (on sea). He, Saccitsukha, having instituted Citsukha in his place, attained siddhi on the seventh day of the bright fortnight of the month of Vṛṣabha in the year Khara.

श्रीचिक्काकुलसोमणार्यतनयः सोऽयं गिरीशः पुरा
सन्न्यस्तः परिपूर्णबोधगुरुणा सच्चित्सुखः षण्मुखम्।
ध्यायन् कालविदं सुदूरम् उदधौ प्रोष्यार्यभट्टाभिधं
प्रत्यावृत्तम् अधाद् अथास्तिकम् अनुष्ठाप्योदितं निष्क्रयम्॥४८॥
चित्सुखं विनिवेश्य स्वे पदे सच्चित्सुखः सिते।
खरे खरांशौ वृषगे सप्तम्यां सिद्धिम् आप सः॥४९॥
—पुण्यश्लोकमञ्जरी

Details
कृष्णदेवरायस्य रायचूरु-जयः #५००

Event occured on 1520-05-29 (gregorian). Julian date was converted to Gregorian in this reckoning. Krishnadeva Raya of Vijayanagar routed the Bijapur army of Ismail Adil Shah which had come to save Raichur fort (beseiged since around March) and captured it.

Ismail hoped that his artillery would decimate Vijayanagara attackers - but Krishnadevaraya only sent a division under kumAra vijaya for a vigorous attack. As the bijApur vanguard retreated, the artillery opened fire forcing kumAra vijaya’s forces to retreat - pursued by bijApur forces. At that time, the rAya joined with the rest of his army crushing the pursuers. bijApur army fled - many drowned in the kRShNA river at their rear. Salabat Khan tried to stop the rout, but his band of 500 portuguese mercenaries were eliminated and Salabat captured as they almost reached the rAya’s guard. Adil Shah, who did not fight at all, ran away on an elephant with 500 horse. Horse trader Christovao de Figueiredo then offered services of his band of 20 - they picked off fort defenders (including the governor) using their arquebusses. After that the fort was captured.

Context: Vijayanagara had captured rAyachUru earlier in 1510, but they’d lost it in 1516 while busy fighting gajapati-s. Krishnadevaraya, aged 35, sent Seyed Maraikar, a Muslim in his service, to Goa with 40k gold coins to buy horses. Maraikar betrayed Krishnadevaraya’s cause and went to Ismail Adil Shah with the money and offered his services. Krishnadevaraya made a demand that Maraikar be returned along with the money. Ismail refused and instead helped him escape to Goa. During the period of peace Krishnadevaraya made extensive preparations for a grand attack on Raichur Doab. After the court decided that Raichur should be attacked, the king invited all commanders (Nayakas) in his service to take part in the battle.

Aftermath: Nizam Shah, Qutb Shah, Barid Shah and Imad Shah wrote to the rAya asking him to return rAyachUru or that they would combine against him. The rAya replied that they should not trouble themselves - he would visit them. Ismail dallied until the rAya marched on to bijApur itself (1523). Sadly, just 7 years later, aged 45, kRShNadevarAya died even as he planned to capture beLgaum.

Details
वरुण-पूजा

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्
Details

2020-05-30

ज्यैष्ठः-03-08,सिंहः-मघा🌛🌌◢◣वृषभः-रोहिणी-02-17🌌🌞◢◣शुक्रः-03-10🪐🌞शनिः

  • Indian civil date: 1942-03-09, Islamic: 1441-10-07 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:57; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►06:01; पूर्वफल्गुनी►28:41*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — हर्षणः►19:24; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:59; बवः►19:57; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.42° → -5.87°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (132.21° → 133.21°), शनैश्चरः (127.40° → 128.39°), बुधः (-22.60° → -22.90°), मङ्गलः (87.69° → 87.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—12:30; चन्द्रास्तमयः—01:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:28; गुलिककालः—05:55-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५४, ज्येष्ठाष्टमी, धूमावती-जयन्ती
धूमावती-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Dhumavati is 7th of the Dasha Maha Vidyas.

Details
ज्येष्ठाष्टमी

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५४

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3468 (Kali era).
Born on the banks of river Tapati as the son of Śaṅkarakeśavasya and avowed to rigid celibacy Śrī Acyutakeśava, known as Ujjvalaśaṅkara, after being initiated by Gīṣpati, patronised by Vañcīśavara, uprooted the rival schools and with fame the great saint reached Kashmir. Then having spent thirty-eight years in the Pīṭha of the Universal Preceptor, He merged in Brahman, the eternal free from joy and sorrow and the everlasting on the eighth day of the bright fortnight in Vṛṣa month of the year Akṣaya in the Kali era 3468 in the place called Kalāpur in Kashmir.

सूनुः केशवशङ्करस्य तपतीतीरोद्भवो नैष्ठिकः
श्रीमान् अच्युतकेशवः श्रितपदो वञ्चीश्वरे गीष्पतेः।
आदेशात् कृतसंयमश्च विमतान् आमूलम् उन्मूलयन्
आकाश्मीरम् अगान्महायतिरिति ख्यात्योज्ज्वलः शङ्करः॥३२॥
अष्टात्रिंशद् अथातिवाह्य शरदः पीठे जगद्देशिक-
स्यासीद् दिग्-रस-वार्धि-वह्निषु (३४६८) कलेर्यात्स्वक्षयेऽच्छे वृषे।
अष्टम्याम् अपहर्षशोकम् अजरं ब्रह्मैव यः शाश्वतं
काश्मीरेषु कलापुरे यदधुनाऽप्याख्यायतेऽस्याख्यया॥३३॥
—पुण्यश्लोकमञ्जरी

Details

2020-05-31

ज्यैष्ठः-03-09,सिंहः-उत्तरफल्गुनी🌛🌌◢◣वृषभः-रोहिणी-02-18🌌🌞◢◣शुक्रः-03-11🪐🌞भानुः

  • Indian civil date: 1942-03-10, Islamic: 1441-10-08 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►17:37; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►26:59*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वज्रम्►16:27; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►06:50; कौलवः►17:37; तैतिलः►28:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.87° → -4.30°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.90° → -23.15°), गुरुः (133.21° → 134.23°), मङ्गलः (87.98° → 88.28°), शनैश्चरः (128.39° → 129.38°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—13:26; चन्द्रास्तमयः—01:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—17:03-18:39; यमघण्टः—12:17-13:52; गुलिककालः—15:28-17:03

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७५, देवी-पर्व-३, ब्रह्माणी-पूजा, महेश-नवमी, शुक्ल-देवी-पूजा
ब्रह्माणी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). brahmāṇī is one of the seven mātṛkās

Details
देवी-पर्व-३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७५

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4847 (Kali era).
Here (in this world) the best among preceptors by name Mahādevendra adorned the incomparable seat of preceptor for forty-two years; thus the great Yogi realised the Self and attained siddhi on the ninth day of bright fortnight in the month of Jyeṣṭha in the year Krodhana. Ātmabodha, who wrote a commentary Suṣamā on Śrī Sadāśivabrahmendra’s Gururatnamālika also belonged to this period (a contemporary of this preceptor). Only during this period, the Jagadguru Maṭha moved out of Kāñci. The place where this present preceptor attained siddhi was the wellknown Tiruvottiyur situated in the north of Madras (Śalivahana era 1664).

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥६॥
महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥७॥
—पुण्यश्लोकमञ्जरी

Details
महेश-नवमी

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शुक्ल-देवी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06

2020-06-01

ज्यैष्ठः-03-10,कन्या-हस्तः🌛🌌◢◣वृषभः-रोहिणी-02-19🌌🌞◢◣शुक्रः-03-12🪐🌞सोमः

  • Indian civil date: 1942-03-11, Islamic: 1441-10-09 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►14:57; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:01*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सिद्धिः►13:14; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►14:57; वणिजः►25:32*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.30° → -2.73°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (134.23° → 135.24°), बुधः (-23.15° → -23.34°), शनैश्चरः (129.38° → 130.37°), मङ्गलः (88.28° → 88.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—14:22; चन्द्रास्तमयः—02:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:53-15:28

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः, काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९६, काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४६, काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२३, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, व्यतीपात-श्राद्धम्
अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः

Rukmini Satyabhama sahita Krishna are taken out on the plava.

Details
दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥

Details
  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals
काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४६

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3476 (Kali era).
The one who was born to a brahmin Śrīdeva Miśrā; soon after the birth uttered the Truth that ‘everything is Ātman’ due to the samskāras of the previous birth; the Buddhists and Jains unable to counter the doctrine threw him in the river Sindhu, who saved his life by placing him lovingly on the lotus petals. Being carried by her (river Sindhu) He (Sadāśivabāla) was given to a brahmin endowed with austerities saying “pleased by your austerities/penance today this boy/child is given”; then being asked/enquired by Bhūrivasu of Pushpapura and initiated by him—the saviour—father, He held high the school of nondualism. Preceptor Śrī Sadāśivabāla having served with reverence Śrī Ujjvala Śaṅkarācārya, got initiation, adhering to the principles of asceticism well carried out voyage in palanquin. Preceptor Sadāśiva, always intent on feeding one thousand brahmins, moved around everywhere imparted as per injunctions, for fifty times and governing the maṭha of the Universal Preceptor for eight years, then installing Surendra spent sometime, reached the tranquil state in Tamaraparni (He attained jivasamadhi in Triyambakeshwar.). Sadāśiva, the great among ascetics, the personification of Lord Śiva, the accomplished One, attained his final beatitude on the tenth day of the bright fortnight in the month of Jyeṣṭha of the year Bhava.

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥
सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥
आचार्यम् उज्ज्वलमहायतिशङ्करार्यम् आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥
नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥
भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९६

Observed on Śukla-Ekādaśī tithi of Vṛṣabhaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2626 (Kali era).
Born as an aṁśa of Lord Maheśa (Śiva), the sweet or lucid instructor of the principles of non-dualism, the Sun in dispelling the dense darkness (the great delusion), the preceptor of the six cults, merged in Supreme in the thirty-second year of his life span, in the Kali era 2625 on the eleventh day of the bright fortnight in the month of Vṛṣabha of the year Raktākṣi. This venerable Śri Śaṅkarābhagavatpāda established the Advaita school everywhere after winning over the scholars (of rival schools) through commentarial works on Brahmasūtra etc. His native is Kerala; belonged to Nampūthiri group; father was Śivaguru, mother Āryāmbā, preceptor - Śri Govindabhagavatpāda, life span - 32 years; realisation - on the eleventh day of the bright fortnight of the month Vṛṣabha in the year Raktākṣi of Kali era - 2625 in Kāñci itself.

महेशांशाज्जातो मधुरम् उपदिष्टाद्वयनयो
महामोहध्वान्तप्रशमनरविः षण्मतगुरुः।
फले (३२) स्वस्मिन् स्वायुष्यपि शरचराब्देऽपि (२६२५) च कलेः
विलिल्ये रक्ताक्षिण्यधिवृषसितैकादशि परे॥४॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4599 (Kali era).
This preceptor Sadāśivendra, son of Nāganātha of Nāgāraṇya, having got initiation into asceticism from Śaṅkarānanda, with the title Pūrṇānanda, adored by/revered by the King of Nepal, sanctifying all on earth with grace, He stayed at the KāmaPīṭha in Kāṅci for eight-one years. The auspicious, revered, pure preceptor merged in the beatitude devoid of rebirth on the tenth day of the bright fortnight of Jyeṣṭha month in the year Piṅgala. This preceptor who went upto Nepal attained Siddhi in Kāṅci itself.

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करानन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥
—पुण्यश्लोकमञ्जरी

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-06-02

ज्यैष्ठः-03-11,कन्या-चित्रा🌛🌌◢◣वृषभः-रोहिणी-02-20🌌🌞◢◣शुक्रः-03-13🪐🌞मङ्गलः

  • Indian civil date: 1942-03-12, Islamic: 1441-10-10 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►12:04; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►22:53; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — व्यतीपातः►09:49; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►12:04; बवः►22:35; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.73° → -1.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (135.24° → 136.25°), शनैश्चरः (130.37° → 131.36°), बुधः (-23.34° → -23.47°), मङ्गलः (88.57° → 88.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—15:21; चन्द्रास्तमयः—03:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—15:28-17:04; यमघण्टः—09:06-10:42; गुलिककालः—12:17-13:53

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२६, सर्व-पाण्डव-निर्जला-एकादशी, हरिवासरः
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Sridevi Bhudevi sahita Sundararaja Swami are taken out on the plava.

Details
हरिवासरः
  • →17:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२६

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2696 (Kali era).
A native of Gauḍadeśa, born in Kashmir, pious, Śri Sureśvara, secured the knowledge of Pūrva Mīmāṁsa from Kumārila Bhaṭṭa, well-versed in Vedas, and avowed to house-holder’s life; he engaged in debate with Ācārya and got initiated into asceticism. Then, attending on Ācārya, he reached the highest level in yogic practices and by the directions of the Ācārya, he lived for seventy years at the Kāmapīṭha in Kāñci. Then, in the year 2695 of the Kali era, on the night of the twelfth day of the bright fortnight in the month of Jyeṣṭha of the Bhava year that revered Sureśa, having taken the world by surprise through his fame by traversing throughout the earth, united/merged with the Supreme Being in the path known as Laya obtained the state of beautiful form of Śivaliṅga verily in the presence of on-lookers.

गौडः काश्मीरजन्मा कलितपरिचितिः पूर्वतन्त्रे कुमाराद्
ब्रह्मण्यः सर्ववेदः स्फुटशपथपथं श्रीमदाचार्ययोधी।
सन्न्यासं प्रापितस्तं तदनु परिचरन् योगभूमैकसीमा
तस्यादेशेन काञ्च्याम् अवसदथ समाः सप्ततिं कामपीठे॥५॥
वर्षे शुद्धतरे (२६९५) कलेरथ भवे ज्येष्ठे सितद्वादशी-
रात्रौ चित्रितसर्वभूः स यशसा श्रीमान् सुरेशः स्वयम्।
श्रित्वा पुण्यरसां रसेन महता युञ्जन् लयाख्ये पथि
श्लक्ष्णश्रीशिवलिङ्गभूयम् अभजत् साक्षात् सतां पश्यताम्॥६॥
—पुण्यश्लोकमञ्जरी

Details
सर्व-पाण्डव-निर्जला-एकादशी

The Shukla-paksha Ekadashi of jyaiṣṭha month is known as nirjalā-ekādaśī.

Details

2020-06-03

ज्यैष्ठः-03-12,तुला-स्वाती🌛🌌◢◣वृषभः-रोहिणी-02-21🌌🌞◢◣शुक्रः-03-14🪐🌞बुधः

  • Indian civil date: 1942-03-13, Islamic: 1441-10-11 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:05; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►20:41; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वरीयान्►06:18; परिघः►26:47*; शिवः►
  • २|🌛-🌞|करणम् — बालवः►09:05; कौलवः►19:35; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.14° → 0.44°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (88.87° → 89.17°), गुरुः (136.25° → 137.27°), शनैश्चरः (131.36° → 132.36°), बुधः (-23.47° → -23.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—16:20; चन्द्रास्तमयः—04:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—12:17-13:53; यमघण्टः—07:31-09:06; गुलिककालः—10:42-12:17

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, गवामयन-द्वादशी, चम्पक-द्वादशी, प्रदोष-व्रतम्, रामलक्ष्मण-द्वादशी, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्)
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details
चम्पक-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गवामयन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Lord Trivikrama (Sahasranamarchana), do naivedyam of mangoes and offer annadanam to needy.

अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्।
गवामयनमाप्नोति अप्सरोभिश्च मोदते॥

Details
प्रदोष-व्रतम्
  • 18:39→19:24

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रामलक्ष्मण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्)
Details

2020-06-04

ज्यैष्ठः-03-13,तुला-विशाखा🌛🌌◢◣वृषभः-रोहिणी-02-22🌌🌞◢◣शुक्रः-03-15🪐🌞गुरुः

  • Indian civil date: 1942-03-14, Islamic: 1441-10-12 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:06; शुक्ल-चतुर्दशी►27:16*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:35; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शिवः►23:22; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►06:06; गरः►16:39; वणिजः►27:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.44° → 2.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (137.27° → 138.29°), शनैश्चरः (132.36° → 133.35°), मङ्गलः (89.17° → 89.47°), बुधः (-23.54° → -23.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—17:22; चन्द्रास्तमयः—05:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:29; यमघण्टः—05:56-07:31; गुलिककालः—09:07-10:42

  • शूलम्—दक्षिणा दिक् (►14:25); परिहारः–तैलम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, कृत्तिकावैषाखोत्सवः, छत्रपति-शिवाजी-राज्याभिषेकः #३४७, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, नम्माऴ्वार् तिरुनक्षत्तिरम्, पेश्वा-राज्य-नाशः #२०२, महिषपुर-राजर्षिः कृष्णराजो जातः #१३६, विद्यारण्य-स्वामि-आराधना #६२९, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details
छत्रपति-शिवाजी-राज्याभिषेकः #३४७

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 1596 (Shaka era).

Details
दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
महिषपुर-राजर्षिः कृष्णराजो जातः #१३६

Event occured on 1884-06-04 (gregorian). nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details
नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पेश्वा-राज्य-नाशः #२०२

Event occured on 1818-06-04 (gregorian). Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)
Details
कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details
विद्यारण्य-स्वामि-आराधना #६२९

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4493 (Kali era).

Details

2020-06-05

ज्यैष्ठः-03-15,वृश्चिकः-अनूराधा🌛🌌◢◣वृषभः-रोहिणी-02-23🌌🌞◢◣शुक्रः-03-16🪐🌞शुक्रः

  • Indian civil date: 1942-03-15, Islamic: 1441-10-13 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:42*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — अनूराधा►16:42; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सिद्धः►20:10; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►13:56; बवः►24:42*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.03° → 3.61°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (138.29° → 139.32°), शनैश्चरः (133.35° → 134.35°), बुधः (-23.55° → -23.50°), मङ्गलः (89.47° → 89.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—18:24; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:18; यमघण्टः—15:29-17:04; गुलिककालः—07:31-09:07

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्, ऎरुवक-पूर्णिमा, कबीरदास-जयन्ती, काञ्ची जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२७, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(भौत्यः-[१४]), वट-पूर्णिमा/वट-सावित्री-व्रतम्, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्), वेङ्कटाचले पूर्णिमा-गरुड-सेवा
अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Padmavati Devi is taken out on the plava (last three days).

Details
ऎरुवक-पूर्णिमा

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Danam of Padma Puranam

Details
काञ्ची जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२७

Observed on Anūrādhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4995 (Kali era).

Details
कबीरदास-जयन्ती

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्)

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वट-पूर्णिमा/वट-सावित्री-व्रतम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of banyan tree; begets saumaṅgalyam and saubhāgyam.

Details

2020-06-06

ज्यैष्ठः-03-16,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृषभः-रोहिणी-02-24🌌🌞◢◣शुक्रः-03-17🪐🌞शनिः

  • Indian civil date: 1942-03-16, Islamic: 1441-10-14 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:33; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:10; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — साध्यः►17:16; शुभः►
  • २|🌛-🌞|करणम् — बालवः►11:34; कौलवः►22:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.61° → 5.18°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (89.77° → 90.07°), गुरुः (139.32° → 140.34°), शनैश्चरः (134.35° → 135.34°), बुधः (-23.50° → -23.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—06:08; चन्द्रोदयः—19:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:26

  • राहुकालः—09:07-10:42; यमघण्टः—13:54-15:29; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-06-07

ज्यैष्ठः-03-17,धनुः-मूला🌛🌌◢◣वृषभः-रोहिणी-02-25🌌🌞◢◣शुक्रः-03-18🪐🌞भानुः

  • Indian civil date: 1942-03-17, Islamic: 1441-10-15 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:56; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►14:09; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►24:09*; मृगशीर्षम्►

  • 🌛+🌞योगः — शुभः►14:48; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►09:40; गरः►20:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.18° → 6.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.39° → -23.21°), शनैश्चरः (135.34° → 136.34°), मङ्गलः (90.07° → 90.37°), गुरुः (140.34° → 141.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—07:07; चन्द्रोदयः—20:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—17:05-18:41; यमघण्टः—12:18-13:54; गुलिककालः—15:29-17:05

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-जयन्ती #३८, तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै, तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै, तिरुनीलनक्क नायऩार् (२५) गुरुपूजै, मुरुग नायऩार् (१५) गुरुपूजै
काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-जयन्ती #३८

Observed on Mūlā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5084 (Kali era).
jagadguru śrī~śaṅkara vijayendra sarasvatī was inducted into the kāmakoṭi-pīṭham on 29th May 1983, rudhirodgārī year, vṛṣabha/vaiśākha māsa kṛṣṇa tṛtīyā bhānuvāsaraḥ mūlā nakṣatram.

Details
मुरुग नायऩार् (१५) गुरुपूजै

Observed on Mūlā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै

Observed on Mūlā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै

Observed on Mūlā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तिरुनीलनक्क नायऩार् (२५) गुरुपूजै

Observed on Mūlā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-06-08

ज्यैष्ठः-03-18,धनुः-पूर्वाषाढा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-26🌌🌞◢◣शुक्रः-03-19🪐🌞सोमः

  • Indian civil date: 1942-03-18, Islamic: 1441-10-16 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►19:56; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:43; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शुक्लः►12:49; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►08:21; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.74° → 8.28°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (136.34° → 137.34°), गुरुः (141.37° → 142.40°), मङ्गलः (90.37° → 90.67°), बुधः (-23.21° → -22.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—08:06; चन्द्रोदयः—21:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—07:31-09:07; यमघण्टः—10:43-12:18; गुलिककालः—13:54-15:30

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as kṛṣṇapiṅgala-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-06-09

ज्यैष्ठः-03-19,मकरः-उत्तराषाढा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-27🌌🌞◢◣शुक्रः-03-20🪐🌞मङ्गलः

  • Indian civil date: 1942-03-19, Islamic: 1441-10-17 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:39; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — ब्रह्म►11:23; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►07:42; बालवः►19:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.28° → 9.79°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (137.34° → 138.34°), गुरुः (142.40° → 143.44°), बुधः (-22.96° → -22.64°), मङ्गलः (90.67° → 90.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—09:03; चन्द्रोदयः—22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—15:30-17:05; यमघण्टः—09:07-10:43; गुलिककालः—12:19-13:54

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी, मुण्ड-बीर्स-मृत्युः #१२०
अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
मुण्ड-बीर्स-मृत्युः #१२०

Event occured on 1900-06-09 (gregorian). On this day Birsa Munda died in jail, a few days after his capture. In a short life of about 25 years, he had developed into an anti-British and anti-Missionary muNDa leader.

Early in life he threw off a 3 year old Christian conversion (with the name “Birsa David”) required for German Mission school admission; studied rAmAyaNa and mahAbhArata influenced by Anand pANDa (3 years association) and another vaiShNava monk (3 months association), then wearing a tilaka and a yajjnopavIta. 3 more years later, he began to lead his own hindu-tribal amalgam “Birsait panth” as “Dharti Aba”, focusing on purity, vegetarianism, the need to fight in “kalyug” etc.. He sang songs inspiring muNDa-s to down “rAvaN”.

Details

2020-06-10

ज्यैष्ठः-03-20,मकरः-श्रवणः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-28🌌🌞◢◣शुक्रः-03-21🪐🌞बुधः

  • Indian civil date: 1942-03-20, Islamic: 1441-10-18 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:04; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►14:56; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — इन्द्रः►10:31; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:46; तैतिलः►20:04; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.64° → -22.26°), मङ्गलः (90.98° → 91.28°), शुक्रः (9.79° → 11.29°), शनैश्चरः (138.34° → 139.34°), गुरुः (143.44° → 144.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—09:57; चन्द्रोदयः—22:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:19-13:54; यमघण्टः—07:32-09:07; गुलिककालः—10:43-12:19

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्, श्रवण-व्रतम्
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-06-11

ज्यैष्ठः-03-21,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-29🌌🌞◢◣शुक्रः-03-22🪐🌞गुरुः

  • Indian civil date: 1942-03-21, Islamic: 1441-10-19 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:11; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:33; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वैधृतिः►10:13; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►08:33; वणिजः►21:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (139.34° → 140.35°), गुरुः (144.47° → 145.51°), मङ्गलः (91.28° → 91.59°), शुक्रः (11.29° → 12.76°), बुधः (-22.26° → -21.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—10:48; चन्द्रोदयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:26

  • राहुकालः—13:55-15:30; यमघण्टः—05:56-07:32; गुलिककालः—09:08-10:43

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • अहिल्या-बायि-जन्म #२९५
अहिल्या-बायि-जन्म #२९५

Event occured on 1725-06-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Ahilyabai was born on May 31 1725 to Patil Mankoji Shinde. She was a widow who became Malwa’s greatest queen. Defended our country & personally led armies into battle. Never plundered anyone. Developed Malwa into a prosperous kingdom. Rebuilt temples destroyed by “peaceful” people. Built Dharmashalas at Tirthas. Patronized arts.

Details

2020-06-12

ज्यैष्ठः-03-22,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-मृगशीर्षम्-02-30🌌🌞◢◣शुक्रः-03-23🪐🌞शुक्रः

  • Indian civil date: 1942-03-22, Islamic: 1441-10-20 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►22:52; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:46; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — विष्कम्भः►10:24; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►09:58; बवः►22:52; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (12.76° → 14.20°), बुधः (-21.80° → -21.28°), शनैश्चरः (140.35° → 141.35°), गुरुः (145.51° → 146.55°), मङ्गलः (91.59° → 91.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—11:36; चन्द्रोदयः—00:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—10:43-12:19; यमघण्टः—15:31-17:06; गुलिककालः—07:32-09:08

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

2020-06-13

ज्यैष्ठः-03-23,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-31🌌🌞◢◣शुक्रः-03-24🪐🌞शनिः

  • Indian civil date: 1942-03-23, Islamic: 1441-10-21 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►24:59*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►21:26; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — प्रीतिः►10:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►11:53; कौलवः►24:59*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (91.90° → 92.21°), शनैश्चरः (141.35° → 142.36°), शुक्रः (14.20° → 15.60°), गुरुः (146.55° → 147.60°), बुधः (-21.28° → -20.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—12:22; चन्द्रोदयः—00:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—09:08-10:44; यमघण्टः—13:55-15:31; गुलिककालः—05:56-07:32

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • तिन्दुकाष्टमी, त्रिलोचनाष्टमी, पञ्च-पर्व-पूजा (अष्टमी), विनायकाष्टमी, शीतलाष्टमी
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तिन्दुकाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Start of one year vratam of monthly shiva pooja as per chaturvaga chintamani.

Details
त्रिलोचनाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
विनायकाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शीतलाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06-14

ज्यैष्ठः-03-24,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-32🌌🌞◢◣शुक्रः-03-25🪐🌞भानुः

  • Indian civil date: 1942-03-24, Islamic: 1441-10-22 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:19*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►24:19*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — आयुष्मान्►11:48; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:08; गरः►27:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.68° → -20.00°), शनैश्चरः (142.36° → 143.36°), मङ्गलः (92.21° → 92.53°), गुरुः (147.60° → 148.64°), शुक्रः (15.60° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—13:08; चन्द्रोदयः—01:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—17:07-18:43; यमघण्टः—12:20-13:55; गुलिककालः—15:31-17:07

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • दुर्गा-स्वापनम्, मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
दुर्गा-स्वापनम्

Observed on Kṛṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 23:34→23:34

Mithuna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes, food and water.

वस्त्रान्नपानदानानि मिथुने विहितानि तु।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-06-15

ज्यैष्ठः-03-25,मीनः-रेवती🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-01🌌🌞◢◣शुक्रः-03-26🪐🌞सोमः

  • Indian civil date: 1942-03-25, Islamic: 1441-10-23 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:40*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►27:15*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — सौभाग्यः►12:44; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►16:30; विष्टिः►29:40*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.00° → -19.25°), शुक्रः (16.97° → 18.31°), शनैश्चरः (143.36° → 144.37°), गुरुः (148.64° → 149.69°), मङ्गलः (92.53° → 92.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—13:54; चन्द्रोदयः—01:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—07:32-09:08; यमघण्टः—10:44-12:20; गुलिककालः—13:56-15:31

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • शिवराजो रामसिंहेन रक्षितः २ #३५४
शिवराजो रामसिंहेन रक्षितः २ #३५४

Event occured on 1666-06-15 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI was under strict house arrest since 25th May after his petition to return home in exchange for 20 million Rs was refused. Quote below is from Mehendale’s book.

“Soon afterwards, probably on 5th June, it was reported to the Emperor that Shivaji’s and Ram Singh’s men were daily coming to Agra. The report was probably false. But it was enough to infuriate the Emperor. He ordered Siddi Fulad and the men of the artillery: “Go and seize Shivaji and kill him.” But it would seem that by this time Shivaji had won over not only Jafar Khan and Muhammad Amin Khan but the Emperor’s elder sister Jahan Ara as well, for she at once urged the Emperor: “Mirza Raja [Jai Singh] is a sincere servant of Your Majesty. Shivaji came here relying upon his assurance. If you kill him now no one will have any faith in your word.” It was due to her intervention that the Emperor rescinded the order. It was probably this incident which led Ram Singh to take additional precautions for Shivaji’s safety. Since 5th June, Ram Singh’s men began keeping watch around Shivaji inside the circle of guards which had been posted by the Emperor’s orders. Ram Singh justified this saying that the Emperor had kept Shivaji in his custody and he would be held responsible if Shivaji escaped or committed suicide.”

jayasiMha too helped: “After the incident of 12th May, the Emperor had written to Jai Singh informing him of what had occurred and had asked for his advice in the matter. To this, according to the Alamgirnama, Jai Singh had replied that as he had concluded a treaty and covenant with Shivaji, he would be obliged if Shivaji’s offences would be pardoned and that such a policy would also be advantageous in view of the campaign against Bijapur. He also instructed Ram Singh to ensure that Shivaji remained safe and the sanctity of his and Ram Singh’s promises to Shivaji remained inviolate. At first Jai Singh had even beseeched the Emperor to let Shivaji return home. "

Details

2020-06-16

ज्यैष्ठः-03-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-02🌌🌞◢◣शुक्रः-03-27🪐🌞मङ्गलः

  • Indian civil date: 1942-03-26, Islamic: 1441-10-24 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शोभनः►13:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►18:47; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (92.84° → 93.16°), शनैश्चरः (144.37° → 145.38°), बुधः (-19.25° → -18.42°), शुक्रः (18.31° → 19.61°), गुरुः (149.69° → 150.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—14:40; चन्द्रोदयः—02:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:27

  • राहुकालः—15:31-17:07; यमघण्टः—09:08-10:44; गुलिककालः—12:20-13:56

  • शूलम्—उदीची दिक् (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • भौमाश्विनी-पुण्यकालः, व्याघ्रदुर्ग-ग्रहणम् #३६०, शिवराजस्यैन्द्राभिषेकः #३४६
भौमाश्विनी-पुण्यकालः

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
शिवराजस्यैन्द्राभिषेकः #३४६

Event occured on 1674-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning. jyeShTha shukla 13 shivAji’s aindrAbhiSheka.

Details
व्याघ्रदुर्ग-ग्रहणम् #३६०

Event occured on 1660-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI captured vasota/ wasota.

Details

2020-06-17

ज्यैष्ठः-03-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-03🌌🌞◢◣शुक्रः-03-28🪐🌞बुधः

  • Indian civil date: 1942-03-27, Islamic: 1441-10-25 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:50; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►06:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — अतिगण्डः►14:20; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►07:50; कौलवः►20:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (145.38° → 146.39°), मङ्गलः (93.16° → 93.48°), बुधः (-18.42° → -17.52°), गुरुः (150.74° → 151.79°), शुक्रः (19.61° → 20.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—15:29; चन्द्रोदयः—03:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—12:20-13:56; यमघण्टः—07:33-09:09; गुलिककालः—10:44-12:20

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • उन्मीलनी महाद्वादशी, कूर्म-जयन्ती, सर्व-योगिनी-एकादशी, हरिवासरः
हरिवासरः
  • →14:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कूर्म-जयन्ती

Observed on Kṛṣṇa-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha). Danam of Brahma puranam

Details
  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals
सर्व-योगिनी-एकादशी

The Krishna-paksha Ekadashi of jyaiṣṭha month is known as yoginī-ekādaśī.

Details
उन्मीलनी महाद्वादशी

2020-06-18

ज्यैष्ठः-03-27,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-04🌌🌞◢◣शुक्रः-03-29🪐🌞गुरुः

  • Indian civil date: 1942-03-28, Islamic: 1441-10-26 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►09:39; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:29; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — सुकर्म►14:45; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:39; गरः►22:24; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.87° → 22.09°), शनैश्चरः (146.39° → 147.40°), बुधः (-17.52° → -16.54°), मङ्गलः (93.48° → 93.81°), गुरुः (151.79° → 152.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—16:19; चन्द्रोदयः—04:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—13:56-15:32; यमघण्टः—05:57-07:33; गुलिककालः—09:09-10:45

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-व्रतम्, झांसीराज्ञी लक्ष्मी हता #१६२, प्रदोष-व्रतम्
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
झांसीराज्ञी लक्ष्मी हता #१६२

Event occured on 1858-06-18 (gregorian). On 17 June in Kotah-ki-Serai near the Phool Bagh of Gwalior, a squadron of the 8th (King’s Royal Irish) Hussars, under Captain Heneage, fought the large Indian force commanded by Rani Lakshmibai, who was trying to leave the area. The 8th Hussars charged into the Indian force, slaughtering 5,000 Indian soldiers, including any Indian “over the age of 16”. They took two guns and continued the charge right through the Phool Bagh encampment. In this engagement, according to an eyewitness account, Rani Lakshmibai put on a sowar’s uniform and attacked one of the hussars; she was unhorsed and also wounded, probably by his sabre. Shortly afterwards, as she sat bleeding by the roadside, she recognised the soldier and fired at him with a pistol, whereupon he “dispatched the young lady with his carbine”.

Details
प्रदोष-व्रतम्
  • 18:44→19:28

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-06-19

ज्यैष्ठः-03-28,वृषभः-कृत्तिका🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-05🌌🌞◢◣शुक्रः-03-30🪐🌞शुक्रः

  • Indian civil date: 1942-03-29, Islamic: 1441-10-27 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►11:01; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — धृतिः►14:48; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►23:31; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (93.81° → 94.13°), शुक्रः (22.09° → 23.27°), शनैश्चरः (147.40° → 148.41°), बुधः (-16.54° → -15.49°), गुरुः (152.85° → 153.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—04:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—10:45-12:21; यमघण्टः—15:32-17:08; गुलिककालः—07:33-09:09

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः
Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-06-20

ज्यैष्ठः-03-29,वृषभः-रोहिणी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-06🌌🌞◢◣शुक्रः-03-31🪐🌞शनिः

  • Indian civil date: 1942-03-30, Islamic: 1441-10-28 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►11:52; अमावास्या►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:00; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शूलः►14:27; गण्डः►
  • २|🌛-🌞|करणम् — शकुनिः►11:52; चतुष्पात्►24:05*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.49° → -14.36°), शुक्रः (23.27° → 24.42°), शनैश्चरः (148.41° → 149.42°), मङ्गलः (94.13° → 94.46°), गुरुः (153.90° → 154.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—18:05; चन्द्रोदयः—05:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:57-15:32; गुलिककालः—05:58-07:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • काश्मीरं डोग्रैर् गृहीतम् #२०१, चिदम्बरे रजत चन्द्रप्रभ वाहनम्, दक्षिणायन-पुण्यकालः, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, बन्दा-हत्या #३०४, शनिरोहिणी-पुण्यकालः, शुक्र-मासः/उत्तरायणम्, सर्व-ज्यैष्ठ-अमावास्या
बन्दा-हत्या #३०४

Event occured on 1716-06-20 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day, after three months of confinement, bandA bahAdur, the vaiShNava disciple of guru govindasiMha, was tortured and killed, after being captured and refusing to convert to Islam.

The execution was brutal. In the prior days, 100 sikh soldiers were brought out and killed daily. bandA was told to kill his four-year-old son, Ajai Singh, which he refused to do. So, Ajai Singh was murdered, his heart was cut out, and thrusted into Banda Bahdur’s mouth. Later, banda’s eyes were pulled out and his hands and feet chopped off. His flesh was torn with red hot pincers. Then he was beheaded. (Sources: Dispatches of John Surman and Edward Stephenson; and other witnesses)

Details
चिदम्बरे रजत चन्द्रप्रभ वाहनम्
Details
दक्षिणायन-पुण्यकालः
  • 15:13→03:13

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
काश्मीरं डोग्रैर् गृहीतम् #२०१

Event occured on 1819-06-20 (gregorian). On this day, Pandit Birbal Dhar entered with Sikh soldiers into Kashmir as a victor over afghAns. He had made a daring and costly escape (loosing wife, daughter in law) from Azam Khan’s court to raNajIt singh at lahore via gulAb singh in jammu.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-ज्यैष्ठ-अमावास्या
शनिरोहिणी-पुण्यकालः
  • →12:00

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
शुक्र-मासः/उत्तरायणम्
  • →03:13

2020-06-21

ज्यैष्ठः-03-30,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-07🌌🌞◢◣शुचिः-04-01🪐🌞भानुः

  • Indian civil date: 1942-03-31, Islamic: 1441-10-29 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►12:11; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:59; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►23:07; आर्द्रा►

  • 🌛+🌞योगः — गण्डः►13:41; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►12:11; किंस्तुघ्नः►24:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (154.96° → 156.02°), बुधः (-14.36° → -13.17°), शनैश्चरः (149.42° → 150.43°), शुक्रः (24.42° → 25.52°), मङ्गलः (94.46° → 94.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—18:59; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:57; गुलिककालः—15:33-17:08

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७३, चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्, दक्षिणायनारम्भः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पुरन्दरसन्धिः #३५५, भोगशायि-पूजा, स्थालीपाकः, ★चूडामणि-सूर्य-ग्रहणं (राहुग्रस्त)
भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्
Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
दक्षिणायनारम्भः

Observed on day 1 of Śuciḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Summer solstice.

Details
काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७३

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3649 (Kali era).
The noble son of Śrīkṛṣṇa of Śrīmuṣṇa by name Śivasāmbha who went round the earth thrice, became a disciple of Śrīcitrukha through initiation, and later became the head of Śrī Śārada maṭha. He (Śrī Citsukhendra), whose biography was composed by Mantha in his work titled Siddhajaya adorned the Pīṭha for twenty-one years and attained immortal state. He, the austere, Saccidānandaghana attained immortality in the form of Śivaliṅga on the first day of the bright fortnight in the month of Āṣāḍha of Prabhava year in the Śaka era 470.

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पुरन्दरसन्धिः #३५५

Event occured on 1665-06-21 (gregorian). Julian date was converted to Gregorian in this reckoning. After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
★चूडामणि-सूर्य-ग्रहणं (राहुग्रस्त)
  • 10:12→13:31

2020-06-22

आषाढः-04-01,मिथुनम्-आर्द्रा🌛🌌◢◣मिथुनम्-आर्द्रा-03-08🌌🌞◢◣शुचिः-04-02🪐🌞सोमः

  • Indian civil date: 1942-04-01, Islamic: 1441-11-01 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:59; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►13:29; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — वृद्धिः►12:31; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►11:59; बालवः►23:43; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.17° → -11.91°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (156.02° → 157.08°), मङ्गलः (94.79° → 95.12°), शनैश्चरः (150.43° → 151.45°), शुक्रः (25.52° → 26.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—06:39; चन्द्रास्तमयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—07:34-09:10; यमघण्टः—10:45-12:21; गुलिककालः—13:57-15:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, चापेकराभ्यां रण्ड-वधः #१२३, चिदम्बरे रजत भूत वाहनम्, वाराही-नवरात्र-आरम्भः
चापेकराभ्यां रण्ड-वधः #१२३

Event occured on 1897-06-22 (gregorian). Chāpekar brothers killed W. C. Rand.

On 22 June 1897, the Diamond Jubilee of the coronation of Queen Victoria was celebrated in Pune. In his autobiography Damodar Hari writes that he believed the jubilee celebrations would cause Europeans of all ranks to go to the Government House, and give them the opportunity to kill Rand. The brothers Damodar Hari and Balkrishna Hari selected a spot of Ganeshkhind road, by side of a yellow bungalow to shoot at Rand. Each armed with a sword and a pistol. Balkrishna in addition carried a hatchet. They reached Ganeshkhind, they saw what looked like Rand’s carriage pass by, but they let it go, not being sure, deciding to attack him on his way back. They reached Government House at 7.00 – 7.30 in the evening, the sun had set and darkness began to set in. A large number of people had gathered to witness the spectacle at the Government House. There were bonfires on the hills. The swords and the hatchets they carried made movement without raising suspicion difficult, so they cached them under a stone culvert near the bungalow. As planned, Damodar Hari waited at the gate of the Government House, and as Rand’s carriage emerged, ran 10 – 15 paces behind it. As the carriage reached the yellow bungalow, Damodar made up the distance, and called out “Gondya ala re”, a predetermined signal for Balkrishna to take action. Damodar Hari undid the flap of the carriage, raised it and fired from a distance of about a span. It was originally planned that both would shoot at Rand, so as to ensure that Rand would not live, however Balkrishna Hari lagged behind and Rand’s carriage rolled on, Balkrishna Hari meanwhile on the suspicion that the occupants of the following carriage were whispering to each other, fired at the head of one of them from behind. Lieutenant Ayerst, Rand’s military escort who was riding in the following carriage died on the spot, Rand was taken to Sassoon Hospital where he succumbed to his injuries 3 July 1897.

Khando Vishnu Sathe on a cycle on his way back to Pune city shouted at a home “गणेश खिंडीत गणपती पावला हो !” (Ganpati of Ganesh Valley has favoured us!) From the window, Lokmanya Tilak appeared, smiled and closed the window.

Context:

That year, in spite of the plague, British were adamant to conduct Matric exams of the students (10/11th equivalent.) Angered by the rude and adamant behavior of the officers, the Chapekar brothers burned the exam canopy down to ashes. The British officers used to examine the ppl, especially women, publicly by removing their cloths and molesting them. Many women were raped and molested by these officers who were appointed “Just to examine”.

Details
चन्द्र-दर्शनम्
  • 18:44→19:29

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
चिदम्बरे रजत भूत वाहनम्
Details
वाराही-नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06-23

आषाढः-04-02,मिथुनम्-पुनर्वसुः🌛🌌◢◣मिथुनम्-आर्द्रा-03-09🌌🌞◢◣शुचिः-04-03🪐🌞मङ्गलः

  • Indian civil date: 1942-04-02, Islamic: 1441-11-02 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — ध्रुवः►10:58; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►11:19; तैतिलः►22:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.91° → -10.58°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (157.08° → 158.15°), मङ्गलः (95.12° → 95.45°), शनैश्चरः (151.45° → 152.46°), शुक्रः (26.58° → 27.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:45🌇
  • 🌛चन्द्रोदयः—07:36; चन्द्रास्तमयः—20:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—15:33-17:09; यमघण्टः—09:10-10:46; गुलिककालः—12:21-13:57

  • शूलम्—उदीची दिक् (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • अमृतलक्ष्मी-व्रतम्, चिदम्बरे रजत ऋषभ वाहनम्, जगन्नाथ-रथ-यात्रा, बालाजी-बाजी-रावो मृतः #२५९
अमृतलक्ष्मी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बालाजी-बाजी-रावो मृतः #२५९

Event occured on 1761-06-23 (gregorian). bAlAji bAji rao, not long after pAnipaT disaster, died. Son of a great father (Bajirao-1) Father to a great son (Madhavrao-1) Brother to a great cousin (Sadashiv Rao Bhau)

Details
चिदम्बरे रजत ऋषभ वाहनम्
Details
जगन्नाथ-रथ-यात्रा

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06-24

आषाढः-04-03,कर्कटः-पुष्यः🌛🌌◢◣मिथुनम्-आर्द्रा-03-10🌌🌞◢◣शुचिः-04-04🪐🌞बुधः

  • Indian civil date: 1942-04-03, Islamic: 1441-11-03 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►10:14; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:08; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — व्याघातः►09:05; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:14; वणिजः►21:33; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.58° → -9.20°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (158.15° → 159.21°), शनैश्चरः (152.46° → 153.48°), शुक्रः (27.61° → 28.59°), मङ्गलः (95.45° → 95.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—08:33; चन्द्रास्तमयः—21:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—12:22-13:57; यमघण्टः—07:34-09:10; गुलिककालः—10:46-12:22

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे रजत-गजवाहनम्
चिदम्बरे रजत-गजवाहनम्
Details

2020-06-25

आषाढः-04-04,कर्कटः-आश्रेषा🌛🌌◢◣मिथुनम्-आर्द्रा-03-11🌌🌞◢◣शुचिः-04-05🪐🌞गुरुः

  • Indian civil date: 1942-04-04, Islamic: 1441-11-04 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:47; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:25; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — हर्षणः►06:54; वज्रम्►28:29*; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►08:47; बवः►19:57; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.20° → -7.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (95.79° → 96.13°), गुरुः (159.21° → 160.28°), शनैश्चरः (153.48° → 154.49°), शुक्रः (28.59° → 29.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—09:30; चन्द्रास्तमयः—22:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:29

  • राहुकालः—13:58-15:33; यमघण्टः—05:59-07:35; गुलिककालः—09:10-10:46

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्

उत्सवाः

  • कर्णपुर-जयः #१६३, चिदम्बरे कैलास वाहनम्, पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै, मणि-राम-मारणम् #२८२
चिदम्बरे कैलास वाहनम्
Details
कर्णपुर-जयः #१६३

Event occured on 1857-06-25 (gregorian). As the British forces at kAnpur surrendered on 25 June 1857, Nana was declared Peshwa in late June.

On June 27, the british making their way on gangA at Satichaura Ghat were killed or captured (it’s unclear who fired teh first shot). Around 120 women and children were taken prisoner and eventually moved to Bibighar; later more were added.

Using them for bargaining failed - and eventually, they were massacred on July 15 despite protestations (including hunger strike) of nAnA-saheb’s family, and hesitency / refusal of the soldiers - partly in anger at reports of violence by British against villagers. Finally, owner of the place, begum hussaini khAnum, a harlot, hired butchers to finish them off with cleavers. The British extracted their terrible vengence later.

Details
मणि-राम-मारणम् #२८२

Event occured on 1738-06-25 (gregorian). Julian date was converted to Gregorian in this reckoning. maNi-rAm, aka bhAi maNi singh, a fine scholar and warrior, shiShya of the last 4 sikh gurus + bandA vairAgI, aged 94, was dismembered limb by limb.

Reason: Governor of Lahore, Zakaria Khan, expected Rs 5k in return for permission to celebrate divAlI at harmandir. But, knowing that he intended a slaughter (in collusion with divAn lakhpat rAi), the sikhs did not turn up - so maNi could not pay the money.

Details
पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

Observed on Āśreṣā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-06-26

आषाढः-04-05,सिंहः-मघा🌛🌌◢◣मिथुनम्-आर्द्रा-03-12🌌🌞◢◣शुचिः-04-06🪐🌞शुक्रः

  • Indian civil date: 1942-04-05, Islamic: 1441-11-05 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►07:03; शुक्ल-षष्ठी►29:04*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►11:24; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धिः►25:51*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►07:03; कौलवः►18:05; तैतिलः►29:04*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.77° → -6.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (160.28° → 161.35°), शुक्रः (29.53° → 30.44°), मङ्गलः (96.13° → 96.48°), शनैश्चरः (154.49° → 155.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—10:26; चन्द्रास्तमयः—23:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—10:46-12:22; यमघण्टः—15:34-17:09; गुलिककालः—07:35-09:11

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८४, कुमार-षष्ठी-व्रतम्, चिदम्बरे भिक्षाटन स्वर्णरथः, माणिक्कवाचकर् गुरुपूजै, शमी-गौरी-व्रतम्, स्कन्द-पञ्चमी
चिदम्बरे भिक्षाटन स्वर्णरथः
Details
काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८४

Observed on Śukla-Ṣaṣṭhī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3838 (Kali era).
Born near the Vedāchala mountain as the son of Vimalākṣa and well-known as Suśīlakamalākṣa, after renunciation became Citsukha; having had the authority of the preceptorship of Kāñci, He lived in the caves of Sahya mountain. He, having installed/deputed Citsukhānanda Yogīndra in his place, vanished fully on the sixth day of the bright fortnight of the month of Āṣāḍha of the year Dhātu. His preceptorship was for twenty-seven years.

वेदाचलान्तिकभवो विमलाक्षनाम्नः सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटीपीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥
—पुण्यश्लोकमञ्जरी

Details
कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārogyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details
माणिक्कवाचकर् गुरुपूजै

Observed on Maghā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
स्कन्द-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शमी-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06-27

आषाढः-04-07,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मिथुनम्-आर्द्रा-03-13🌌🌞◢◣शुचिः-04-07🪐🌞शनिः

  • Indian civil date: 1942-04-06, Islamic: 1441-11-06 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►26:53*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:09; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — व्यतीपातः►23:04; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►16:00; वणिजः►26:53*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.30° → -4.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (30.44° → 31.31°), गुरुः (161.35° → 162.42°), शनैश्चरः (155.51° → 156.53°), मङ्गलः (96.48° → 96.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—11:22; चन्द्रास्तमयः—23:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—09:11-10:47; यमघण्टः—13:58-15:34; गुलिककालः—05:59-07:35

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • अमरनीति नायऩार् (६) गुरुपूजै, चिदम्बरे रथोत्सवः, वैवस्वत-सप्तमी, व्यतीपात-श्राद्धम्
अमरनीति नायऩार् (६) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
चिदम्बरे रथोत्सवः
Details
वैवस्वत-सप्तमी

Observed on Śukla-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mitra rupa Surya Pooja

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-06-28

आषाढः-04-08,कन्या-उत्तरफल्गुनी🌛🌌◢◣मिथुनम्-आर्द्रा-03-14🌌🌞◢◣शुचिः-04-08🪐🌞भानुः

  • Indian civil date: 1942-04-07, Islamic: 1441-11-07 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►24:35*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►08:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — वरीयान्►20:09; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►13:45; बवः►24:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.79° → -3.26°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.31° → 32.14°), मङ्गलः (96.82° → 97.17°), गुरुः (162.42° → 163.49°), शनैश्चरः (156.53° → 157.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:45🌇
  • 🌛चन्द्रोदयः—12:17; चन्द्रास्तमयः—00:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—17:10-18:45; यमघण्टः—12:23-13:58; गुलिककालः—15:34-17:10

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-पुण्यकालः, चिदम्बरे नटराजस्य राजसभायां महाभिषेकः, नटराजर् आऩि तिरुमञ्चऩम्, महिषघ्नी-पूजा, हल्दीघाटी-युद्धम् #४४४
आदित्यहस्त-पुण्यकालः
  • 08:44→

When Hasta nakshatra falls on a Sunday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
चिदम्बरे नटराजस्य राजसभायां महाभिषेकः

मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
हल्दीघाटी-युद्धम् #४४४

Event occured on 1576-06-28 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day, pratApasiMha and his subjects (from all varNa-s including v1 and v3 to bhils) fought mogols at haldIghATI.

The mogol side was led by the traitorous Kacchavaha general of Akbar, Man Singh. They outnumbered pratAp’s side 5:1; and were filled with professional soldiers. (Prof K S Gupta: Most Rajput treaties [eg. 1569 Bundi-Mughal treaty] with Akbar had a clause that they would not be asked to join arms against Mewar. Kachhwahas were the only exception.)

From Vanguard to rear:

  • 85 Arab commandos under the vicious Arab general Sayyid Hashim al Barhai.
  • Then, Kacchavaha Hindu horsemen led by Rao Jagannath + horsemen of Mohammedan Mongols under Baqshi Ali Asaf Khan, the Khwaja of Kazvin in Persia.
  • Then the Iltmish brigade under the cousin of Man Singh, Madhav Singh with the second Kacchavaha corps. The center was under Man Singh with the third Kacchavaha force.
  • 3 brigades of the left wing:
    • Tajiks under Mullah Ghazi Khan, the veteran Jihadist from Tajikistan.
    • The traitor Rao Lonakarna leading a force of Kacchavahas from the Sambhar lake.
    • The Shaikhzada division formed by the prolific clansmen of Sufi Shaikh Salim Chishti.
  • The right-wing was formed by the vicious Arab clansmen of Sayyid Hashim al Barhai.
  • The rear-guard was formed by the brigade of Mihtar Khan and his Central Asian Kazakh warriors.

pratApasiMha’s side:

  • frontline charging force under Ramdas Rathod, the valiant son of Jaimal who died defending Chittor. Supported by Bhim Singh, the Rao Chundavat, and Hakim Khan Sur with his fellow Pathans who stayed true to his pledge despite being enticed for jihAd (Afghans having been deposed by bAbur’s invasion).
  • Pratap in the center with his elite rAjaputras.
  • 2 brigades of the right wing
    • Ram Singh Tanwar the king of Gwalior
    • vaishya division under the valiant 3 sons and the brother Tarachand of the rich businessman Bahman (aka bhAmA) Shah
  • Left wing - Jhala clan of the Rajputs under Mana
  • Reserve
    • brahmin brigade led by Pratap’s purohita Jagannatha
    • brigade formed by the Mehta businessmen and the Charanas
    • Bhil archers under the Bhil chieftain Panja

Thus, all sections of the Hindu society were represented in the struggle to defend against Islamist gAzi-s.

Outcome: Fierce battle. mahArANA pratAp wounded, as was his horse chetak. He escaped to fight on from the forests. By 1579, pratApasiMha would recover much of the western part of his kingdom. Chittor and the rest of eastern Mewar continued to remain under Mughal control.

Details
महिषघ्नी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
नटराजर् आऩि तिरुमञ्चऩम्

Observed on Uttaraphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

2020-06-29

आषाढः-04-09,कन्या-हस्तः🌛🌌◢◣मिथुनम्-आर्द्रा-03-15🌌🌞◢◣शुचिः-04-09🪐🌞सोमः

  • Indian civil date: 1942-04-08, Islamic: 1441-11-08 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►22:13; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►07:12; चित्रा►29:37*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — परिघः►17:11; शिवः►
  • २|🌛-🌞|करणम् — बालवः►11:24; कौलवः►22:13; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.26° → -1.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (97.17° → 97.52°), गुरुः (163.49° → 164.56°), शनैश्चरः (157.55° → 158.57°), शुक्रः (32.14° → 32.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—13:13; चन्द्रास्तमयः—01:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—07:36-09:11; यमघण्टः—10:47-12:23; गुलिककालः—13:58-15:34

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • उपेन्द्र-नवमी, ऐन्द्री-दुर्गा-पूजा, काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८६, चिदम्बरे मुत्तुप्पल्लक्कु, नेतोजी-शुद्धिः #३४४, वाराही-नवरात्र-समापनम्, सुदर्शन-जयन्ती
ऐन्द्री-दुर्गा-पूजा

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
चिदम्बरे मुत्तुप्पल्लक्कु
Details
काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८६

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3336 (Kali era).
Initiated by Śrī Cidghanendra, the preceptor Śrī Chandraśekhara, having adorned the Kāmakoṭi Pīṭha for sixty-three years, then having initiated/ imparted on e named Saccidghana, vanished with form in the midst of disciples. He attained his exalted Supreme state on the ninth day of the bright fortnight in the month of Āṣāḍha of the year Ānanda.

श्रीचिद्घनेन्द्रनियतः शरदस्त्रिषष्टिं श्रीकामकोटिम् अभिमण्ड्य ततश्च कञ्चित्।
सच्चिद्घनाख्यम् अनुशिष्य वृतोऽपि शिष्यैः श्रीचन्द्रशेखरगुरुः सवपुस्तिरोऽधात्॥२३॥
आनन्दमयम् आनन्दे आषाढ्याषाढपूर्वके।
नवम्याम् अनवम्यं स्वं पदम् आपत् परात्परम्॥२४॥
—पुण्यश्लोकमञ्जरी

Details
नेतोजी-शुद्धिः #३४४

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning. (AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details
सुदर्शन-जयन्ती

Observed on Citrā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
उपेन्द्र-नवमी

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वाराही-नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-06-30

आषाढः-04-10,तुला-स्वाती🌛🌌◢◣मिथुनम्-आर्द्रा-03-16🌌🌞◢◣शुचिः-04-10🪐🌞मङ्गलः

  • Indian civil date: 1942-04-09, Islamic: 1441-11-09 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►28:02*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शिवः►14:11; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►09:01; गरः►19:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.71° → -0.15°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (158.57° → 159.59°), गुरुः (164.56° → 165.63°), शुक्रः (32.94° → 33.70°), मङ्गलः (97.52° → 97.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—14:11; चन्द्रास्तमयः—02:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:34-17:10; यमघण्टः—09:12-10:47; गुलिककालः—12:23-13:59

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • आशा-दशमी, काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२१, गुरु-सङ्क्रान्तिः, चातुर्मास्यव्रत-आरम्भः, पॆरियाऴ्वार् तिरुनक्षत्तिरम्, मन्वादिः-(वैवस्वतः-[७])
आशा-दशमी

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of āśā devī (pārvatī)

Details
चातुर्मास्यव्रत-आरम्भः

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Chaaturmasya begins; 4 months; Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja; 1st month no vegetables; 2nd month no curds; 3rd month no milk; 4th month no dals;

Details
गुरु-सङ्क्रान्तिः

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details
काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२१

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4301 (Kali era).
Sītāpati, son of Premeśa, on the banks of river Pinākinī, received at the age of seventeen years, initiation into asceticism from preceptor Śrī Chandracūḍa; that eminent preceptor defeated in debates great scholar poets Śrī Harsha, Abhinavagupta and others and wandered three times throughout the earth. This preceptor Cidvilāsa, revered by all, spread the tenets of Advaita through his eloquent teachings reached Cidambaram; worshipping the Muktiliṅga, He disappeared in the air in the very presence of the onlookers all around, on the tenth day of the bright fortnight of Jyeṣṭha in the year Siddharthi. This preceptor Śrī Advaitānandabodhendra, also known as the author of Brahmavidyābharaṇavivaraṇa and other works and a lion to the elephants, viz., refuting the views of Śrī Harsha, Abhinavagupta and others in debates. His preceptorship spread over thirty-four years.

प्रेमेशस्य पिनाकिनीतटभुवः सूनुः स सीतापतिः
स्नात्वा सप्तदशायुराश्रमम् अधाच्छ्रीचन्द्रचूडान्मुनेः।
खण्डंखण्डम् अखण्ड खण्डनकृदाद्यौद्दण्ड्यम् उच्चण्डवाग्
आचार्यस्त्रिरहिण्डताऽऽजलनिधिं विष्वक् स विश्वम्भराम्॥९४॥
वाग्वर्षैर्विशदय्य विश्वमभितोऽद्वैतं विदां सम्मतं
सिद्धार्थिन्यपि हायने शुचिदशम्यह्नि श्रितश्चित्सभाम्।
अर्चन्नेव च मुक्तिलिङ्गम् अदधादन्तः समन्ताच्छ्रिते-
ष्वासीदत्स्वपि चिद्विलासनियमी चिद्व्योम्नि साक्षादसौ॥९५॥
—पुण्यश्लोकमञ्जरी

Details
मन्वादिः-(वैवस्वतः-[७])

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पॆरियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Svātī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-07

2020-07-01

आषाढः-04-11,तुला-विशाखा🌛🌌◢◣मिथुनम्-आर्द्रा-03-17🌌🌞◢◣शुचिः-04-11🪐🌞बुधः

  • Indian civil date: 1942-04-10, Islamic: 1441-11-10 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►17:29; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►26:32*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धः►11:13; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►06:39; विष्टिः►17:29; बवः►28:22*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.15° → 1.40°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (97.88° → 98.23°), शुक्रः (33.70° → 34.43°), शनैश्चरः (159.59° → 160.61°), गुरुः (165.63° → 166.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—15:10; चन्द्रास्तमयः—03:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—12:23-13:59; यमघण्टः—07:36-09:12; गुलिककालः—10:47-12:23

  • शूलम्—उदीची दिक् (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • गोपद्म-व्रत-आरम्भः, चेतको दिवं गतः #४४४, मदनलाल आङ्ग्लेयं हन्ति #१११, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी, हरिवासरः
चेतको दिवं गतः #४४४

Event occured on 1576-07-01 (gregorian). Julian date was converted to Gregorian in this reckoning. After the fierce battle at haldIghATI, mahArANA pratAp wounded, as was his heroic horse chetak. Chetak succumbed on this day.

Details
गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ekādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details
हरिवासरः
  • →22:55

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
मदनलाल आङ्ग्लेयं हन्ति #१११

Event occured on 1909-07-01 (gregorian). Madanlal Dhingra killed Curzon Wyllie, a distinguished British former soldier and head of secret police who were trying to get info about sAvarkar. Dhingra fired five shots right at his face, four of which hit their target.

Dhingra was tried in the Old Bailey on 23 July. He represented himself during his trial but did not recognize the legitimacy of the court. He said: “I hold the English people responsible for the murder of 80 millions of Indian people in the last fifty years, and they are also responsible for taking away £100,000,000 every year from India to this country. … Just as the Germans have no right to occupy this country, so the English people have no right to occupy India, and it is perfectly justifiable on our part to kill the Englishman who is polluting our sacred land.” His supposed last words: “The only lesson required in India at present is to learn how to die, and the only way to teach it is by dying ourselves. My only prayer to God is that I may be re-born of the same mother and I may re-die in the same sacred cause till the cause is successful. Vande Mataram! "

Dhingra was heavily inspired by VD sAvarkar, but was disowned for his political activities by his father Gitta Mall, who was the Chief Medical Officer in Amritsar, who went so far as to publish his decision in newspaper advertisements. After his execution, Dhingra’s body was denied Hindu rites and buried. They refused to turn over the body to Savarkar. Bhagat Singh and Chandrasekhar Azad were inspired by him.

Details
सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ekādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

Details
विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details

2020-07-02

आषाढः-04-12,वृश्चिकः-अनूराधा🌛🌌◢◣मिथुनम्-आर्द्रा-03-18🌌🌞◢◣शुचिः-04-12🪐🌞गुरुः

  • Indian civil date: 1942-04-11, Islamic: 1441-11-11 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►15:17; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►25:12*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — साध्यः►08:21; शुभः►29:37*; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►15:17; कौलवः►26:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.40° → 2.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.43° → 35.13°), मङ्गलः (98.23° → 98.59°), शनैश्चरः (160.61° → 161.63°), गुरुः (166.71° → 167.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—16:10; चन्द्रास्तमयः—03:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—13:59-15:35; यमघण्टः—06:01-07:36; गुलिककालः—09:12-10:48

  • शूलम्—दक्षिणा दिक् (►14:31); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५३, काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०७, प्रदोष-व्रतम्, वासुदेव-द्वादशी, शाकव्रत-आरम्भः
काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५३

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3769 (Kali era).
Born on the banks of river Garuḍa (Kaḍilam in Tamil) in the Draviḍa deśa (South India), as the son of Anantārya, He was called Jyeṣṭarudra (before initiation). Having become the disciple of Śrī Bodhendrācārya, He held with sincerity the responsibility of Preceptor-ship of the earth; worshipped by King Lalitāditya of Kashmir who conquered all rival kings on earth Śrī Brahmānandaghana attained liberation on dvādaśī(twelfth day) of the bright fortnight of Jyeṣṭa in the year Prabhava. Well-versed in the six system of philosophy and adored/worshipped by the well-known poet Bhavabhūti and Kashmir monarch Lalitāditya, this preceptor adorned the Pīṭha for thirteen years and attained liberation in Kāñci itself.

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०७

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4915 (Kali era).
Preceptor Śrī Mahādevendra governed the preceptorship for thirty-one years, attained siddhi on Śukla Dvādaśī (twelfth day of bright fortnight) of the month Āṣāḍha in the year Śrmukha. His place of siddhi was Kumbhaghona town in Śalivahana era 1736.

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥१२॥
महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥१३॥
—पुण्यश्लोकमञ्जरी

Details
प्रदोष-व्रतम्
  • 18:46→19:31

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
वासुदेव-द्वादशी

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शाकव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वासुदेव शुचौ मासे शाकव्रतमनुत्तमम्।
त्वत्प्रीत्यर्थं करिष्येऽहं निर्विघ्नं कुरु माधव॥

Details

2020-07-03

आषाढः-04-13,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मिथुनम्-आर्द्रा-03-19🌌🌞◢◣शुचिः-04-13🪐🌞शुक्रः

  • Indian civil date: 1942-04-12, Islamic: 1441-11-12 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►24:06*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शुक्लः►27:06*; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►13:16; गरः►24:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.94° → 4.45°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (161.63° → 162.65°), शुक्रः (35.13° → 35.79°), गुरुः (167.78° → 168.86°), मङ्गलः (98.59° → 98.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—17:11; चन्द्रास्तमयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—10:48-12:23; यमघण्टः—15:35-17:10; गुलिककालः—07:37-09:12

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्

उत्सवाः

  • ज्येष्ठाभिषेकः, मनोज-पाण्डेय-वीरगतिः #२१, व्याघ्रपर्वताक्रमणारम्भः #२१
ज्येष्ठाभिषेकः

Observed on Jyeṣṭhā nakshatra of Mithunam (sidereal solar) month (Sūryodayaḥ/puurvaviddha). चन्द्रमसि ज्येष्ठनक्षत्रे सत्य् आचर्यते कर्कटराशौ च सूर्ये सति खे विपरीतदिशि।

Details
मनोज-पाण्डेय-वीरगतिः #२१

Event occured on 1999-07-03 (gregorian). Lieutenant Manoj Kumar Pandey, a young officer of the 1/11 Gorkha Rifles, died conquering Jubar Top from pAkistAni jihAdists on this day.

On the night of 2/3 July 1999, ‘B’ Company of 1/11 Gorkha Rifles approached Jubar top along a narrow ridge. He surged ahead of his troops and charged at the enemy with a full-throated battle cry (जय महाकाली! आयो गारखाली!) through a hail of bullets. Fearlessly assaulting the first enemy position, he killed two enemy personnel and destroyed the second position by killing two more. Although wounded in the shoulder and leg, he pressed on his solitary charge with grim determination, until he closed in on the first bunker. He continued to lead the assault on the fourth position urging his men and destroyed the same with a grenade, even as he got a fatal Medium Machine Gun burst on his forehead.

Entries in Pandey’s personal diary:

  • ‘If death strikes before I prove my blood, I promise (swear), I will kill death!’
  • ‘Some goals are so worthy, it’s glorious even to fail!’
Details
व्याघ्रपर्वताक्रमणारम्भः #२१

Event occured on 1999-07-03 (gregorian). The final assault on Tiger Hill began on 3 July at 17:15 during Kargil war/ operation vijay.

After artillery pounding for 13 hours, 2 Naga advanced on the right and 8 Sikh advanced on the left. They used unexpected, and therefore difficult, avenues of approach. ghAtak commandoes of 18 Grenadiers advanced up the rear. Just as they reached the top, they were spotted and fired upon. In the early morning hours of 4th July, Yogendra yAdav despite being hit by multiple bullets, climbed up, crawled to the first bunker, downed 4 pAki solidiers with a grenade, charged a second bunker with two others. Hit by 21 bullets, he was to receive PVC later. Maj. Ravinder Singh of 8 Sikh with 200 soldiers launched a daring attack to relieve them.

Aftermath- Most of the Sikh soldiers attacked without cold weather gear, and many of the wounded died from exposure. 18 Grenadiers seized the 16,700-foot (5,062 m) Tiger Hill Top on the morning of 8 July.

Details

2020-07-04

आषाढः-04-14,धनुः-मूला🌛🌌◢◣मिथुनम्-आर्द्रा-03-20🌌🌞◢◣शुचिः-04-14🪐🌞शनिः

  • Indian civil date: 1942-04-13, Islamic: 1441-11-13 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►11:34; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मूला►23:20; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — ब्रह्म►24:52*; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►11:34; विष्टिः►22:51; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.45° → 5.93°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (98.96° → 99.32°), शुक्रः (35.79° → 36.42°), शनैश्चरः (162.65° → 163.67°), गुरुः (168.86° → 169.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—18:10; चन्द्रास्तमयः—05:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:48; यमघण्टः—13:59-15:35; गुलिककालः—06:01-07:37

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९४, कोकिल-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा), पवित्र-चतुर्दशी, पार्वणव्रतम् पूर्णिमायाम्, मन्वादिः-(ब्रह्मः-[१०]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा
काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९४

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3228 (Kali era).
Born of Mahābalīśvareśvara by name Maheśvara, the other Sureśvara, adhering to austerities obtained the responsibility of governing the Kāñci Kāmakoṭi Pīṭha of the preceptor of the entire earth, He, the pure reached his imperishable state in the month of Āṣāḍha of the year Akṣaya.

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वराभिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥
—पुण्यश्लोकमञ्जरी

Details
कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Pooja of Kokila for getting good husband/wife.

Details
मन्वादिः-(ब्रह्मः-[१०])

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-07-05

आषाढः-04-15,धनुः-पूर्वाषाढा🌛🌌◢◣मिथुनम्-आर्द्रा-03-21🌌🌞◢◣शुचिः-04-15🪐🌞भानुः

  • Indian civil date: 1942-04-14, Islamic: 1441-11-14 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►10:14; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►23:00; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►22:40; पुनर्वसुः►

  • 🌛+🌞योगः — इन्द्रः►22:59; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►10:14; बालवः►21:44; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (5.93° → 7.36°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (169.94° → 171.02°), शुक्रः (36.42° → 37.03°), शनैश्चरः (163.67° → 164.69°), मङ्गलः (99.32° → 99.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—19:05; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:32

  • राहुकालः—17:11-18:46; यमघण्टः—12:24-13:59; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्

उत्सवाः

  • आषाढ-पूर्णिमा-स्नानम्, काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१४, गुरु-पूर्णिमा/व्यास-पूजा, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, यतिचातुर्मास्यव्रत-आरम्भः, शिव-शयनोत्सवः, स्थालीपाकः
आषाढ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
गुरु-पूर्णिमा/व्यास-पूजा

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of Veda Vyasa / Gurus; Danam of Vishnu Puranam is good on this day.

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनो शम्भुर्भगवान् बादरायणः॥

Details
काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१४

Observed on Kṛṣṇa-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4608 (Kali era).
Born as the son of Kāmeśvara and Kamalāmbā of Kāñci, the one named Kupanna who having received the initiation and preceptorship with the name Mahādeva, conducted the lectures on Bhāṣya ably for twenty-one times in nine years rejoicingly, attained siddhi on the pratipad of black fortnight in the month of Āṣāḍha of the year Akṣaya. As He stayed ever in the Vyāsācala, He is known as Vyāsācala and the author of Vyāsācaliya and other works. He attained siddhi in Vyāsācala.

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
यतिचातुर्मास्यव्रत-आरम्भः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शिव-शयनोत्सवः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-07-06

आषाढः-04-16,मकरः-उत्तराषाढा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-22🌌🌞◢◣शुचिः-04-16🪐🌞सोमः

  • Indian civil date: 1942-04-15, Islamic: 1441-11-15 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:22; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►23:10; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वैधृतिः►21:30; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►09:22; तैतिलः►21:08; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (7.36° → 8.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (99.70° → 100.07°), गुरुः (171.02° → 172.10°), शुक्रः (37.03° → 37.60°), शनैश्चरः (164.69° → 165.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—06:49; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—07:37-09:13; यमघण्टः—10:48-12:24; गुलिककालः—14:00-15:35

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि

उत्सवाः

  • अशून्यशयन-व्रतम्, वैधृति-श्राद्धम्
अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-07-07

आषाढः-04-17,मकरः-श्रवणः🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-23🌌🌞◢◣शुचिः-04-17🪐🌞मङ्गलः

  • Indian civil date: 1942-04-16, Islamic: 1441-11-16 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:03; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:54; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — विष्कम्भः►20:29; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►09:03; वणिजः►21:06; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (8.75° → 10.07°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.60° → 38.15°), गुरुः (172.10° → 173.18°), मङ्गलः (100.07° → 100.45°), शनैश्चरः (165.72° → 166.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—07:45; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:49; गुलिककालः—12:24-14:00

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • अष्टनाग-पूजा, बात्रा-विक्रम-वीरगतिः #२१, श्रवण-व्रतम्
अष्टनाग-पूजा

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बात्रा-विक्रम-वीरगतिः #२१

Event occured on 1999-07-07 (gregorian). Captain Vikram Batra of 13th battalion, Jammu and Kashmir Rifles, called Shershah by pAkistani jihAdist enemies for his prior bravery, died capturing Point 4875 on this day.

Area Flat Top, an adjacent peak and part of enemy defences on Point 4875 was being held by Capt. N.A. Nagappa till he was rendered unconscious by a shell. Vikram Batra, though still recovering from earlier injuries, insisted on going up to help. Seeing Batra’s determination to save Peak 4875 and the honour of his battalion, several of his company’s soldiers volunteered to accompany him even before any official orders had been issued. Just before leaving, Batra along with the 25 men of D Coy who were to accompany him, prayed at the Durga Mata temple.

His company was tasked to clear a narrow feature with sharp cuttings on either side and heavily fortified enemy defences that covered the only approach to it. For speedy operation, Captain Batra assaulted the enemy position along a narrow ridge and engaged the enemy in a fierce hand –to-hand fight and killed five enemy soldiers at point blank range. Despite sustaining grave injuries, he crawled towards the enemy and hurled grenades clearing the position. Though it was pitch dark, on a foggy snowy night with a near vertical climb, Batra downed 3 machine gun positions. By the time they reached the top, it was daylight. Not finding an alternate route to reach Capt Nagappa, they decided to make a direct daylight frontal assault. Under heavy fire from enemy machine guns and grenade launchers, the captain shouted ‘Durga mata ki jai’, and charged the sangar firing incessantly from his AK-47. Despite injury, he managed to breach it, punch a pAki soldier on the nose before bayoneting him (and downing another). They further captured a machine gun nest, killing 4 pAkis. Realising that one of his men was shot, Batra decided to evacuate him - positioning himself in the front saying ‘You have a family and children to go back to, I’m not even married.’. Then he was fatally shot by enemy sniper, and an RPG splinter caught him.

Earlier victory: During ‘Operation Vijay’, on 20 June 1999, Captain Vikram Batra, Commander Delta Company was tasked to attack Point 5140 of Dras. Leading from the front, he in a daredevil assault, pounced on the enemy and killed four of them in a hand-to hand fight. He radioed the predetermined code: ‘Yeh Dil Mange More!’. Batra was promoted to the rank of captain, and congradulated by the Army chief.

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-07-08

आषाढः-04-18,मकरः-श्रविष्ठा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-24🌌🌞◢◣शुचिः-04-18🪐🌞बुधः

  • Indian civil date: 1942-04-17, Islamic: 1441-11-17 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:19; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:13*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — प्रीतिः►19:57; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:19; बवः►21:40; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.07° → 11.33°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (173.18° → 174.26°), शुक्रः (38.15° → 38.66°), शनैश्चरः (166.74° → 167.76°), मङ्गलः (100.45° → 100.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—08:37; चन्द्रोदयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:24-14:00; यमघण्टः—07:38-09:13; गुलिककालः—10:49-12:24

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, बामाशाहो जातः #४७३
बामाशाहो जातः #४७३

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Bhama Shah, a vaishya, was a great general, adviser, minister of Mewar, who was later promoted to post of Prime Minister of Mewar by Maharana Pratap, to whom he served as close aide and confidante. He along with his younger brother Tarachand fought in several battles for Mewar.

After Maharana Pratap was defeated by Akbar in the Battle of Haldighati, had no funds at all to carry on the fight, and his family was close to starvation. At this point, Bhama shah and his brother Tarachand, presented their wealth to maharana Pratap, who was overwhelmed.

Details
गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gajānana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-07-09

आषाढः-04-19,कुम्भः-शतभिषक्🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-25🌌🌞◢◣शुचिः-04-19🪐🌞गुरुः

  • Indian civil date: 1942-04-18, Islamic: 1441-11-18 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:11; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►27:07*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — आयुष्मान्►19:52; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►10:11; कौलवः►22:51; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.33° → 12.51°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.66° → 39.16°), मङ्गलः (100.83° → 101.22°), गुरुः (174.26° → 175.34°), शनैश्चरः (167.76° → 168.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—09:28; चन्द्रोदयः—22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—14:00-15:35; यमघण्टः—06:03-07:38; गुलिककालः—09:13-10:49

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्

2020-07-10

आषाढः-04-20,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-26🌌🌞◢◣शुचिः-04-20🪐🌞शुक्रः

  • Indian civil date: 1942-04-19, Islamic: 1441-11-19 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:38; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►29:31*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सौभाग्यः►20:13; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►11:38; गरः►24:33*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.51° → 13.62°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (175.34° → 176.42°), मङ्गलः (101.22° → 101.61°), शुक्रः (39.16° → 39.62°), शनैश्चरः (168.79° → 169.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—10:15; चन्द्रोदयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—10:49-12:25; यमघण्टः—15:35-17:11; गुलिककालः—07:38-09:14

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्

2020-07-11

आषाढः-04-21,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-27🌌🌞◢◣शुचिः-04-21🪐🌞शनिः

  • Indian civil date: 1942-04-20, Islamic: 1441-11-20 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:33; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शोभनः►20:54; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:33; विष्टिः►26:39*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (101.61° → 102.00°), शुक्रः (39.62° → 40.07°), गुरुः (176.42° → 177.50°), बुधः (13.62° → 14.64°), शनैश्चरः (169.81° → 170.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:02; चन्द्रोदयः—23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—09:14-10:49; यमघण्टः—14:00-15:35; गुलिककालः—06:03-07:39

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

2020-07-12

आषाढः-04-22,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-28🌌🌞◢◣शुचिः-04-22🪐🌞भानुः

  • Indian civil date: 1942-04-21, Islamic: 1441-11-21 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►15:48; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:16; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — अतिगण्डः►21:47; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►15:48; बालवः►28:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (102.00° → 102.40°), शुक्रः (40.07° → 40.49°), बुधः (14.64° → 15.58°), गुरुः (177.50° → 178.58°), शनैश्चरः (170.84° → 171.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:48; चन्द्रोदयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • चामुण्डेश्वरी-जयन्ती, तारु-सिंह-हत्या #२७५, पञ्च-पर्व-पूजा (अष्टमी), भानुसप्तमी
भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
चामुण्डेश्वरी-जयन्ती

Observed on Kṛṣṇa-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तारु-सिंह-हत्या #२७५

Event occured on 1745-07-12 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day died bhAi tAru, arrested and scalped by Mughal governor of Punjab, Zakaria Khan.

Context: They were supplying some food to the sikhs. Though his sister’s freedom was bribed for by the villagers, Singh refused to seek a pardon. Bhai Taru was brought before the Khan and asked him where he got his powers from to undergo all of the agony. His reply was through his keshas (‘unshorn hair’) blessed by Guru Gobind Singh. Zakaria Khan then gave him the choice of either execution or conversion to Islam and having his hair cut off as an offering. Upon his refusal to forsake his religion, in a public display, Bhai Taru Singh’s scalp was cut away from his skull with a sharp knife to prevent his hair from ever growing back. The latter outlived the governor.

Details

2020-07-13

आषाढः-04-23,मीनः-रेवती🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-29🌌🌞◢◣शुचिः-04-23🪐🌞सोमः

  • Indian civil date: 1942-04-22, Islamic: 1441-11-22 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:09; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रेवती►11:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सुकर्म►22:43; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►18:09; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.58° → 16.43°), गुरुः (178.58° → 179.67°), मङ्गलः (102.40° → 102.80°), शुक्रः (40.49° → 40.88°), शनैश्चरः (171.87° → 172.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—12:34; चन्द्रोदयः—00:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:39-09:14; यमघण्टः—10:50-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै
एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

Observed on Revatī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-07-14

आषाढः-04-24,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-30🌌🌞◢◣शुचिः-04-24🪐🌞मङ्गलः

  • Indian civil date: 1942-04-23, Islamic: 1441-11-23 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:24; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:04; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — धृतिः►23:32; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►07:18; गरः►20:24; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (179.67° → -179.25°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.43° → 17.19°), मङ्गलः (102.80° → 103.21°), शुक्रः (40.88° → 41.26°), शनैश्चरः (172.89° → 173.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—13:21; चन्द्रोदयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:14-10:50; गुलिककालः—12:25-14:00

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्रॆ-कान्होजी-मृत्युः #२९१, भौमाश्विनी-पुण्यकालः
आङ्ग्रॆ-कान्होजी-मृत्युः #२९१

Event occured on 1729-07-14 (gregorian). Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री शाहू-नृपती-प्रित्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details
भौमाश्विनी-पुण्यकालः
  • →14:04

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2020-07-15

आषाढः-04-25,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-31🌌🌞◢◣शुचिः-04-25🪐🌞बुधः

  • Indian civil date: 1942-04-24, Islamic: 1441-11-24 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►22:20; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:41; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शूलः►24:05*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►09:25; विष्टिः►22:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-179.25° → -178.17°), शुक्रः (41.26° → 41.62°), मङ्गलः (103.21° → 103.63°), बुधः (17.19° → 17.86°), शनैश्चरः (173.92° → 174.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—14:10; चन्द्रोदयः—01:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:15; गुलिककालः—10:50-12:25

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • कर्कट-सङ्क्रमण-पुण्यकालः, कृत्तिका-व्रतम्
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
कर्कट-सङ्क्रमण-पुण्यकालः
  • 22:22→10:22

Karkaṭa-Saṅkramaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-07-16

आषाढः-04-26,वृषभः-कृत्तिका🌛🌌◢◣कर्कटः-पुनर्वसुः-04-01🌌🌞◢◣शुचिः-04-26🪐🌞गुरुः

  • Indian civil date: 1942-04-25, Islamic: 1441-11-25 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:45; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:51; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — गण्डः►24:14*; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►11:06; बालवः►23:45; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (103.63° → 104.04°), गुरुः (-178.17° → -177.08°), बुधः (17.86° → 18.44°), शुक्रः (41.62° → 41.95°), शनैश्चरः (174.95° → 175.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:01; चन्द्रोदयः—02:43(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:04-07:40; गुलिककालः—09:15-10:50

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्

उत्सवाः

  • सर्व-कामिका-एकादशी, सर्वनदी-रजस्वला
सर्व-कामिका-एकादशी

The Krishna-paksha Ekadashi of āṣāḍha month is known as kāmikā-ekādaśī.

Details
सर्वनदी-रजस्वला

Observed on day 1 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details

2020-07-17

आषाढः-04-27,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-पुनर्वसुः-04-02🌌🌞◢◣शुचिः-04-27🪐🌞शुक्रः

  • Indian civil date: 1942-04-26, Islamic: 1441-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:33*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:25; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वृद्धिः►23:54; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►12:14; तैतिलः►24:33*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-177.08° → -176.00°), शनैश्चरः (175.98° → 177.01°), शुक्रः (41.95° → 42.27°), मङ्गलः (104.04° → 104.47°), बुधः (18.44° → 18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:40-09:15

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, देवी-पर्व-४, पापनाशिनी-महाद्वादशी, सर्वनदी-रजस्वला, हरिवासरः
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
देवी-पर्व-४

Observed on Kṛṣṇa-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
हरिवासरः
  • →06:01

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
पापनाशिनी-महाद्वादशी

Dvadashi tithi, combined with Rohini nakshatra.

Details
सर्वनदी-रजस्वला

Observed on day 2 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details

2020-07-18

आषाढः-04-28,वृषभः-मृगशीर्षम्🌛🌌◢◣कर्कटः-पुनर्वसुः-04-03🌌🌞◢◣शुचिः-04-28🪐🌞शनिः

  • Indian civil date: 1942-04-27, Islamic: 1441-11-27 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►24:41*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►21:21; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — ध्रुवः►23:03; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►12:42; वणिजः►24:41*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (177.01° → 178.03°), बुधः (18.93° → 19.33°), शुक्रः (42.27° → 42.57°), मङ्गलः (104.47° → 104.90°), गुरुः (-176.00° → -174.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—16:48; चन्द्रोदयः—04:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—09:15-10:50; यमघण्टः—14:00-15:36; गुलिककालः—06:05-07:40

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • मासशिवरात्रिः, शनि-प्रदोष-व्रतम्, सर्वनदी-रजस्वला, हम्मीरदेवो मृतः #७१९
हम्मीरदेवो मृतः #७१९

Event occured on 1301-07-18 (gregorian). Julian date was converted to Gregorian in this reckoning. The accomplished hammIra deva chAhamAna of raNastambhapura (ranthambore) died at the young age of 28, after a long seige at raNastambhapura (ranthambore).

Initially it was Ulugh Khan from Bayana, and his general il-Ghazi Nusrat Khan from Qara - each with regiments of 40,000 Turkish cavalrymen and over 10,000 Kullar (slave/ convert/ castrato) infantrymen with Arraadaas (trebuchets), gargachs (seige engines) and Manjiqs (mangonels) vs elite Rajput cavalry of 12,000 and 40,000 infantrymen with cross-bows, devices that spray fine red hot sand and burning oil. They wiped out the city of Jhain. hammIra beat them back.

Then Alla came forth with 90k cavalry and beseiged raNastambhapura. The nephews of the Rana, Kahnaiya and Bala Simha from Chittor cut through the cordon and brought some supplies and horses. Alla’s efforts were initially futile. Alla then got a Buddhist traitor Sarjan Sah, who for a price, pointed out the location of the granary. Alla with giant trebuchets hurled rotting corpses and refuse into the granary to pollute it. Rajputs were left without viable food. The Rana’s queen Rangaa-Devi immolated herself with the other women. Wearing orange robes, the Rana, his younger brother Viram Deva, his teenaged nephews, his three commanders, Rai Ranadhira, Rai Gangadhara and Kshetra Singh Parmar and the four Mongol brothers with Kehbru at their head advanced to take on the Sultan. The battle is said to have raged so fierce that the Moslems lost 4000 men while the Rana’s troops were whittled down to just 200. The Rana’s horse was shot down and he continued fighting on foot. He placed his arrows in front of him on the ground and started shooting down the Moslem army.

Context: HammIra was a fine ruler, fighter as well as a medical scholar (authoring sadyogamuktAvalI)! khalji ruler Alla-ud-dIn, having murdered jalAl-ud-dIn, decided to exterminate chauhans. Hammira Deva had given refuge to mongol rivals of the khalji turks as well. Ulugh Khan sent a message to the Rana to humbly accept Islam and hand over the Mongol chiefs whom he had sheltered.

Aftermath:

  • Hammira is celebrated as a hero in several texts composed after his death including Nayachandra Suri’s Hammira Mahakavya, Jodharaja’s Hammira-Raso, and Chandrashekhara’s Hammira-Hatha.

  • The Turks captured the Mongol Alaghu and Alla offered him the post of a general. Alaghu said he was not willing to serve a lowly Khalji, whose tribesmen were once Naukers of Chingiz Kha’Khan. Alla had Alaghu crushed under an elephant and his head was exhibited in Delhi as a trophy.

  • The Buddhist traitor Sarjan Sah, hoped a lavish reward from the Sultan, but he was instead clubbed to death.

  • The City of Ranthambhor was blotted out and the Sultan devastated all the temples in the region. Thus ended the power of the Chahamanas in Hindustan. The library of saMskRta works at Ranthambhor was burnt down by the jihAdists; whatever material could be salvaged was collated several years later as a collection of maxims and poetic sketches by Sharngadhara the grandson of Raghavadeva the Brahmin prime minister of Hammira Deva.

    आष्टाविंशे तारुणे वर्षभोगे
    प्राणान् दत्त्वोन्मत्तशूरान् प्रणाश्य।
    क्षात्रे धर्म्मे वैद्यकीयेऽपि सिद्धं
    हम्मीरन् तं चाहमानं नमामः॥

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
सर्वनदी-रजस्वला

Observed on day 3 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details
शनि-प्रदोष-व्रतम्
  • 18:46→19:31

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-07-19

आषाढः-04-29,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-पुनर्वसुः-04-04🌌🌞◢◣शुचिः-04-29🪐🌞भानुः

  • Indian civil date: 1942-04-28, Islamic: 1441-11-28 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:10*; अमावास्या►
  • 🌌🌛नक्षत्रम् — आर्द्रा►21:38; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►22:11; पुष्यः►

  • 🌛+🌞योगः — व्याघातः►21:40; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►12:30; शकुनिः►24:10*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (178.03° → 179.06°), मङ्गलः (104.90° → 105.33°), बुधः (19.33° → 19.63°), गुरुः (-174.92° → -173.84°), शुक्रः (42.57° → 42.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—17:43; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:01; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (चतुर्दशी)
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-07-20

आषाढः-04-30,मिथुनम्-पुनर्वसुः🌛🌌◢◣कर्कटः-पुष्यः-04-05🌌🌞◢◣शुचिः-04-30🪐🌞सोमः

  • Indian civil date: 1942-04-29, Islamic: 1441-11-29 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:02; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►21:18; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — हर्षणः►19:48; वज्रम्►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:40; नाग►23:02; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (179.06° → -179.91°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.85° → 43.11°), गुरुः (-173.84° → -172.75°), मङ्गलः (105.33° → 105.77°), बुधः (19.63° → 19.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—18:36; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—07:41-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:01-15:36

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • आषाढ-स्नानपूर्तिः, काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८१, काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२३, दीप-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पति-सञ्जीवनी-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, सर्व-आषाढ (कर्कट) अमावास्या (अलभ्यम्–पुनर्वसुः, पुष्कला), सोमवती अमावास्या
आषाढ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दीप-पूजा

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८१

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3941 (Kali era).
This preceptor was the son of Viśvajit of Cidambaram through viśiṣṭā; like the Sun who dispels the dense darkness veiling his presence, He was born on the tenth day of the bright fortnight in the month of Vaiśākha in the year Vibhava twelve months after his father’s demise. One who was abandoned as a child in the midst of a forest by his mother herself without any possible solution to her deplorable plight, viz., widowhood, lack of shelter, servitude, insult of relatives fear of slander etc. Who, on crying at a distance was taken by the wife of Vyāghrapāda, to her home and was compassionately breastfed by her after informing her husband. The sage initiated him and imparted the ātmavidyā. Then, the adept in self control/ascetic principles, having completed studies, well-versed in scriptures, having received the grace bestowed by the Universal Preceptor (Śrī Śaṅkara) who manifested of his will before (him), and having received the mighty sacred sandals (of Śrī Śaṅkara) offered by Padmapāda appearing by the side of Śrī Śaṅkara, He (the Dhīraśaṅkara) stayed in Tilvaraṇya. The Universal Preceptor having adorned the seat of KāmaPīṭha, He wandered through the earth triumphant of having wiped off the arrogance of the adherents/scholars of rival schools in eight quarters (of the earth) and established the doctrine of Advaita. He Śaṅkarendra, having conquered easily the Kashmiri scholars Girodbhaṭṭa and others, ascended the SarvajñaPīṭha in Kashmir and though being followed by disciples to the Ātreya caves (in the Himalayas), disappeared alive in the embodied form itself. Thus, the preceptor sage spreading/showering the tenets of Advaya on this sacred earth for fifty-two years and with a desire to spread this noble path in the other world, He disappeared on the new moon day in the month of Āṣāḍha of the Uttarayaṇa in the year Siddhārthi of Kali era 3914. The sage Saccidvilāsa became the preceptor. This preceptor is turīyatīta-Śaṅkara. Some scholars mistake him to be Śrī Śaṅkara Bhagavadpāda and compile biography with inconsistencies.

जज्ञे विश्वजितश्चिदम्बरभुवः श्रीमान् विशिष्टोदरान्नाथस्यासुविनिर्गमात् परम् असावध्यर्धवर्षद्वये।
वैशाखे विभवे सिते च दशमीमध्ये विवस्वानिव स्वावासायितकुञ्जपुञ्जिततमस्काण्डार्भटीखण्डनः॥७४॥
वैधव्यं विबुधालये निवसतिं वृत्तिं च भृत्याश्रयां
बन्धूनां च विमाननाम् अनितरासङ्गां दशां चात्मनः।
कौलीनात् कुलदूषणादपि भयादालोच्य गत्यन्तरा-
भावाद् अध्यटवि स्तृते नवदले क्षिप्तो जनन्यैव यः॥७५॥
यं व्याघ्रपादमहिला विरुवन्तम् आराद् आदाय गेहम् उपनीय निवेद्य पत्ये।
स्तन्यादिना समपुषद् दययोपनीय माध्यन्दिनिश्च यम् अबूबुधद् आत्मविद्याः॥७६॥
विद्याकर्म समाप्य सर्ववचसां सारार्थवित् संयमं साक्षादाप्य जगद्गुरोरथ पुरः स्वेच्छोदिताच्छङ्करात्।
तत्पार्श्वस्थितपद्मभूकरयुगप्राप्तां दधत्पादुकां वीरां व्योमगतौ स संयमधनस्तिल्वाटवीम् आवसत्॥७७॥
वेदान्तदेशिकचिदम्बरनाथवेधोवाक्यैर्जगद्गुरुरधिष्ठितकामपीठः।
अष्टासु दिक्ष्वपि निरस्तसमस्तविद्वद्वादावलेपविभवो व्यचरद्धरित्रीम्॥७८॥
काश्मीरिकान् लघु विजित्य गिरोद्भटादीन् सर्वज्ञपीठम् अधिरुह्य च शारदाग्रे।
आत्रेयकन्दरम् अनुव्रजितोऽपि शिष्यैः अन्तर्हितः सतनुरेव स शङ्करेन्द्रः॥७९॥
द्वापञ्चाशतम् इत्थम् अद्वयनयं वर्षान् प्रवृष्य क्षितौ
पुण्यायां परतोऽपि तस्य सुपथश्चिख्यासयेव द्रुते।
सिद्धार्थिन्ययनेऽप्युदञ्चिनि शुचौ दर्शेऽह्नि काले कलेः
विद्याशेवधिपावके (३९४१) गुरुरभूत् सच्चिद्विलासो मुनिः॥८०॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२३

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4199 (Kali era).
He, Soma, initiated with the title Bodhendra by the preceptor Paraśivendra adorned the Pīṭha and visiting countries in the palanquin exquisitely decked with gems offered by Bhoja, the king of Dhārā, inculcating faith in the principles of Advaita in the minds of those who venerated him on the path safeguarded the Maṭha from the invaders (mlechas) with the help of the minister of the Kashmiri King Kalaśa. Having stayed in the Pīṭha for thirty-seven years, He reached the Supreme Abode at Aruṇācala on the New moon day of the month Āṣāḍha in the year Ăśvara. This preceptor Bodhendra, also known as Sānandrānanda, was honoured for poetical excellence by Kings—Bhoja, Kalaśeśvara and others and was intent on travelling through the earth.

बोधेन्द्राख्यः स सोमो गुरुपरमशिवेन्द्रार्यवाचाऽधिपीठं
तिष्ठन् प्राप्यान्यदेशान् पथिपथि विनतान् प्रापयन् अद्वयास्थाम्।
श्रीधाराभोजदत्तप्रचुरमणिमयान्दोलिकाकॢप्तयात्रः
काश्मीरामात्यपुष्यत्कटकसमवनोऽधान्मठं म्लेच्छदूरम्॥८९॥
शरदस्त्रिंशतं सप्ताप्यध्युष्यान्वरुणाचलम्(-ष्य स गुरोः पदम्)।
जगाम धाम परममीश्वराषाढपर्वणि॥९०॥
—पुण्यश्लोकमञ्जरी

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पति-सञ्जीवनी-व्रतम्

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे

Details
सर्व-आषाढ (कर्कट) अमावास्या (अलभ्यम्–पुनर्वसुः, पुष्कला)

2020-07-21

श्रावणः-05-01,कर्कटः-पुष्यः🌛🌌◢◣कर्कटः-पुष्यः-04-06🌌🌞◢◣शुचिः-04-31🪐🌞मङ्गलः

  • Indian civil date: 1942-04-30, Islamic: 1441-11-30 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:24; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►20:28; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वज्रम्►17:30; सिद्धिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:17; बवः►21:24; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (105.77° → 106.22°), शुक्रः (43.11° → 43.36°), गुरुः (-172.75° → -171.67°), शनैश्चरः (-179.91° → -178.88°), बुधः (19.85° → 19.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—06:23; चन्द्रास्तमयः—19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:01

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७१, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७१

Observed on Śukla-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4051 (Kali era).
Appanna, son of Umeśabhaṭṭa, on the banks of river Bhīmā, engrossed in Śrīvidyā became preceptor after initiation and remained in KāmakoṭiPīṭha adorning the Śāradāpīṭhikā for thirty-five years. The noble Gaṅgādhara attained siddhi on the pratipad (first day) of bright fortnight in the month Śravaṇa of the year Saumya.

अप्पण्णाख्य उमेशभट्टतनयो भीमातटीसम्भवः श्रीविद्यानिरतः श्रितो गुरुपदं श्रीकामकोटीमठे।
पञ्चत्रिंशतम् अध्युवास शरदः श्रीशारदापीठिकां सौम्यः सौम्यनभस्सितप्रतिपदि प्रेयाय गङ्गाधरः॥८४॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-07-22

श्रावणः-05-02,कर्कटः-आश्रेषा🌛🌌◢◣कर्कटः-पुष्यः-04-07🌌🌞◢◣नभः-05-01🪐🌞बुधः

  • Indian civil date: 1942-04-31, Islamic: 1441-12-01 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:22; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:13; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धिः►14:51; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►08:26; कौलवः►19:22; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.97° → 20.01°), शुक्रः (43.36° → 43.59°), गुरुः (-171.67° → -170.59°), मङ्गलः (106.22° → 106.67°), शनैश्चरः (-178.88° → -177.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—07:21; चन्द्रास्तमयः—20:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:01; यमघण्टः—07:41-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, मनोरथ-द्वितीया, विष्णुपदी-पुण्यकालः, व्यतीपात-श्राद्धम्, शुचि-मासः/ग्रीष्मऋतुः, सत्यनारायण-जयन्ती
चन्द्र-दर्शनम्
  • 18:45→19:31

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). VasudevaPooja, ChandraArghya, Naktam

Details
सत्यनारायण-जयन्ती

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Satyanarayana Swami Jayanti is celebrated in Annavaram Satya Narayana Temple, Andhra Pradesh

Details
विष्णुपदी-पुण्यकालः
  • 07:42→20:30

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details
शुचि-मासः/ग्रीष्मऋतुः
  • →14:06

2020-07-23

श्रावणः-05-03,सिंहः-मघा🌛🌌◢◣कर्कटः-पुष्यः-04-08🌌🌞◢◣नभः-05-02🪐🌞गुरुः

  • Indian civil date: 1942-05-01, Islamic: 1441-12-02 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►17:03; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►17:42; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — व्यतीपातः►11:58; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►06:14; गरः►17:03; वणिजः►27:49*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (106.67° → 107.13°), गुरुः (-170.59° → -169.51°), शुक्रः (43.59° → 43.81°), शनैश्चरः (-177.85° → -176.82°), बुधः (20.01° → 19.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—08:19; चन्द्रास्तमयः—21:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:00-15:35; यमघण्टः—06:06-07:41; गुलिककालः—09:16-10:51

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्

उत्सवाः

  • पार्वती-पवित्रारोपणम्, बाजि-प्रभुस् सिद्दि-मसूदम् अरुणत् #३६०, बाजी-प्रभु-वीरगतिः #३६०, मधुश्रावणि-व्रतम्, लोकमान्य-तिळको जातः #१६४, स्वर्ण-गौरी-व्रतम्, हरियाली-तृतीया
बाजी-प्रभु-वीरगतिः #३६०

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning. Jede shAkhAvalI says that shivAjI, pursued by siddi jauhar forces escaped from panhala fort (Some say he sent out a decoy). bAjI prabhu bought him time to escape, holding back the enemy at the gajapur pass (aka ghoD-khiND, later renamed pAvana-khiND to recall bAhI-prabhu’s sacrifice). A few hundred held back a force of several thousand. Once shivAjI reached vishAlgaD (which was itself beseiged by marATha sardars of siddi jauhar - Suryarao Surve and Jaswantrao Dalvi!), cannons were fired to signal bAjI prabhu to retreat. It is said that bAjI only then died with relief. Other casualities included his brother Fulaji Prabhu and Shambusing Jadhav.

Details
बाजि-प्रभुस् सिद्दि-मसूदम् अरुणत् #३६०

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning. AshADha k1 bAji prabhu deshpANDe leading ~300 men died holding back Adil-shAhi african general siddi masud’s 10k soldiers in a narrow pass while shivAji leading his 300 escaped to vishAlgad fort (having earlier let his barber take his place while escaping from another beseiged fort) and announced his safe arrival with a cannon-fire. PS: vishAlgad was already under siege by Bijapuri sardars Suryarao Surve and Jaswantrao Dalvi. it’s a thrilling tale, akin to tale of the spartans holding back the persians at the narrow pass at Thermopylae.

Details
हरियाली-तृतीया

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
लोकमान्य-तिळको जातः #१६४

Event occured on 1856-07-23 (gregorian). AshADha k1 lokamAnya bhAlagangAdhara Tilak born.

Details
मधुश्रावणि-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पार्वती-पवित्रारोपणम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
स्वर्ण-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-07-24

श्रावणः-05-04,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कर्कटः-पुष्यः-04-09🌌🌞◢◣नभः-05-03🪐🌞शुक्रः

  • Indian civil date: 1942-05-02, Islamic: 1441-12-03 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:34; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:00; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वरीयान्►08:55; परिघः►29:47*; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►14:34; बवः►25:18*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.81° → 44.01°), गुरुः (-169.51° → -168.43°), मङ्गलः (107.13° → 107.59°), शनैश्चरः (-176.82° → -175.79°), बुधः (19.96° → 19.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—09:16; चन्द्रास्तमयः—21:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:10; गुलिककालः—07:41-09:16

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, तिरुवाडिप्पूरम्, दूर्वा-गणपति-व्रतम्
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
दूर्वा-गणपति-व्रतम्

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Ganapati with dūrvā grass

Details
तिरुवाडिप्पूरम्

Observed on Pūrvaphalgunī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

श्रीविष्णुचित्त-कुलकल्पकनन्दवल्लीम्
श्रीरङ्गराज-हरि-चन्दन-योग-द्र्श्याम्।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदाम् अनन्यशरणः शरणं प्रपद्ये॥

Details

2020-07-25

श्रावणः-05-05,कन्या-उत्तरफल्गुनी🌛🌌◢◣कर्कटः-पुष्यः-04-10🌌🌞◢◣नभः-05-04🪐🌞शनिः

  • Indian civil date: 1942-05-03, Islamic: 1441-12-04 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:02; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:16; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शिवः►26:41*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:02; कौलवः►22:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (107.59° → 108.06°), शुक्रः (44.01° → 44.20°), गुरुः (-168.43° → -167.35°), बुधः (19.82° → 19.60°), शनैश्चरः (-175.79° → -174.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—10:13; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:07-07:42

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • कल्कि-जयन्ती, गरुड-पञ्चमी, नाग-पञ्चमी, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). * Day Garuda brought Amrutam for Nagas

  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)
Details
कल्कि-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details
नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details

2020-07-26

श्रावणः-05-06,कन्या-हस्तः🌛🌌◢◣कर्कटः-पुष्यः-04-11🌌🌞◢◣नभः-05-05🪐🌞भानुः

  • Indian civil date: 1942-05-04, Islamic: 1441-12-05 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►09:32; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:35; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धः►23:39; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►09:32; गरः►20:20; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-167.35° → -166.27°), बुधः (19.60° → 19.29°), शुक्रः (44.20° → 44.37°), मङ्गलः (108.06° → 108.53°), शनैश्चरः (-174.76° → -173.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:10-18:44; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-पुण्यकालः, तैत्तिरीय-उपाकर्म हस्ते, शीतला-सप्तमी, सूपौदन-व्रतम्
आदित्यहस्त-पुण्यकालः
  • →12:35

When Hasta nakshatra falls on a Sunday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
सूपौदन-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shiva Puja

Details
तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details
शीतला-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2020-07-27

श्रावणः-05-07,तुला-चित्रा🌛🌌◢◣कर्कटः-पुष्यः-04-12🌌🌞◢◣नभः-05-06🪐🌞सोमः

  • Indian civil date: 1942-05-05, Islamic: 1441-12-06 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►07:09; शुक्ल-अष्टमी►28:58*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►11:01; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — साध्यः►20:45; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►07:09; विष्टिः►18:02; बवः►28:58*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (108.53° → 109.02°), गुरुः (-166.27° → -165.19°), शुक्रः (44.37° → 44.54°), शनैश्चरः (-173.73° → -172.70°), बुधः (19.29° → 18.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—12:06; चन्द्रास्तमयः—00:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:42-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • अव्यङ्ग-सप्तमी, तुलसीदास-जयन्ती, दुर्गा-व्रत-आरम्भः, द्वादश-सप्तमी, पापनाशनी-सप्तमी, पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै
अव्यङ्ग-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दुर्गा-व्रत-आरम्भः

Observed on Śukla-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
द्वादश-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Surya Puja, Danam to please Surya Bhagavan

Details
पापनाशनी-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै

Observed on Citrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तुलसीदास-जयन्ती

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-07-28

श्रावणः-05-09,तुला-स्वाती🌛🌌◢◣कर्कटः-पुष्यः-04-13🌌🌞◢◣नभः-05-07🪐🌞मङ्गलः

  • Indian civil date: 1942-05-06, Islamic: 1441-12-07 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:59*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►09:39; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुभः►18:02; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►15:57; कौलवः►26:59*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-165.19° → -164.12°), बुधः (18.91° → 18.44°), मङ्गलः (109.02° → 109.51°), शनैश्चरः (-172.70° → -171.67°), शुक्रः (44.54° → 44.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—13:04; चन्द्रास्तमयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:35-17:09; यमघण्टः—09:17-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै, कौमारी-पूजा, चुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै
चुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै

Observed on Svātī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
कौमारी-पूजा

Observed on Śukla-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै

Observed on Svātī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-07-29

श्रावणः-05-10,वृश्चिकः-विशाखा🌛🌌◢◣कर्कटः-पुष्यः-04-14🌌🌞◢◣नभः-05-08🪐🌞बुधः

  • Indian civil date: 1942-05-07, Islamic: 1441-12-08 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►25:16*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुक्लः►15:30; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►14:06; गरः►25:16*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (109.51° → 110.00°), गुरुः (-164.12° → -163.04°), शनैश्चरः (-171.67° → -170.65°), शुक्रः (44.69° → 44.82°), बुधः (18.44° → 17.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—14:03; चन्द्रास्तमयः—01:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:17; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३५, बुधानुराधा-पुण्यकालः, वेद/दधि-व्रत-आरम्भः, सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११८
बुधानुराधा-पुण्यकालः
  • 08:31→

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३५

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4687 (Kali era).
Śivarāmakṛṣṇa, son of Parameśvara on the banks of river Pampā, devoted to Sadāśiva, having got initiation into asceticism from him, devoid of any attachment indeed, He remained at the abode of goddess Kāmākṣī. Devoted to the worship of Śrī Cakrarāja, adhered to the path of Śivarāja, adhered to the path of Śivayoga, adept in worshipping the goddess Kāmeśvarī, He, free from desires, held the preceptorship for fortyseven years. This senior preceptor, courageous, reached the space that is beyond the physical body, on the tenth day of the bright fortnight of the Śravaṇa month in the year Pārthiva of the Śaka era 1508 (Dūra Śaka). According to scholars, this preceptor was the master of Sadāśivabrahmendra and attained siddhi in Śvetāraṇyam.

पम्पासरस्तटभुवः परमेश्वरस्य पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्तसङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥
श्रीचक्रपूजनरतः शिवयोगलम्बी श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥
स पार्थिवे पार्थिवदेहदूरं नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥
—पुण्यश्लोकमञ्जरी

Details
सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११८

Observed on Anūrādhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5004 (Kali era).
Jayanti Day of Sri Anantarama Dikshitar.

Details
  • References
    • Vaidikasri Nov 2009
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals
वेद/दधि-व्रत-आरम्भः

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shiva Puja with gandham

Details

2020-07-30

श्रावणः-05-11,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-पुष्यः-04-15🌌🌞◢◣नभः-05-09🪐🌞गुरुः

  • Indian civil date: 1942-05-08, Islamic: 1441-12-09 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►23:50; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:38; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — ब्रह्म►13:12; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►12:31; विष्टिः►23:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.91° → 17.29°), मङ्गलः (110.00° → 110.50°), शनैश्चरः (-170.65° → -169.62°), शुक्रः (44.82° → 44.95°), गुरुः (-163.04° → -161.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—15:02; चन्द्रास्तमयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:34; यमघण्टः—06:08-07:42; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:31); परिहारः–तैलम्

उत्सवाः

  • कलिय नायऩार् (४३) गुरुपूजै, काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०३, कोट्पुलि नायऩार् (५५) गुरुपूजै, शम्भु-पट्टाभिषेकः #३४०, सर्व-पवित्रोपान-एकादशी
काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०३

Observed on Śukla-Ekādaśī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3719 (Kali era).
Son of Śrīpati, known as Kṛṣṇa before initiation, the great sage Pūrṇabodhendra, merged in Brahman on the Ekādaśi (eleventh) day of the bright fortnight of the month Śravaṇa in the year Ăśvara. His preceptorship was for seventeen years.

श्रीपतेस्तनयः कृष्णः पूर्णबोधो दिने हरेः।
ब्रह्मभूतो नभस्यच्छे संयमीश्वर ईश्वरे॥५८॥
—पुण्यश्लोकमञ्जरी

Details
कोट्पुलि नायऩार् (५५) गुरुपूजै

Observed on Jyeṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
कलिय नायऩार् (४३) गुरुपूजै

Observed on Jyeṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सर्व-पवित्रोपान-एकादशी

The Shukla-paksha Ekadashi of śravaṇa month is known as pavitropāna-ekādaśī.

Details
शम्भु-पट्टाभिषेकः #३४०

Event occured on 1680-07-30 (gregorian). Julian date was converted to Gregorian in this reckoning. shrAvaNa s5 Sambhaji ascended the throne

Details

2020-07-31

श्रावणः-05-12,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कर्कटः-पुष्यः-04-16🌌🌞◢◣नभः-05-10🪐🌞शुक्रः

  • Indian civil date: 1942-05-09, Islamic: 1441-12-10 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — इन्द्रः►11:08; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►11:14; बालवः►22:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (110.50° → 111.01°), शुक्रः (44.95° → 45.06°), शनैश्चरः (-169.62° → -168.59°), बुधः (17.29° → 16.61°), गुरुः (-161.97° → -160.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—16:01; चन्द्रास्तमयः—03:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:34-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, दधि-व्रत-आरम्भः, दामोदर-द्वादशी, वरलक्ष्मी-व्रतम्, वैधृति-श्राद्धम्, शाकव्रत-समापनम्, हरिवासरः
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Vishnu Pratima Danam, Sridhara Puja

Details
दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details
हरिवासरः
  • →05:31

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details
वरलक्ष्मी-व्रतम्
Details
शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

2020-08

2020-08-01

श्रावणः-05-13,धनुः-मूला🌛🌌◢◣कर्कटः-पुष्यः-04-17🌌🌞◢◣नभः-05-11🪐🌞शनिः

  • Indian civil date: 1942-05-10, Islamic: 1441-12-11 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►21:54; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►06:46; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वैधृतिः►09:19; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►10:16; तैतिलः►21:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.06° → 45.17°), मङ्गलः (111.01° → 111.53°), शनैश्चरः (-168.59° → -167.56°), गुरुः (-160.90° → -159.83°), बुधः (16.61° → 15.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:43🌇
  • 🌛चन्द्रोदयः—16:56; चन्द्रास्तमयः—04:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:34; गुलिककालः—06:08-07:43

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • अनङ्ग-त्रयोदशी, लोकमान्य-तिळको दिवं गतः #१००, वॆल्लूरु-दुर्ग-ग्रहणम् #३४२, शनि-प्रदोष-व्रतम्, २०००-आगस्ट-काश्मीर-हत्या #२०
अनङ्ग-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
२०००-आगस्ट-काश्मीर-हत्या #२०

Event occured on 2000-08-01 (gregorian). Total up to 105 or more killed and at least 62 injured (mostly hindu), in five separate coordinated terror attacks by Islamic terrorists on Aug 1, 2. The attacks included the pahalgAm base camp of amaranAtha shrine, migrant laborer camps, and Doda villages.

Details
लोकमान्य-तिळको दिवं गतः #१००

Event occured on 1920-08-01 (gregorian). LokamAnya Tilak died at age 64.

Details
वॆल्लूरु-दुर्ग-ग्रहणम् #३४२

Event occured on 1678-08-01 (gregorian). Julian date was converted to Gregorian in this reckoning. After 14 months of obstinate defence by the Siddi Abdulla Khan general of Adil Shah, Vellore fort fell after a contagion broke out there.

Details
शनि-प्रदोष-व्रतम्
  • 18:43→19:28

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-08-02

श्रावणः-05-14,धनुः-पूर्वाषाढा🌛🌌◢◣कर्कटः-पुष्यः-04-18🌌🌞◢◣नभः-05-12🪐🌞भानुः

  • Indian civil date: 1942-05-11, Islamic: 1441-12-12 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:29; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►06:50; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►21:02; आश्रेषा►

  • 🌛+🌞योगः — विष्कम्भः►07:47; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►09:39; वणिजः►21:29; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (111.53° → 112.05°), बुधः (15.87° → 15.06°), शुक्रः (45.17° → 45.26°), शनैश्चरः (-167.56° → -166.53°), गुरुः (-159.83° → -158.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—17:49; चन्द्रास्तमयः—05:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:08-18:42; यमघण्टः—12:25-14:00; गुलिककालः—15:34-17:08

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडिप्-पॆरुक्कु, पञ्च-पर्व-पूजा (पूर्णिमा)
आडिप्-पॆरुक्कु

Observed on day 18 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer naivedyam of citrAnnam

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-08-03

श्रावणः-05-15,मकरः-उत्तराषाढा🌛🌌◢◣कर्कटः-आश्रेषा-04-19🌌🌞◢◣नभः-05-13🪐🌞सोमः

  • Indian civil date: 1942-05-12, Islamic: 1441-12-13 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►21:28; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►07:16; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — प्रीतिः►06:34; आयुष्मान्►29:42*; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►09:25; बवः►21:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.06° → 14.20°), शुक्रः (45.26° → 45.35°), शनैश्चरः (-166.53° → -165.51°), मङ्गलः (112.05° → 112.58°), गुरुः (-158.76° → -157.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—18:37; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:59-15:34

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८४, गायत्री-जयन्ती, नारिकेल-पूर्णिमा, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, यजुर्वेद-उपाकर्म, रक्षाबन्धनम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैखानस-महर्षि-जयन्ती, श्रवण-व्रतम्, श्रावण्युपवासः प्रायश्चित्तार्थः, संस्कृत-दिवसः, सर्प-बलि-प्रारम्भः, सोमश्रावणी-पुण्यकालः, हयग्रीव-जयन्ती
गायत्री-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
हयग्रीव-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Lord Hayagriva did upadesham of all four vedas to Brahma.

ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये।
नमोऽस्तुदेवदेवाय वाच्छितार्थप्रदायिने॥
अज्ञानतिमिरं छिन्धि ज्ञानं चऽऽशु प्रयच्छ मे।
देहि मे देव देवेश हयशीर्ष नमोऽस्तु ते॥

Details
काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८४

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3538 (Kali era).
Dumb boy, as He was named born of Khalvāṭavīra, the gem in the family of gaṇakas, got the ability to speak eloquently through the greatness of (the grace of) the Universal Preceptor, invested with sacred thread, and initiated into the entire scripture by his father and taking up asceticism, He remained in the seat of Universal preceptor. Preceptor Śaṅkarendra (Arbhakaśaṅkara), after installing Mātṛgupta, the ardent follower of theprecepts of varṇāśrama (enjoined for respective classes of people) attained Siddhi on the full moon day in the month of Śravaṇa of the Śaka year 359. (In the sanskrit and tamil explanations on Pages 22 & 23, Matrugupta appears to be a patron of Sankarendra along with Ramilla, Sri Harsha etc.).

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥
श्रीशङ्करेन्द्रः श्रितमातृगुप्तम् आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥
—पुण्यश्लोकमञ्जरी

Details
नारिकेल-पूर्णिमा

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer coconut to sea God Varuna

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
रक्षाबन्धनम्

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rakshabandhanam

येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामभिबध्नामि रक्षे मा चल मा चल॥

Details
सोमश्रावणी-पुण्यकालः
  • 07:16→

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
संस्कृत-दिवसः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). World Sanskrit Day is celebrated on this day.

Details
सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer bali to serpents on (from) this day, in the night after sthālīpāka.

Details
श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वैखानस-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-08-04

श्रावणः-05-16,मकरः-श्रवणः🌛🌌◢◣कर्कटः-आश्रेषा-04-20🌌🌞◢◣नभः-05-14🪐🌞मङ्गलः

  • Indian civil date: 1942-05-13, Islamic: 1441-12-14 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►21:55; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:08; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सौभाग्यः►29:11*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►09:38; कौलवः►21:55; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (112.58° → 113.12°), बुधः (14.20° → 13.29°), शुक्रः (45.35° → 45.42°), शनैश्चरः (-165.51° → -164.48°), गुरुः (-157.69° → -156.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—06:28; चन्द्रोदयः—19:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:33-17:07; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:59

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • ऋग्वेद-उपाकर्म, गायत्री-जपः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः, स्थालीपाकः
ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/paraviddha).

Details
गायत्री-जपः

Perform 1008 Gayatri Japa.

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kṛṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-08-05

श्रावणः-05-17,कुम्भः-श्रविष्ठा🌛🌌◢◣कर्कटः-आश्रेषा-04-21🌌🌞◢◣नभः-05-15🪐🌞बुधः

  • Indian civil date: 1942-05-14, Islamic: 1441-12-15 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:50; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►09:28; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शोभनः►29:03*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►10:19; गरः►22:50; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.29° → 12.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-164.48° → -163.45°), शुक्रः (45.42° → 45.48°), गुरुः (-156.62° → -155.56°), मङ्गलः (113.12° → 113.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—07:19; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:59; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती जयन्ती #८६, कृष्णदेवराय-पट्टाभिषेकः #५११, बृहती-वृक्षक-पूजा, भीम-चण्डी-जयन्ती, श्री-राघवेन्द्र-स्वामि-आराधना #३४९
अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details
बृहती-वृक्षक-पूजा

Observed on Kṛṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). VaakuduChettu Puja

Details
भीम-चण्डी-जयन्ती

Observed on Kṛṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती जयन्ती #८६

Observed on Śraviṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5036 (Kali era).

Details
कृष्णदेवराय-पट्टाभिषेकः #५११

Event occured on 1509-08-05 (gregorian). Julian date was converted to Gregorian in this reckoning. kRShNAShTamI (bhAdrapada-kRShNa likely) kRShNadevarAya coronated. https://twitter.com/i/moments/890055413374173186

Details
श्री-राघवेन्द्र-स्वामि-आराधना #३४९

Observed on Kṛṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4773 (Kali era).

पूज्याय राघवेन्द्राय सत्यधर्मरताय च।
भजतां कल्पवृक्षाय नमतां कामधेनवे॥

Details

2020-08-06

श्रावणः-05-18,कुम्भः-शतभिषक्🌛🌌◢◣कर्कटः-आश्रेषा-04-22🌌🌞◢◣नभः-05-16🪐🌞गुरुः

  • Indian civil date: 1942-05-15, Islamic: 1441-12-16 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►24:15*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:16; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — अतिगण्डः►29:17*; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►11:29; विष्टिः►24:15*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.34° → 11.35°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (113.67° → 114.23°), शनैश्चरः (-163.45° → -162.43°), गुरुः (-155.56° → -154.50°), शुक्रः (45.48° → 45.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—08:08; चन्द्रोदयः—20:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—13:59-15:33; यमघण्टः—06:09-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्

उत्सवाः

  • कज्जली-तृतीया, तुष्टि-प्राप्ति-तृतीया
कज्जली-तृतीया

Observed on Kṛṣṇa-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
तुष्टि-प्राप्ति-तृतीया

Observed on Kṛṣṇa-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-08-07

श्रावणः-05-19,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-23🌌🌞◢◣नभः-05-17🪐🌞शुक्रः

  • Indian civil date: 1942-05-16, Islamic: 1441-12-17 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►26:06*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:31; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सुकर्म►29:51*; धृतिः►
  • २|🌛-🌞|करणम् — बवः►13:07; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.35° → 10.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-162.43° → -161.40°), गुरुः (-154.50° → -153.43°), शुक्रः (45.54° → 45.59°), मङ्गलः (114.23° → 114.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—21:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:33-17:06; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, बहुला-चतुर्थी, हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्, हेरम्ब-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
बहुला-चतुर्थी

Observed on Kṛṣṇa-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha).

Details
हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as heramba-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details
हेरम्ब-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

2020-08-08

श्रावणः-05-20,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-24🌌🌞◢◣नभः-05-18🪐🌞शनिः

  • Indian civil date: 1942-05-17, Islamic: 1441-12-18 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►28:19*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:10; तैतिलः►28:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.33° → 9.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (114.79° → 115.36°), गुरुः (-153.43° → -152.37°), शनैश्चरः (-161.40° → -160.37°), शुक्रः (45.59° → 45.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—09:41; चन्द्रोदयः—21:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:32; गुलिककालः—06:10-07:43

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • रक्षा-पञ्चमी
रक्षा-पञ्चमी

Observed on Kṛṣṇa-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga (Manasa) Puja

Details

2020-08-09

श्रावणः-05-21,मीनः-रेवती🌛🌌◢◣कर्कटः-आश्रेषा-04-25🌌🌞◢◣नभः-05-19🪐🌞भानुः

  • Indian civil date: 1942-05-18, Islamic: 1441-12-19 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रेवती►19:03; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — धृतिः►06:40; शूलः►
  • २|🌛-🌞|करणम् — गरः►17:30; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.28° → 8.21°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-152.37° → -151.32°), शनैश्चरः (-160.37° → -159.35°), शुक्रः (45.62° → 45.65°), मङ्गलः (115.36° → 115.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—10:27; चन्द्रोदयः—22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:06-18:39; यमघण्टः—12:25-13:58; गुलिककालः—15:32-17:06

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • ककोरि-लुण्ठनम् #९५, हल-षष्ठी
हल-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Birth of Balarama

Details
  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals
ककोरि-लुण्ठनम् #९५

Event occured on 1925-08-09 (gregorian). On 9 August 1925, the Train travelling from Shahjahanpur to Luckno was approaching the town of Kakori, when one of the revolutionaries pulled the emergency chain to stop the train and looted 3 bags with 8k rupees (allegedly belonging to the Indians and was being transferred to the British government treasury). One passenger was accidentally killed.

Their leaders Ram Prasad Bismil and Ashfaqullah Khan were arrested later and killed. While in jail, the prisoners went on hunger strikes refusing to be treated like other criminals. There were widespread protests and failed clemency petitions.

Details

2020-08-10

श्रावणः-05-21,मेषः-अश्विनी🌛🌌◢◣कर्कटः-आश्रेषा-04-26🌌🌞◢◣नभः-05-20🪐🌞सोमः

  • Indian civil date: 1942-05-19, Islamic: 1441-12-20 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►06:43; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शूलः►07:37; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►06:43; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (8.21° → 7.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-151.32° → -150.26°), शनैश्चरः (-159.35° → -158.32°), मङ्गलः (115.95° → 116.54°), शुक्रः (45.65° → 45.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—11:14; चन्द्रोदयः—23:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:24; गुलिककालः—13:58-15:32

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • नोयाखाली-हत्या #७४
नोयाखाली-हत्या #७४

Event occured on 1946-08-10 (gregorian). The massacre of the Hindu population in Noakhali started on 10 October, on the day of Kojagari Lakshmi Puja. It is estimated that 5,000 were killed, hundreds of Hindu women were raped and thousands of Hindu men and women were forcibly converted to Islam. Around 50,000 to 75,000 survivors were sheltered in temporary relief camps in Comilla, Chandpur, Agartala and other places. Around 50,000 Hindus remained marooned in the affected areas under the strict surveillance of the Muslims, where the administration had no say. According to Dinesh Chandra, Hindus were forced to pay subscriptions to the Muslim League and jiziyah.

Details

2020-08-11

श्रावणः-05-22,मेषः-अपभरणी🌛🌌◢◣कर्कटः-आश्रेषा-04-27🌌🌞◢◣नभः-05-21🪐🌞मङ्गलः

  • Indian civil date: 1942-05-20, Islamic: 1441-12-21 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►24:54*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — गण्डः►08:34; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:07; बालवः►22:14; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.13° → 6.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (116.54° → 117.14°), गुरुः (-150.26° → -149.20°), शनैश्चरः (-158.32° → -157.30°), शुक्रः (45.68° → 45.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—15:31-17:05; यमघण्टः—09:17-10:51; गुलिककालः—12:24-13:58

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७४, पञ्च-पर्व-पूजा (अष्टमी), मन्वादिः-(दक्षः-[९]), महाकाली-जयन्ती, श्रीकृष्णजन्माष्टमी
काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७४

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3548 (Kali era).
Son of Śrī Acyutaśarmā of Koṅkaṇadeśa, having offered his services of preparing sandal paste for the worship of Śrī Chandramoulīśvara, He was offered kingship of Kashmir by King Harṣa for his poetical wisdom/merits. Having ruled Kashmir for a short period, He came back to his preceptor Arbhakaśaṅkara and got initiated into asceticism with the name Sārvabhauma Chandracūḍendra Sarasvatī. Preceptor Śrī Chandracūḍendra Sarasvatī leading for ten years a pious life on the banks of Ganges, establishing on his throne revered Madhura the incarnation of Dhanvantari and adorning him with the title Paripūrṇabodha reached/attained his Lord’s immortal abode on the night of Kṛṣṇajanmāṣṭamī in the year Vijaya.

अर्चाचन्दनपेषणाद् भगवतः श्रीशङ्करेन्द्रार्चित-
स्यारूढः पदवीं कवेरनुसृतेर्हर्षस्य भूत्वा नृपः।
काश्मीरेषु विरज्य विक्रम-मृतौ गृह्णन् गुरोः प्राक्तनात्
सन्न्यासं स हि कोङ्कणाच्युतसुतः श्रीचन्द्रचूडोऽभवत्॥४५॥
अब्दान् देवनदीतटे दश नयन् आचार्यभूतो भुवो
धन्वन्तर्यवतारम् आर्यमधुरं निक्षिप्य पीठे निजे।
दत्त्वाऽस्मै परिपूर्णबोधबिरुदं भेजे व्यये चाव्ययं
धाम स्वं जननाष्टमीनिशि हरेः श्रीचन्द्रचूडाश्रमी॥४६॥
—पुण्यश्लोकमञ्जरी

Details
महाकाली-जयन्ती

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha). Goddess Mahakali is 1st of the Dasha Maha Vidyas.

Details
मन्वादिः-(दक्षः-[९])

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
श्रीकृष्णजन्माष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha).

Details

2020-08-12

श्रावणः-05-23,मेषः-कृत्तिका🌛🌌◢◣कर्कटः-आश्रेषा-04-28🌌🌞◢◣नभः-05-22🪐🌞बुधः

  • Indian civil date: 1942-05-21, Islamic: 1441-12-22 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:16; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:24*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वृद्धिः►09:20; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:16; तैतिलः►24:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (6.04° → 4.95°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-149.20° → -148.15°), शनैश्चरः (-157.30° → -156.27°), शुक्रः (45.69° → 45.70°), मङ्गलः (117.14° → 117.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—12:51; चन्द्रोदयः—00:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—12:24-13:58; यमघण्टः—07:44-09:17; गुलिककालः—10:51-12:24

  • शूलम्—उदीची दिक् (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • कर्कट-कार्त्तिक-पूजा, काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९४, कृत्तिका-व्रतम्, नन्दोत्सवः, पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै, बुधाष्टमी, मूर्त्ति नायऩार् (१५) गुरुपूजै, राजेन्द्रलाल-वीरगतिः #७४, वरगूर् उऱियडि उत्सवम्, श्रीकृष्णदेवराय-राज्याभिषेकः
कर्कट-कार्त्तिक-पूजा

Observed on Kṛttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Special puja for Subrahmanya Swami in temples.

Details
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९४

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3628 (Kali era).
Well-known as Śiva earlier, this Citsukhendra the governor (of the maṭh) remained in Koṅkaṇa; adorning the Preceptorship He was taking care of spiritual activities. He did not move a step from his place. This revered Preceptor ever victorious, the selfrestrained one, merged in the Supreme on the night in the month of Śravaṇa of the year Parābhava.

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदावादाय शासनम् अवर्तत कोङ्कणेषु।
आचार्य इत्यभिधया परमार्यरक्षाम् आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥
अपराभवोऽपि च पराभवे सितोऽप्यनभस्यपीह स नभस्यथासिते।
प्रशमी जगाम दशमीं च सन्नसौ नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥
—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
मूर्त्ति नायऩार् (१५) गुरुपूजै

Observed on Kṛttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
नन्दोत्सवः
Details
पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै

Observed on Kṛttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
राजेन्द्रलाल-वीरगतिः #७४

Event occured on 1946-08-12 (gregorian). On this day, rAjendralAl, the president of the Noakhali Bar Association and the Noakhali District Hindu Mahasabha, died defending his home and family from Islamist mobs during the Noakhali riots.

On 11 October, the private army of Gholam Sarwar, known as the Miyar Fauz, attacked the residence of Rajendralal Roychowdhury. At that time Swami Tryambakananda of Bharat Sevashram Sangha was staying at their house as a guest. Roychowdhury fended off the mob from his terrace with his rifle for the entire day. At nightfall, when they retreated, he sent the swami and his family members to safety. The next day the mob attacked again. Rajendralal Roychowdhury’s severed head was presented to Golam Sarwar on a platter and his two daughters were given to two of his trusted generals.

On 11 January 1947, the corpses of the Roychowdhurys were exhumed from a swamp in Azimpur and brought before Mahatma Gandhi’s prayer assembly at Lamchar High School. After the prayers the corpses were cremated according to Hindu rites.

Details
वरगूर् उऱियडि उत्सवम्
Details
श्रीकृष्णदेवराय-राज्याभिषेकः

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-08-13

श्रावणः-05-24,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-आश्रेषा-04-29🌌🌞◢◣नभः-05-23🪐🌞गुरुः

  • Indian civil date: 1942-05-22, Islamic: 1441-12-23 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:58; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:20*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — ध्रुवः►09:45; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►12:58; वणिजः►25:36*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (4.95° → 3.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-148.15° → -147.10°), शनैश्चरः (-156.27° → -155.25°), मङ्गलः (117.75° → 118.37°), शुक्रः (45.70° → 45.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—13:42; चन्द्रोदयः—01:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:38-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—13:57-15:31; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्

उत्सवाः

  • अरविन्द-जयन्ती, कौमार-पूजा, चण्डिका-पूजा, तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्
अरविन्द-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
चण्डिका-पूजा

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कौमार-पूजा

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्

Observed on Rohiṇī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-08-14

श्रावणः-05-25,वृषभः-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-30🌌🌞◢◣नभः-05-24🪐🌞शुक्रः

  • Indian civil date: 1942-05-23, Islamic: 1441-12-24 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:02; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — व्याघातः►09:42; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►14:02; बवः►26:17*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.86° → 2.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (118.37° → 119.00°), गुरुः (-147.10° → -146.05°), शनैश्चरः (-155.25° → -154.22°), शुक्रः (45.70° → 45.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—14:36; चन्द्रोदयः—02:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—10:50-12:24; यमघण्टः—15:30-17:04; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्
Details

2020-08-15

श्रावणः-05-26,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-31🌌🌞◢◣नभः-05-25🪐🌞शनिः

  • Indian civil date: 1942-05-24, Islamic: 1441-12-25 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:20; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:33; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — हर्षणः►09:04; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:20; कौलवः►26:11*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.77° → 1.70°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-146.05° → -145.01°), शनैश्चरः (-154.22° → -153.20°), मङ्गलः (119.00° → 119.64°), शुक्रः (45.69° → 45.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—15:30; चन्द्रोदयः—03:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:37-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—09:17-10:50; यमघण्टः—13:57-15:30; गुलिककालः—06:10-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • अलबोय-युद्धम् #३५१, कूऱ्ऱुव नायऩार् (३८) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्, सदाशिव-रावो जातः #२९०, सर्व-अजा-एकादशी, हरिवासरः
अलबोय-युद्धम् #३५१

Event occured on 1669-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning. Mogol forces under rAma siMha (son of jayasiMha) of Amber defeat Ahom forces under Lachit Borphukan in a forced challenge. 10k Ahom soldiers were killed. This would be reversed a few years later in the Battle of Saraighat, two years later, in 1671 CE.

Background: A few years after shivAjI’s escape, rAmasiMha was sent by Awrangzeb to capture assam. His efforts at psychological warfare and dissent bore fruit when King Chakradhwaja Singha gave Lachit Borphukan and his commanders an ultimatum to attack mogols the very next day. Lachit was bewildered - charging the superior Rajput cavalry would be suicidal and that a naval engagement with the Mughals would be more feasible.

Lachit Borphukan had accepted rAmasiMha’s challenge and prepared a force of 40,000 men under four commanders. However, he led Ram Singh to believe that the Ahom army was only 20,000-strong. So the Rajput king sent only 10,000 soldiers under the command of Mir Nawab and madanavatI. Madanavati’s carnage on horseback only ended after she was shot dead by a stray bullet. Lachit’s hidden reserves then turned the tide. rAmasiMha became angry and then sent in the entire Rajput cavalry along with Mughal veterans who had been standing by.

Details
हरिवासरः
  • →20:17

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कूऱ्ऱुव नायऩार् (३८) गुरुपूजै

Observed on Ārdrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सदाशिव-रावो जातः #२९०

Event occured on 1730-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning. sadAshivrAv bhAu, who died fighting at 30 in pAnipaT, was born.

Details
सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ekādaśī. Satya Harishchandra performed this to get back family and kingdom.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्
Details

2020-08-16

श्रावणः-05-27,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-32🌌🌞◢◣नभः-05-26🪐🌞भानुः

  • Indian civil date: 1942-05-25, Islamic: 1441-12-26 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►13:51; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:00; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►18:43; मघा►

  • 🌛+🌞योगः — वज्रम्►07:48; सिद्धिः►29:54*; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►13:51; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.70° → 0.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-153.20° → -152.18°), मङ्गलः (119.64° → 120.29°), शुक्रः (45.68° → 45.66°), गुरुः (-145.01° → -143.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—16:23; चन्द्रोदयः—04:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—17:03-18:36; यमघण्टः—12:23-13:57; गुलिककालः—15:30-17:03

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, प्रदोष-व्रतम्, रोहिणी-द्वादशी, सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
प्रदोष-व्रतम्
  • 18:36→19:22

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रोहिणी-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 12:19→01:07

Siṃha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि
Details

2020-08-17

श्रावणः-05-28,कर्कटः-पुनर्वसुः🌛🌌◢◣सिंहः-मघा-05-01🌌🌞◢◣नभः-05-27🪐🌞सोमः

  • Indian civil date: 1942-05-26, Islamic: 1441-12-27 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►12:35; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:42; पुष्यः►29:41*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — व्यतीपातः►27:27*; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►12:35; विष्टिः►23:42; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.63° → -0.42°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-152.18° → -151.15°), शुक्रः (45.66° → 45.63°), गुरुः (-143.96° → -142.92°), मङ्गलः (120.29° → 120.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—17:16; चन्द्रोदयः—05:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:36-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:23; गुलिककालः—13:56-15:29

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, व्यतीपात-श्राद्धम्
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि
Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-08-18

श्रावणः-05-29,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-मघा-05-02🌌🌞◢◣नभः-05-28🪐🌞मङ्गलः

  • Indian civil date: 1942-05-27, Islamic: 1441-12-28 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►10:40; अमावास्या►
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:06*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वरीयान्►24:30*; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►10:40; चतुष्पात्►21:29; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.42° → -1.45°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-151.15° → -150.13°), शुक्रः (45.63° → 45.60°), मङ्गलः (120.95° → 121.63°), गुरुः (-142.92° → -141.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—18:07; चन्द्रोदयः—06:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:33

  • राहुकालः—15:29-17:02; यमघण्टः—09:17-10:50; गुलिककालः—12:23-13:56

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • अघोर-चतुर्दशी, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्, दर्भ-सङ्ग्रहः, देवी-पर्व-५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, सर्व-श्रावण-अमावास्या (अलभ्यम्–पुष्कला)
अघोर-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दर्भ-सङ्ग्रहः

Observed on Amāvāsyā tithi of Siṃhaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details
देवी-पर्व-५

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-श्रावण-अमावास्या (अलभ्यम्–पुष्कला)
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्
Details

2020-08-19

श्रावणः-05-30,सिंहः-मघा🌛🌌◢◣सिंहः-मघा-05-03🌌🌞◢◣नभः-05-29🪐🌞बुधः

  • Indian civil date: 1942-05-28, Islamic: 1441-12-29 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►08:11; शुक्ल-प्रथमा►29:19*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मघा►26:05*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — परिघः►21:11; शिवः►
  • २|🌛-🌞|करणम् — नाग►08:11; किंस्तुघ्नः►18:47; बवः►29:19*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.45° → -2.47°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-150.13° → -149.11°), मङ्गलः (121.63° → 122.31°), शुक्रः (45.60° → 45.56°), गुरुः (-141.88° → -140.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—18:56; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:34-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—12:23-13:56; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:23

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, तिवारि-कमलेशो हतः #१, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मृगशीर्ष-व्रतम्, वृषभ-पूजा, स्थालीपाकः, ६४ योगिनी-पूजा
६४ योगिनी-पूजा

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
मृगशीर्ष-व्रतम्

Observed on Śukla-Prathamā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि
Details
तिवारि-कमलेशो हतः #१

Event occured on 2019-08-19 (gregorian). Farid-ud-din Shaikh and Ashfak Shaikh came dressed in saffron kurtas to give Kamalesh Tiwari a sweets box (hiding a knife and pistol there), slit his throat and shot him. According to the police, the pistol and sweets used in the murder were bought in Surat and the murder was planned in Dubai. Several conspirators were arrested.

Context: In Dec 2015, Arun Jaitley supported decriminalization of homosexuality. Azam Khan called RSS members homosexuals. Tiwari retaliated saying that Muhammad was the first homosexual. Tiwari was arrested and jailed for a few months, even as lacks of muslims went into frenzy.

Details
वृषभ-पूजा

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vrushabha puja; Nandi born to Shilaada on this day

Details

2020-08-20

भाद्रपदः-06-02,सिंहः-पूर्वफल्गुनी🌛🌌◢◣सिंहः-मघा-05-04🌌🌞◢◣नभः-05-30🪐🌞गुरुः

  • Indian civil date: 1942-05-29, Islamic: 1442-01-01 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:13*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►23:48; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शिवः►17:37; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►15:47; कौलवः►26:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.47° → -3.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (122.31° → 123.01°), शनैश्चरः (-149.11° → -148.09°), शुक्रः (45.56° → 45.52°), गुरुः (-140.84° → -139.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:34🌇
  • 🌛चन्द्रोदयः—07:05; चन्द्रास्तमयः—19:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—13:55-15:28; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्

उत्सवाः

  • अङ्गारक-जयन्ती, चन्द्र-दर्शनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्, राक्षसभुवन-युद्धम् #३५७
अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
चन्द्र-दर्शनम्
  • 18:34→19:20

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
राक्षसभुवन-युद्धम् #३५७

Event occured on 1663-08-20 (gregorian). Julian date was converted to Gregorian in this reckoning. While the peshvA was in a southern campaign, the Nizam (allied with Janoji Bhosale of nAgpur and Chatrapati rAmarAja of kolhApur) decided to attack, as planned by his divAn viTThala-sundara. For a change, raghunAtharAv joined mAdhavarAv. With a carrot and stick policy, jAnojI secretly returned to the peshva camp. Marathas started deserting the Nizam. mAdhavarAv had sped north and decimated the nizAm’s army on godAvarI banks.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्
Details

2020-08-21

भाद्रपदः-06-03,कन्या-उत्तरफल्गुनी🌛🌌◢◣सिंहः-मघा-05-05🌌🌞◢◣नभः-05-31🪐🌞शुक्रः

  • Indian civil date: 1942-05-30, Islamic: 1442-01-02 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►23:03; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►21:27; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — सिद्धः►13:57; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►12:38; गरः►23:03; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.46° → -4.44°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-148.09° → -147.07°), शुक्रः (45.52° → 45.47°), मङ्गलः (123.01° → 123.72°), गुरुः (-139.81° → -138.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रोदयः—08:03; चन्द्रास्तमयः—20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:33-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—10:49-12:22; यमघण्टः—15:28-17:01; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, मन्वादिः-(तामसः-[४]), वराह-जयन्ती, विपत्तार-गौरी-व्रतम्, हरितालिका-व्रतम्
हरितालिका-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of Gauri-Maheshwara on Vrishabham, esp. for girls desirous of getting married, like Goddess Parvati sought the hand of Maheshwara, as Himavan’s daughter.

Details
मन्वादिः-(तामसः-[४])

Observed on Śukla-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्
Details
वराह-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
विपत्तार-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-08-22

भाद्रपदः-06-04,कन्या-हस्तः🌛🌌◢◣सिंहः-मघा-05-06🌌🌞◢◣नभः-05-32🪐🌞शनिः

  • Indian civil date: 1942-05-31, Islamic: 1442-01-03 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►19:57; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:09; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — साध्यः►10:17; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►09:29; विष्टिः►19:57; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.44° → -5.39°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-147.07° → -146.05°), शुक्रः (45.47° → 45.42°), मङ्गलः (123.72° → 124.44°), गुरुः (-138.77° → -137.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रोदयः—09:01; चन्द्रास्तमयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—09:17-10:49; यमघण्टः—13:55-15:27; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्, नभो-मासः, मस्स-रङ्घर-वधः #२८०, श्रीविनायक-चतुर्थी, षडशीति-पुण्यकालः, सामवेद-उपाकर्म
षडशीति-पुण्यकालः
  • 21:14→21:14

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
मस्स-रङ्घर-वधः #२८०

Event occured on 1740-08-22 (gregorian). Julian date was converted to Gregorian in this reckoning. To prevent the Sikhs accessing the holy shrine [Darbar Sahib], or the “Golden Temple”, at Amritsar a strong Mughal military officer, Massa Ranghar, was stationed. He started carousing with dancing girls and consuming meat and alcohol there. Mehtab Singh and Sukkha Singh set off from rAjasthAn, disguised themselves as revenue officials, entered Harmandir Sahib, cut off Ranghar’s head and escaped before the Mughal soldiers could realise what had happened.

Details
नभो-मासः
  • →21:14
सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्
Details
श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2020-08-23

भाद्रपदः-06-05,तुला-चित्रा🌛🌌◢◣सिंहः-मघा-05-07🌌🌞◢◣नभस्यः-06-01🪐🌞भानुः

  • Indian civil date: 1942-06-01, Islamic: 1442-01-04 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►17:04; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►17:04; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शुभः►06:44; शुक्लः►27:25*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►06:29; बालवः►17:04; कौलवः►27:45*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.39° → -6.32°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-146.05° → -145.03°), मङ्गलः (124.44° → 125.17°), शुक्रः (45.42° → 45.36°), गुरुः (-137.74° → -136.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रोदयः—09:59; चन्द्रास्तमयः—22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—17:00-18:32; यमघण्टः—12:22-13:54; गुलिककालः—15:27-17:00

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, ऋषि-पञ्चमी-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्
Details

2020-08-24

भाद्रपदः-06-06,तुला-स्वाती🌛🌌◢◣सिंहः-मघा-05-08🌌🌞◢◣नभस्यः-06-02🪐🌞सोमः

  • Indian civil date: 1942-06-02, Islamic: 1442-01-05 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:31; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:18; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — ब्रह्म►24:25*; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►14:31; गरः►25:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.32° → -7.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-145.03° → -144.02°), शुक्रः (45.36° → 45.30°), गुरुः (-136.72° → -135.69°), मङ्गलः (125.17° → 125.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:58; चन्द्रास्तमयः—22:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—07:44-09:16; यमघण्टः—10:49-12:21; गुलिककालः—13:54-15:26

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • कुमारिका-स्वपनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्, मन्थन-षष्ठी, ललिता-षष्ठी, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी
षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details
कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्
Details

2020-08-25

भाद्रपदः-06-07,तुला-विशाखा🌛🌌◢◣सिंहः-मघा-05-09🌌🌞◢◣नभस्यः-06-03🪐🌞मङ्गलः

  • Indian civil date: 1942-06-03, Islamic: 1442-01-06 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:22; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►13:56; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — इन्द्रः►21:45; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►12:22; विष्टिः►23:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.23° → -8.12°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-144.02° → -143.00°), शुक्रः (45.30° → 45.23°), मङ्गलः (125.91° → 126.67°), गुरुः (-135.69° → -134.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रोदयः—11:58; चन्द्रास्तमयः—23:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—15:26-16:59; यमघण्टः—09:16-10:49; गुलिककालः—12:21-13:54

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अनन्तफल-सप्तमी, अमुक्ताभरण-सप्तमी, कुक्कुटी-व्रतम्, तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु, दूर्वाष्टमी, देवी-पर्व-६
अमुक्ताभरण-सप्तमी

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

Details
अनन्तफल-सप्तमी

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दूर्वाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Do pūjā of dūrva!

Details
देवी-पर्व-६

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कुक्कुटी-व्रतम्

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shiva Puja

Details
तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु

Observed on Viśākhā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-08-26

भाद्रपदः-06-08,वृश्चिकः-अनूराधा🌛🌌◢◣सिंहः-मघा-05-10🌌🌞◢◣नभस्यः-06-04🪐🌞बुधः

  • Indian civil date: 1942-06-04, Islamic: 1442-01-07 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►10:39; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वैधृतिः►19:28; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►10:39; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.12° → -8.99°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.23° → 45.16°), मङ्गलः (126.67° → 127.44°), गुरुः (-134.67° → -133.65°), शनैश्चरः (-143.00° → -141.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—12:21-13:53; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:21

  • शूलम्—उदीची दिक् (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • कुलच्चिरै नायऩार् (२१) गुरुपूजै, दधीचि-महर्षि-जयन्ति, बुधानुराधा-पुण्यकालः, बुधाष्टमी, राधाष्टमी, वैधृति-श्राद्धम्
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
बुधानुराधा-पुण्यकालः
  • →13:02

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
दधीचि-महर्षि-जयन्ति

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कुलच्चिरै नायऩार् (२१) गुरुपूजै

Observed on Anūrādhā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
राधाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-08-27

भाद्रपदः-06-09,वृश्चिकः-ज्येष्ठा🌛🌌◢◣सिंहः-मघा-05-11🌌🌞◢◣नभस्यः-06-05🪐🌞गुरुः

  • Indian civil date: 1942-06-05, Islamic: 1442-01-08 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►09:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — विष्कम्भः►17:33; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:25; तैतिलः►20:58; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.99° → -9.83°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.16° → 45.08°), मङ्गलः (127.44° → 128.22°), गुरुः (-133.65° → -132.63°), शनैश्चरः (-141.99° → -140.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रोदयः—13:56; चन्द्रास्तमयः—01:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—13:53-15:25; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • अदुःखनवमी, आग्र-बन्धनात् पलायितः शिवराजः #३५४, गोधूमा-नवमी, तालनवमी, नन्दा-नवमी, महालक्ष्मी-व्रत-आरम्भः, शान्ति-कालि-हत्या #२०
आग्र-बन्धनात् पलायितः शिवराजः #३५४

Event occured on 1666-08-27 (gregorian). Julian date was converted to Gregorian in this reckoning. shrAvaNa k12. A few days earlier on 13th, rAmasiMha had refused to receive shivAjI, who had been ordered to be moved to rAjA viTThaldAs’s mansion.

Shivaji pulled off one of the greatest escapes in history from the jaws of death at Agra. In a story corroborated by multiple contemporary sources, shivAjI feigned illness after being put under house arrest. He started sending alms and food to holy men; and gifts to noblemen. In the initial days, guards search these outgoing baskets - later they became lax. One day Hiroji Farzand wore his master’s clothes and slept in bed, with only a hand with shivAjI’s wristlet being uncovered; a boy massaging his feet. shivAjI and his son escaped in the baskets. The following day, guards were fooled by seeing Hiroji. After a while hIrojI to switched to his own clothes and went away. Mogols discovered the escape the next day.

rAmasiMha (whom many tried to implicate along with jayasiMha) was in a soup - and dismissed from service. 4 brAhmaNas who were part of rAmasiMha’s inner guard circle were arrested and tortured till they made a false confession. Treasure left behind by shivAjI was confiscated as “harAm ka mAl” and sold off.

Later events:

12th September 1666: Shivaji arrives at Rajgad. There are rumours (likely circulated by shivAjI) that his son died on the way. (Rajasthani letter dated 19th November 1666, newsletter of the Mughal Court dated 4th November 1666). In fact, Shivaji had left his son behind at Mathura, supposedly with his ministers’ brAhmaNa relatives. (Sabhasad and A.Q. Chronicles, Tarikh-i Dilkusha, etc.)

20th November 1666: Sambhaji arrives at Rajgad (Jedhe Chronology corrected.)

Details
अदुःखनवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गोधूमा-नवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Durga Puja

Details
महालक्ष्मी-व्रत-आरम्भः

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
  • References
    • Vaidikasri Sep 2017
  • Edit config file
  • Tags: VratamStart SpecialPeriodStart
नन्दा-नवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Durga Puja

Details
शान्ति-कालि-हत्या #२०

Event occured on 2000-08-27 (gregorian). On 27 August 2000, shAnti kAlI was presiding at his ashram with a gathering of local devotees. At night (8:05 PM,), Christian NLFT militants, broke into the ashram and shot him for refusing to convert to Christianity along with his followers. In the same month, another Hindu leader of the Jamatya community, Jaulushmoni Jamatya, was also murdered. In the months following his death, eleven of his ashrams, schools, and orphanages around the state were closed down by the NLFT.

shAnti tripura aka shAnti kAlI was a popular tribal sAdhu working in tripura. He was a devotee of tripura-sundarI.

Details
तालनवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-08-28

भाद्रपदः-06-10,धनुः-मूला🌛🌌◢◣सिंहः-मघा-05-12🌌🌞◢◣नभस्यः-06-06🪐🌞शुक्रः

  • Indian civil date: 1942-06-06, Islamic: 1442-01-09 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:38; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►12:35; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — प्रीतिः►15:59; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►08:38; वणिजः►20:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.83° → -10.65°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.08° → 45.00°), मङ्गलः (128.22° → 129.01°), गुरुः (-132.63° → -131.62°), शनैश्चरः (-140.97° → -139.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—14:52; चन्द्रास्तमयः—02:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:48-12:20; यमघण्टः—15:25-16:57; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै, गजेन्द्र-मोक्षः, दशावतार-व्रतम्, पिट्टुक्कु मण् चुमन्द लीलै, वितस्तोत्सवः
दशावतार-व्रतम्

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गजेन्द्र-मोक्षः

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पिट्टुक्कु मण् चुमन्द लीलै

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वितस्तोत्सवः

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). This is the day when the sacred river vitastā was born. 2. nīlamata purāṇam recommends taking bath in this sacred river (Jhelum, tributary of Sindhu) for 7 consecutive days starting from this day.

यानि तीर्थानि भारतवर्षे तानि तीर्थानि काश्मीरमण्डले।
यानि तीर्थानि काश्मीरमण्डले तानि तीर्थानि वितस्तायाम्॥

Details

2020-08-29

भाद्रपदः-06-11,धनुः-पूर्वाषाढा🌛🌌◢◣सिंहः-मघा-05-13🌌🌞◢◣नभस्यः-06-07🪐🌞शनिः

  • Indian civil date: 1942-06-07, Islamic: 1442-01-10 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►08:17; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:00; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — आयुष्मान्►14:46; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:17; बवः►20:16; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.65° → -11.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-131.62° → -130.60°), मङ्गलः (129.01° → 129.82°), शुक्रः (45.00° → 44.91°), शनैश्चरः (-139.96° → -138.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:44; चन्द्रास्तमयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—09:16-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • कटदानोत्सवः, बाजी-रावो जातः #३२०, वामन-जयन्ती, सर्व-परिवर्तिनी-एकादशी, हरिवासरः
बाजी-रावो जातः #३२०

Event occured on 1700-08-29 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjI rAv born

Details
हरिवासरः
  • →14:16

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कटदानोत्सवः

Observed on Śukla-Ekādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). As per Smruti-Kaustubham, one must perform daanam of mat (kaṭam) to a dharmic Vipra.

Details
सर्व-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ekādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

Details
वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Wednesday Shravana ; Vamana Jayanti; Shravana Dvadashi; Vijaya Dvadashi; Shakra Dvadashi

Details

2020-08-30

भाद्रपदः-06-12,मकरः-उत्तराषाढा🌛🌌◢◣सिंहः-मघा-05-14🌌🌞◢◣नभस्यः-06-08🪐🌞भानुः

  • Indian civil date: 1942-06-08, Islamic: 1442-01-11 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:21; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:49; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►14:37; पूर्वफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►13:53; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:21; कौलवः►20:32; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.45° → -12.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-130.60° → -129.59°), मङ्गलः (129.82° → 130.64°), शुक्रः (44.91° → 44.82°), शनैश्चरः (-138.94° → -137.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:33; चन्द्रास्तमयः—04:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—16:56-18:28; यमघण्टः—12:20-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • अनन्त-द्वादशी, आवणि-ञायिऱ्ऱुक्किऴमै, दधि-व्रत-समापनम्, प्रदोष-व्रतम्, भुवनेश्वरी-जयन्ती
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details
भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details
दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details
प्रदोष-व्रतम्
  • 18:28→19:15

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-08-31

भाद्रपदः-06-13,मकरः-श्रवणः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-15🌌🌞◢◣नभस्यः-06-09🪐🌞सोमः

  • Indian civil date: 1942-06-09, Islamic: 1442-01-12 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►08:49; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►15:01; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शोभनः►13:17; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:49; गरः►21:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -12.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (130.64° → 131.48°), गुरुः (-129.59° → -128.59°), शुक्रः (44.82° → 44.72°), शनैश्चरः (-137.93° → -136.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—17:18; चन्द्रास्तमयः—05:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:47-12:19; गुलिककालः—13:51-15:23

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • ओणम्, गो-त्रिरात्रि-व्रतम्, दूर्व-त्रि-व्रतम्, नटराजर् महाभिषेकम्, श्रवण-व्रतम्, सोमश्रावणी-पुण्यकालः
ओणम्

Observed on Śravaṇaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
दूर्व-त्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गो-त्रिरात्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Agastya arghya danam

Details
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Siṃhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
सोमश्रावणी-पुण्यकालः
  • →15:01

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-09

2020-09-01

भाद्रपदः-06-14,कुम्भः-श्रविष्ठा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-16🌌🌞◢◣नभस्यः-06-10🪐🌞मङ्गलः

  • Indian civil date: 1942-06-10, Islamic: 1442-01-13 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►09:39; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:35; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — अतिगण्डः►12:59; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:39; विष्टिः►22:12; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.98° → -13.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (131.48° → 132.32°), गुरुः (-128.59° → -127.58°), शुक्रः (44.72° → 44.63°), शनैश्चरः (-136.92° → -135.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:59; चन्द्रास्तमयः—06:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:26-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:23-16:55; यमघण्टः—09:15-10:47; गुलिककालः—12:19-13:51

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • अनन्त-चतुर्दशी, अनन्त-पद्मनाभ-व्रतम्, काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३२९, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
अनन्त-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Visarjan of Ganesha idols

Details
अनन्त-पद्मनाभ-व्रतम्

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of Ananta Padmanabha.

Details
काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३२९

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4793 (Kali era).
This preceptor (Śrī Bhagavannāma Bodhendra) under the directions of Śrī Viśvādhika came to south; while staying in the house of Jagannātha Kavi, son Śrī Lakṣmīdhara at Jagannātha pini on the shores of Eastern Sea. He sanctified by enjoining expiatory acts based on bhakti to the Brahmin woman polluted/molested by a mleccha. May preceptor sage Bodhendra entering into Kāñci and embellishing the preceptorship, erecting an elaborate path of devotion for the emancipation of all in the Universe by writing excellent works highlighting the concepts (of Bhakti), He who bestowed eloquence even to a dumb child, the ocean with devotees as waves, shine well. Born of Keśavapāṇduraṅga, an eminent scholar of Kaṇvaśākhā, residing in the small village called Maṇḍana near Kāñci, the virtuous devotee, noble (great) in guiding people resorted to him to the path of bhakti, adorned the seat of the great Preceptor, Śrī Śaṅkara, under the directions of Śrī Ātmabodha. He carried out preceptorship ably in the Maṭha for fifty-four years and remained in Kāmakoṭi Pīṭha highlighting Advaita through lectures/discourses, the ocean of courage, attained his own non-dual abode in the Śalivaha era 1614. Śrī Bhagavannāma Bodhendra reached the empire of enlightenment near Madhyārjuna Kṣetra on the full-moon day of the month of Bhādrapāda in the year Prajotpatti. That this revered preceptor also known as Yogīndra travelled to Rāmeśvaram and on his return attained siddhi at Govindapuram near Madhyārjuna is a well–known fact.

श्रीविश्वाधिकदेशिकेन्द्रवचसा प्राप्तो दिशं दक्षिणां
प्राचीनाम्बुधिरोधसि प्रतिजगन्नाथं प्रपन्नो गृहान्।
श्रीलक्ष्मीधरशर्मणोऽस्य तनुजान्म्लेच्छीकृतां योषितं
कुर्वाणाद्द्विजसङ्गतां स नियमादध्यैष्ट भक्तेः क्रमान्॥९॥
श्रीकाञ्चीमनुविश्य देशिकपदं सम्मण्ड्य तत्त्वोज्ज्वलैर्ग्रन्थैर्भक्तिपथं विधाय विशदं विश्वस्य मुक्त्यै कलौ।
मूकस्यापि शिशोर्महाप्रवचनप्रावीण्यदायी मुनिर्बोधेन्द्रो जयतात् स भक्तजनताकल्लोलिनीनीरधिः॥१०॥
श्रीमन्मण्डननाम्नि काञ्चिनगरीखेटे कृतावासतः काण्वात् केशवपाण्डुरङ्गविबुधाज्जातोऽभिजाताकृतिः।
भक्तः श्रीपुरुषोत्तमे श्रितवतां भक्त्यध्वदर्शी महान् अध्यास्तासनम् आदिशङ्करगुरोरार्यात्मबोधाज्ञया॥११॥
आचार्यत्वम् उदूह्य साधु स चतुष्पञ्चाशदब्दं मठे
पीठे कामदृशः स्थितः प्रवचनैरद्वैतमुद्द्योतयन्।
अब्धि-ग्लौ-रस-चन्द्र-सम्मितशके (१६१४) श्रीशालिवाहाह्वये
सिद्धिं प्रापदपारधैर्यजलधिः स्वस्यैव धाम्न्यद्वये॥१२॥
प्रजोत्पत्तिप्रौष्ठपदपूर्णिमायाम् उपार्जुनम्।
भगवन्नामबोधेन्द्रो बोधसाम्राज्यम् ईयिवान्॥१३॥
—पुण्यश्लोकमञ्जरी

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-09-02

भाद्रपदः-06-15,कुम्भः-शतभिषक्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-17🌌🌞◢◣नभस्यः-06-11🪐🌞बुधः

  • Indian civil date: 1942-06-11, Islamic: 1442-01-14 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►10:52; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:31; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सुकर्म►12:58; धृतिः►
  • २|🌛-🌞|करणम् — बवः►10:52; बालवः►23:36; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (132.32° → 133.19°), बुधः (-13.71° → -14.43°), शुक्रः (44.63° → 44.52°), गुरुः (-127.58° → -126.58°), शनैश्चरः (-135.91° → -134.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:26🌇
  • 🌛चन्द्रोदयः—18:38; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:50; अपराह्णः—15:22-16:54; सायाह्नः—18:26-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—12:19-13:50; यमघण्टः—07:43-09:15; गुलिककालः—10:47-12:19

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, दिक्पाल-पूजा, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, महालय-पक्ष-आरम्भः, यतिचातुर्मास्यव्रत-समापनम्, विश्वरूप-यात्रा, स्थालीपाकः
दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Spend this day in Badarikashramam

Details
महालय-पक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals
उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details
यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals

2020-09-03

भाद्रपदः-06-16,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-18🌌🌞◢◣नभस्यः-06-12🪐🌞गुरुः

  • Indian civil date: 1942-06-12, Islamic: 1442-01-15 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►12:27; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:48; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — धृतिः►13:15; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►12:27; तैतिलः►25:23*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (133.19° → 134.06°), बुधः (-14.43° → -15.12°), शुक्रः (44.52° → 44.42°), गुरुः (-126.58° → -125.58°), शनैश्चरः (-134.90° → -133.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—06:50; चन्द्रोदयः—19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—13:50-15:22; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • अशून्यशयन-व्रतम्
अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

2020-09-04

भाद्रपदः-06-17,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-19🌌🌞◢◣नभस्यः-06-13🪐🌞शुक्रः

  • Indian civil date: 1942-06-13, Islamic: 1442-01-16 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►14:24; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:25; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शूलः►13:47; गण्डः►
  • २|🌛-🌞|करणम् — गरः►14:24; वणिजः►27:29*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.42° → 44.31°), गुरुः (-125.58° → -124.59°), बुधः (-15.12° → -15.79°), शनैश्चरः (-133.89° → -132.89°), मङ्गलः (134.06° → 134.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—07:36; चन्द्रोदयः—19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:50; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—10:46-12:18; यमघण्टः—15:21-16:53; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • काशी-विश्वेश्वर-मन्दिर-नाशः #३५१
काशी-विश्वेश्वर-मन्दिर-नाशः #३५१

Event occured on 1669-09-04 (gregorian). Aurangzeb was later informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88.

Details

2020-09-05

भाद्रपदः-06-18,मीनः-रेवती🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-20🌌🌞◢◣नभस्यः-06-14🪐🌞शनिः

  • Indian civil date: 1942-06-14, Islamic: 1442-01-17 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:39; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►26:18*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — गण्डः►14:34; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►29:52*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.31° → 44.19°), बुधः (-15.79° → -16.44°), गुरुः (-124.59° → -123.59°), मङ्गलः (134.96° → 135.86°), शनैश्चरः (-132.89° → -131.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—08:22; चन्द्रोदयः—20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—09:15-10:46; यमघण्टः—13:49-15:21; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • कजरी-तृतीया, गुज्जर-बिल्लू-वधः #१४, गौरी-व्रतम्, विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, शिवराजेन दसग्रहणरोधः #३४३
गौरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Undralla Taddi (Telugu)

Details
गुज्जर-बिल्लू-वधः #१४

Event occured on 2006-09-05 (gregorian). billU gujjar (Wasim Khan), Islamist jihAdI belonging to Hizbul Mujahideen (‘Party of Holy Fighters’), big-time murderer of hindus, was killed.

Details
कजरी-तृतीया

Observed on Kṛṣṇa-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शिवराजेन दसग्रहणरोधः #३४३

Event occured on 1677-09-05 (gregorian). Julian date was converted to Gregorian in this reckoning. Shivaji declared to the Dutch: ‘In the days of the Moorish [Muslim] government it was allowed for you to buy male slaves and female slaves here [the Karnatak), and to transport the same, without anyone preventing that. But now you may not, as long as I am master of these lands, buy male or female slaves, nor transport them. And in case you were to do the same, and would want to bring [slaves] aboard, my men will oppose that and prevent it in all ways, and also not allow that they may be brought back in your house; this you must observe and comply with.’

Details
विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vighnarāja-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-09-06

भाद्रपदः-06-19,मेषः-अश्विनी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-21🌌🌞◢◣नभस्यः-06-15🪐🌞भानुः

  • Indian civil date: 1942-06-15, Islamic: 1442-01-18 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:07; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►29:21*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वृद्धिः►15:31; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►19:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.44° → -17.07°), शुक्रः (44.19° → 44.08°), गुरुः (-123.59° → -122.60°), मङ्गलः (135.86° → 136.78°), शनैश्चरः (-131.88° → -130.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:08; चन्द्रोदयः—21:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:46-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—16:52-18:23; यमघण्टः—12:17-13:49; गुलिककालः—15:20-16:52

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, दिक्पाल-पूजा
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
दिक्पाल-पूजा

Observed on Kṛṣṇa-Caturthī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-09-07

भाद्रपदः-06-20,मेषः-अपभरणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-22🌌🌞◢◣नभस्यः-06-16🪐🌞सोमः

  • Indian civil date: 1942-06-16, Islamic: 1442-01-19 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:39; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — ध्रुवः►16:32; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►08:23; तैतिलः►21:39; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-122.60° → -121.61°), बुधः (-17.07° → -17.68°), मङ्गलः (136.78° → 137.72°), शनैश्चरः (-130.87° → -129.87°), शुक्रः (44.08° → 43.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—09:56; चन्द्रोदयः—21:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:20-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—07:43-09:14; यमघण्टः—10:46-12:17; गुलिककालः—13:48-15:20

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • चन्द्र-षष्ठी, नाग-पूजा, महाभरणी, सप्तर्षि-पूजा/अर्घ्यम्
चन्द्र-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details
महाभरणी

Observed on Apabharaṇī nakshatra of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नाग-पूजा

Observed on Kṛṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सप्तर्षि-पूजा/अर्घ्यम्

Observed on Kṛṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-09-08

भाद्रपदः-06-21,मेषः-अपभरणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-23🌌🌞◢◣नभस्यः-06-17🪐🌞मङ्गलः

  • Indian civil date: 1942-06-17, Islamic: 1442-01-20 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►24:03*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:23; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्याघातः►17:28; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:52; वणिजः►24:03*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.68° → -18.27°), गुरुः (-121.61° → -120.63°), मङ्गलः (137.72° → 138.67°), शुक्रः (43.95° → 43.83°), शनैश्चरः (-129.87° → -128.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—10:44; चन्द्रोदयः—22:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:22-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—15:19-16:50; यमघण्टः—09:14-10:45; गुलिककालः—12:17-13:48

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • कपिल-षष्ठी, काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३२९, कृत्तिका-व्रतम्, गोवा-मन्दिर-निरोधः #४५१
गोवा-मन्दिर-निरोधः #४५१

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details
काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३२९

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3793 (Kali era).
This Saccidānandaghana with a firm control over senses, conversant with various languages—was a Telugu brahmin named Timmaṇṇa, son of Prauḍha Rāmaṇṇa became the Jagadguru from region on the banks of river Chandrabhāga. Renovating the huge dilapidated maṭha, He remained happily in Kāñci itself by devoting himself every day in the worship of Goddess Kāmākṣī. He, the benevolent great preceptor Saccidānandaghana having travelled upto Himalayas attained liberation on the eighth day of bright fortnight of the month Bhādrapada in the year Khara. He was also known as Bhāṣaparameṣṭi and his preceptorship was for twenty years.

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥
—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
कपिल-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details

2020-09-09

भाद्रपदः-06-22,वृषभः-कृत्तिका🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-24🌌🌞◢◣नभस्यः-06-18🪐🌞बुधः

  • Indian civil date: 1942-06-18, Islamic: 1442-01-21 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►26:06*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►11:12; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►18:11; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►13:08; बवः►26:06*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (138.67° → 139.63°), गुरुः (-120.63° → -119.65°), शुक्रः (43.83° → 43.70°), बुधः (-18.27° → -18.84°), शनैश्चरः (-128.86° → -127.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—11:34; चन्द्रोदयः—23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:19-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:44-17:32; सायाह्नः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—12:16-13:47; यमघण्टः—07:43-09:14; गुलिककालः—10:45-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • महालक्ष्मी-व्रत-समापनम्, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना, श्री-जयन्ती
महालक्ष्मी-व्रत-समापनम्

Observed on Kṛṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना

Observed on Kṛṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details
श्री-जयन्ती

Observed on Rohiṇī nakshatra of Siṃhaḥ (sidereal solar) month (Niśīthaḥ/puurvaviddha).

Details

2020-09-10

भाद्रपदः-06-23,वृषभः-रोहिणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-25🌌🌞◢◣नभस्यः-06-19🪐🌞गुरुः

  • Indian civil date: 1942-06-19, Islamic: 1442-01-22 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:35*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►13:36; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►18:31; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►14:55; कौलवः►27:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.84° → -19.39°), शुक्रः (43.70° → 43.57°), मङ्गलः (139.63° → 140.61°), गुरुः (-119.65° → -118.67°), शनैश्चरः (-127.86° → -126.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—13:47-15:18; यमघण्टः—06:12-07:43; गुलिककालः—09:14-10:45

  • शूलम्—दक्षिणा दिक् (►14:17); परिहारः–तैलम्

उत्सवाः

  • अशोकाष्टमी-व्रत-आरम्भः, जीमूतवाहन-पूजा, पञ्च-पर्व-पूजा (अष्टमी), मध्याष्टमी
अशोकाष्टमी-व्रत-आरम्भः

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
  • References
    • Aamade Jyotishi
  • Edit config file
  • Tags: SpecialVratam VratamStart SpecialPeriodStart
जीमूतवाहन-पूजा

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Jeemuutavahana is an atma-tyagi vidyadhara Chakravarti. Saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day Garuda stopped eating snakes.

Details
मध्याष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-09-11

भाद्रपदः-06-24,मिथुनम्-मृगशीर्षम्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-26🌌🌞◢◣नभस्यः-06-20🪐🌞शुक्रः

  • Indian civil date: 1942-06-20, Islamic: 1442-01-23 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:20*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सिद्धिः►18:19; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:03; गरः►28:20*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.57° → 43.44°), मङ्गलः (140.61° → 141.61°), गुरुः (-118.67° → -117.69°), शनैश्चरः (-126.86° → -125.86°), बुधः (-19.39° → -19.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—13:18; चन्द्रोदयः—00:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—10:45-12:16; यमघण्टः—15:18-16:49; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • दुर्गा/गौरी-पूजा, विवेकानन्द-भाषणं चिकागोनगरे #१२७, सुमङ्गला-नवमी
दुर्गा/गौरी-पूजा

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सुमङ्गला-नवमी

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In honour of Sumangalas (in the family), by holding a feast for Suvasinis and Kanyas.

भर्तुरग्रे मृता नारी सहदाहेन वा मृता।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्॥

Details
विवेकानन्द-भाषणं चिकागोनगरे #१२७

Event occured on 1893-09-11 (gregorian). On this day, Vivekananda gave a brief speech representing India and Hinduism. He was initially nervous, bowed to Saraswati (the Hindu goddess of learning) and began his speech with “Sisters and brothers of America!”. At these words, Vivekananda received a two-minute standing ovation from the crowd of seven thousand.

The New York Herald noted, “Vivekananda is undoubtedly the greatest figure in the Parliament of Religions. After hearing him we feel how foolish it is to send missionaries to this learned nation”.

He spoke several more times “at receptions, the scientific section, and private homes”.

Details

2020-09-12

भाद्रपदः-06-25,मिथुनम्-आर्द्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-27🌌🌞◢◣नभस्यः-06-21🪐🌞शनिः

  • Indian civil date: 1942-06-21, Islamic: 1442-01-24 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:14*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:22; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्यतीपातः►17:29; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►16:23; विष्टिः►28:14*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.44° → 43.30°), बुधः (-19.92° → -20.43°), मङ्गलः (141.61° → 142.62°), गुरुः (-117.69° → -116.71°), शनैश्चरः (-125.86° → -124.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—14:11; चन्द्रोदयः—01:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—09:13-10:44; यमघण्टः—13:46-15:17; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि

उत्सवाः

  • व्यतीपात-श्राद्धम्
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-09-13

भाद्रपदः-06-26,मिथुनम्-पुनर्वसुः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-28🌌🌞◢◣नभस्यः-06-22🪐🌞भानुः

  • Indian civil date: 1942-06-22, Islamic: 1442-01-25 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►27:16*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►08:32; उत्तरफल्गुनी►

  • 🌛+🌞योगः — वरीयान्►15:59; परिघः►
  • २|🌛-🌞|करणम् — बवः►15:52; बालवः►27:16*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.30° → 43.17°), मङ्गलः (142.62° → 143.65°), गुरुः (-116.71° → -115.74°), शनैश्चरः (-124.86° → -123.86°), बुधः (-20.43° → -20.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—15:03; चन्द्रोदयः—02:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—16:47-18:18; यमघण्टः—12:15-13:46; गुलिककालः—15:17-16:47

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, रविपुष्ययोग-पुण्यकालः, सर्व-इन्दिरा-एकादशी, २००८ वर्षे देहल्यां विस्फोटाः #१२
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
२००८ वर्षे देहल्यां विस्फोटाः #१२

Event occured on 2008-09-13 (gregorian). Five synchronised bomb blasts that took place within a span of few minutes. Carried out by Indian Mujahideen.

Details
रविपुष्ययोग-पुण्यकालः
  • 16:31→

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details
सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ekādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

Details

2020-09-14

भाद्रपदः-06-27,कर्कटः-पुष्यः🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-29🌌🌞◢◣नभस्यः-06-23🪐🌞सोमः

  • Indian civil date: 1942-06-23, Islamic: 1442-01-26 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:30*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►15:50; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — परिघः►13:47; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►14:29; तैतिलः►25:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.17° → 43.02°), बुधः (-20.92° → -21.39°), मङ्गलः (143.65° → 144.69°), गुरुः (-115.74° → -114.77°), शनैश्चरः (-123.86° → -122.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:17-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—07:42-09:13; यमघण्टः—10:44-12:15; गुलिककालः—13:45-15:16

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • चॆरुत्तुणै नायऩार् (५३) गुरुपूजै, जया-महाद्वादशी, यति-महालयम्, शेरसिंह-विद्रोहः #१७२, हरिवासरः
चॆरुत्तुणै नायऩार् (५३) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
हरिवासरः
  • →08:54

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details
शेरसिंह-विद्रोहः #१७२

Event occured on 1848-09-14 (gregorian). Khalsa General Sher Singh Attariwalla rebelled against the British on this day.

Cirmcumstance - Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British. The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14!

Aftermath: However, Sher Singh moved away to fight separately - and join his father Chattar Singh. He was to inflict a famous shocker to the British at Chillianwala.

Details
यति-महालयम्

Observed on Kṛṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2020-09-15

भाद्रपदः-06-28,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-30🌌🌞◢◣नभस्यः-06-24🪐🌞मङ्गलः

  • Indian civil date: 1942-06-24, Islamic: 1442-01-27 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►23:00; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शिवः►10:58; सिद्धः►
  • २|🌛-🌞|करणम् — गरः►12:20; वणिजः►23:00; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (144.69° → 145.75°), गुरुः (-114.77° → -113.80°), बुधः (-21.39° → -21.84°), शनैश्चरः (-122.86° → -121.86°), शुक्रः (43.02° → 42.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—16:43; चन्द्रोदयः—04:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—15:15-16:46; यमघण्टः—09:13-10:44; गुलिककालः—12:14-13:45

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • अतिपत्त नायऩार् (४१) गुरुपूजै, काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८१, द्वापरयुगादिः, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, मासशिवरात्रिः
अतिपत्त नायऩार् (४१) गुरुपूजै

Observed on Āśreṣā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
द्वापरयुगादिः

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details
काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८१

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4141 (Kali era).
Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:17→19:04

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-09-16

भाद्रपदः-06-29,सिंहः-मघा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-31🌌🌞◢◣नभस्यः-06-25🪐🌞बुधः

  • Indian civil date: 1942-06-25, Islamic: 1442-01-28 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:57; अमावास्या►
  • 🌌🌛नक्षत्रम् — मघा►12:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सिद्धः►07:36; साध्यः►27:50*; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►09:32; शकुनिः►19:57; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.84° → -22.27°), शुक्रः (42.88° → 42.73°), मङ्गलः (145.75° → 146.82°), गुरुः (-113.80° → -112.84°), शनैश्चरः (-121.86° → -120.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—17:31; चन्द्रोदयः—05:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—12:14-13:44; यमघण्टः—07:42-09:13; गुलिककालः—10:43-12:14

  • शूलम्—उदीची दिक् (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै, कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, कात्यायनी-जयन्ती, पञ्च-पर्व-पूजा (अमावास्या), बोधायन (भाद्रपद) महालय अमावास्या, शस्त्रहतचतुर्दशी
बोधायन (भाद्रपद) महालय अमावास्या
इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै

Observed on Maghā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
कात्यायनी-जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 18:36→18:36

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शस्त्रहतचतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details

2020-09-17

भाद्रपदः-06-30,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-01🌌🌞◢◣नभस्यः-06-26🪐🌞गुरुः

  • Indian civil date: 1942-06-26, Islamic: 1442-01-29 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:30; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:46; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शुभः►23:47; शुक्लः►
  • २|🌛-🌞|करणम् — चतुष्पात्►06:15; नाग►16:30; किंस्तुघ्नः►26:41*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.73° → 42.58°), बुधः (-22.27° → -22.68°), शनैश्चरः (-120.87° → -119.87°), गुरुः (-112.84° → -111.88°), मङ्गलः (146.82° → 147.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—18:19; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—13:44-15:14; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:43

  • शूलम्—दक्षिणा दिक् (►14:14); परिहारः–तैलम्

उत्सवाः

  • (भाद्रपद) महालय अमावास्या (अलभ्यम्–पुष्कला), अश्वशिरो-देव-पूजा, पार्वणव्रतम् अमावास्यायाम्, बोधायन-इष्टिः, भाग्यनगर-विमुक्तिः #७२, महालय-पक्ष-समापनम्, विश्वकर्मा-जयन्ती, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना, सुजन्मप्राप्ति-व्रतम्
(भाद्रपद) महालय अमावास्या (अलभ्यम्–पुष्कला)
Details
अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बोधायन-इष्टिः
भाग्यनगर-विमुक्तिः #७२

Event occured on 1948-09-17 (gregorian). Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details
महालय-पक्ष-समापनम्
Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
विश्वकर्मा-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details

2020-09-18

आश्वयुजः-(अधिकः)-6.5-01,कन्या-उत्तरफल्गुनी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-02🌌🌞◢◣नभस्यः-06-27🪐🌞शुक्रः

  • Indian civil date: 1942-06-27, Islamic: 1442-01-30 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►12:50; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►06:57; हस्तः►28:04*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शुक्लः►19:38; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►12:50; बालवः►23:00; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (147.91° → 149.01°), बुधः (-22.68° → -23.07°), शुक्रः (42.58° → 42.43°), शनैश्चरः (-119.87° → -118.88°), गुरुः (-111.88° → -110.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रोदयः—06:46; चन्द्रास्तमयः—19:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:14-16:44; सायाह्नः—18:15-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—10:43-12:13; यमघण्टः—15:14-16:44; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः
चन्द्र-दर्शनम्
  • 18:15→19:02

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-09-19

आश्वयुजः-(अधिकः)-6.5-02,कन्या-चित्रा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-03🌌🌞◢◣नभस्यः-06-28🪐🌞शनिः

  • Indian civil date: 1942-06-28, Islamic: 1442-02-01 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►09:10; शुक्ल-तृतीया►29:39*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:18*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — ब्रह्म►15:30; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►09:10; तैतिलः►19:23; गरः►29:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.01° → 150.13°), शुक्रः (42.43° → 42.28°), बुधः (-23.07° → -23.43°), शनैश्चरः (-118.88° → -117.88°), गुरुः (-110.92° → -109.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रोदयः—07:46; चन्द्रास्तमयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—09:12-10:43; यमघण्टः—13:43-15:13; गुलिककालः—06:12-07:42

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2020-09-20

आश्वयुजः-(अधिकः)-6.5-04,तुला-स्वाती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-04🌌🌞◢◣नभस्यः-06-29🪐🌞भानुः

  • Indian civil date: 1942-06-29, Islamic: 1442-02-02 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►26:27*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — स्वाती►22:49; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — इन्द्रः►11:33; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:00; विष्टिः►26:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-109.96° → -109.01°), शुक्रः (42.28° → 42.12°), मङ्गलः (150.13° → 151.26°), बुधः (-23.43° → -23.78°), शनैश्चरः (-117.88° → -116.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:13🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—20:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—16:43-18:13; यमघण्टः—12:12-13:43; गुलिककालः—15:13-16:43

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • वैधृति-श्राद्धम्
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-09-21

आश्वयुजः-(अधिकः)-6.5-05,तुला-विशाखा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-05🌌🌞◢◣नभस्यः-06-30🪐🌞सोमः

  • Indian civil date: 1942-06-30, Islamic: 1442-02-03 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►23:42; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:46; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — वैधृतिः►07:54; विष्कम्भः►28:38*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►13:01; बालवः►23:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-109.01° → -108.06°), बुधः (-23.78° → -24.10°), मङ्गलः (151.26° → 152.41°), शनैश्चरः (-116.89° → -115.90°), शुक्रः (42.12° → 41.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रोदयः—09:48; चन्द्रास्तमयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—07:42-09:12; यमघण्टः—10:42-12:12; गुलिककालः—13:42-15:12

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

2020-09-22

आश्वयुजः-(अधिकः)-6.5-06,वृश्चिकः-अनूराधा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-06🌌🌞◢◣नभस्यः-06-31🪐🌞मङ्गलः

  • Indian civil date: 1942-06-31, Islamic: 1442-02-04 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:31; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►19:16; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — प्रीतिः►25:51*; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►10:32; तैतिलः►21:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-108.06° → -107.11°), बुधः (-24.10° → -24.39°), मङ्गलः (152.41° → 153.57°), शुक्रः (41.96° → 41.80°), शनैश्चरः (-115.90° → -114.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—15:12-16:42; यमघण्टः—09:12-10:42; गुलिककालः—12:12-13:42

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • तुला-विषु-पुण्यकालः, नभस्य-मासः/वर्षऋतुः, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
नभस्य-मासः/वर्षऋतुः
  • →19:00
तुला-विषु-पुण्यकालः
  • 15:00→23:00

Tulā-Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-09-23

आश्वयुजः-(अधिकः)-6.5-07,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-07🌌🌞◢◣इषः-07-01🪐🌞बुधः

  • Indian civil date: 1942-07-01, Islamic: 1442-02-05 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:57; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:22; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — आयुष्मान्►23:35; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►08:39; वणिजः►19:57; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-107.11° → -106.17°), शुक्रः (41.80° → 41.64°), बुधः (-24.39° → -24.66°), मङ्गलः (153.57° → 154.74°), शनैश्चरः (-114.91° → -113.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:11🌇
  • 🌛चन्द्रोदयः—11:50; चन्द्रास्तमयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—12:11-13:41; यमघण्टः—07:42-09:12; गुलिककालः—10:41-12:11

  • शूलम्—उदीची दिक् (►12:35); परिहारः–क्षीरम्

उत्सवाः

  • दक्षिण-विषुव-दिनम्
दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details

2020-09-24

आश्वयुजः-(अधिकः)-6.5-08,धनुः-मूला🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-08🌌🌞◢◣इषः-07-02🪐🌞गुरुः

  • Indian civil date: 1942-07-02, Islamic: 1442-02-06 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:01; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►18:07; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►21:49; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►07:24; बवः►19:01; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-106.17° → -105.22°), शुक्रः (41.64° → 41.47°), बुधः (-24.66° → -24.90°), मङ्गलः (154.74° → 155.92°), शनैश्चरः (-113.92° → -112.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रोदयः—12:47; चन्द्रास्तमयः—00:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—13:41-15:11; यमघण्टः—06:12-07:42; गुलिककालः—09:11-10:41

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • अक्षरधाम-ज्वालनम् #१८, लक्ष्मणानन्द-सरस्वती-बलिदानम् #१८
अक्षरधाम-ज्वालनम् #१८

Event occured on 2002-09-24 (gregorian). On 24 September 2002, Murtaza Hafiz Yasin and Ashraf Ali Mohammad Farooq attacked the Swaminarayan Akshardham complex at Gandhinagar, Gujarat, India. They killed 30 people and injured more than 80. National Security Guards intervened and ended the siege the next day, killing both attackers. This was shortly after the Godhra burning of Hindu pilgrims and the subsequent riots.

Details
लक्ष्मणानन्द-सरस्वती-बलिदानम् #१८

Event occured on 2002-09-24 (gregorian). Swami Lakshmanananda Saraswati and four of his disciples were murdered on 23 August 2008 ( Janmashtami Day) in his kanyA ashram, where he was rescuing and helping tribals who had been converted to Christianity. (A group of thirty to forty armed men surrounded the Ashram. Four of the assailants carried AK-47s and many others had locally made revolvers. Two of the four government provided security guards had gone home to eat, the assailants tied and gagged the two remaining guards.)

Hundreds of people gathered on the route to pay their last respects to Saraswati. Riots erupted when the procession passed through Christian localities. Nativist Kui tribals rose up and fought Maoist and Christian forces. Seven Christian tribals and one Maoist leader were convicted in the case.

Saraswati received an anonymous threat only a week before his assassination. Ashram authorities also filed a First Information Report (or FIR) with the local police. However, no steps were taken to provide appropriate security cover to him, despite ample evidence that there were very real threats being made on his life and the lives of those he served.

Details

2020-09-25

आश्वयुजः-(अधिकः)-6.5-09,धनुः-पूर्वाषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-09🌌🌞◢◣इषः-07-03🪐🌞शुक्रः

  • Indian civil date: 1942-07-03, Islamic: 1442-02-07 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:43; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:28; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शोभनः►20:32; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►06:48; कौलवः►18:43; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.90° → -25.11°), मङ्गलः (155.92° → 157.12°), गुरुः (-105.22° → -104.28°), शुक्रः (41.47° → 41.31°), शनैश्चरः (-112.94° → -111.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रोदयः—13:41; चन्द्रास्तमयः—01:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—10:41-12:11; यमघण्टः—15:10-16:40; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

2020-09-26

आश्वयुजः-(अधिकः)-6.5-10,मकरः-उत्तराषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-10🌌🌞◢◣इषः-07-04🪐🌞शनिः

  • Indian civil date: 1942-07-04, Islamic: 1442-02-08 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:23; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►23:57; हस्तः►

  • 🌛+🌞योगः — अतिगण्डः►19:42; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►06:48; गरः►19:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.31° → 41.14°), बुधः (-25.11° → -25.29°), मङ्गलः (157.12° → 158.33°), गुरुः (-104.28° → -103.35°), शनैश्चरः (-111.95° → -110.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:09🌇
  • 🌛चन्द्रोदयः—14:31; चन्द्रास्तमयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:10-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—09:11-10:41; यमघण्टः—13:40-15:10; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • एऩादिनाथ नायऩार् (८) गुरुपूजै, पुरट्टाचि-चऩिक्किऴमै, प्रतापसिंहो देवैरदुर्गं जयति #४३८
एऩादिनाथ नायऩार् (८) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details
प्रतापसिंहो देवैरदुर्गं जयति #४३८

Event occured on 1582-09-26 (gregorian). Julian date was converted to Gregorian in this reckoning. On 16 September 1582, Maharana Pratap attacked the Mughal fortification of Dewair (under Shahbaz Khan and Sultan Khan) which was commanded by Mughal officer Sultan Khan. In the battle, Maharana Pratap’s son Amar Singh killed Sultan Khan and the Mughal army was forced to give up Dewair and retreat. Mughal army surrendered to maharana pratap . The retreating Mughal soldiers were pursued to Amet, which was also captured by Maharana Pratap. Soon after, Kumbhalmer (Kumbhalgarh), 36 garrisons (thanas) and 84 other posts were captured and the defenders killed. Maharana Pratap faced no resistance in Udaipur which had already been abandoned by the fleeing Mughal armies.

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2020-09-27

आश्वयुजः-(अधिकः)-6.5-11,मकरः-श्रवणः🌛🌌◢◣कन्या-हस्तः-06-11🌌🌞◢◣इषः-07-05🪐🌞भानुः

  • Indian civil date: 1942-07-05, Islamic: 1442-02-09 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►20:47; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सुकर्म►19:16; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►07:20; विष्टिः►19:46; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-103.35° → -102.41°), बुधः (-25.29° → -25.44°), मङ्गलः (158.33° → 159.54°), शुक्रः (41.14° → 40.97°), शनैश्चरः (-110.97° → -109.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:17; चन्द्रास्तमयः—03:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:08-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—16:39-18:08; यमघण्टः—12:10-13:40; गुलिककालः—15:09-16:39

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • श्रवण-व्रतम्, सर्व-पद्मिनी-एकादशी
सर्व-पद्मिनी-एकादशी

The Shukla-paksha Ekadashi of adhika month is known as padminī-ekādaśī.

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-09-28

आश्वयुजः-(अधिकः)-6.5-12,मकरः-श्रविष्ठा🌛🌌◢◣कन्या-हस्तः-06-12🌌🌞◢◣इषः-07-06🪐🌞सोमः

  • Indian civil date: 1942-07-06, Islamic: 1442-02-10 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:59; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:35; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — धृतिः►19:09; शूलः►
  • २|🌛-🌞|करणम् — बवः►08:20; बालवः►20:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.98° → -109.00°), गुरुः (-102.41° → -101.48°), बुधः (-25.44° → -25.56°), मङ्गलः (159.54° → 160.77°), शुक्रः (40.97° → 40.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:59; चन्द्रास्तमयः—03:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—07:41-09:11; यमघण्टः—10:40-12:10; गुलिककालः—13:39-15:09

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • हरिवासरः
हरिवासरः
  • →02:02

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

2020-09-29

आश्वयुजः-(अधिकः)-6.5-13,कुम्भः-शतभिषक्🌛🌌◢◣कन्या-हस्तः-06-13🌌🌞◢◣इषः-07-07🪐🌞मङ्गलः

  • Indian civil date: 1942-07-07, Islamic: 1442-02-11 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►22:33; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:45*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शूलः►19:19; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►09:43; तैतिलः►22:33; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (160.77° → 162.01°), शनैश्चरः (-109.00° → -108.02°), गुरुः (-101.48° → -100.55°), शुक्रः (40.79° → 40.62°), बुधः (-25.56° → -25.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:07🌇
  • 🌛चन्द्रोदयः—16:38; चन्द्रास्तमयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:37; सायाह्नः—18:07-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—15:08-16:37; यमघण्टः—09:11-10:40; गुलिककालः—12:09-13:39

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै, प्रदोष-व्रतम्
नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:07→18:55

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-09-30

आश्वयुजः-(अधिकः)-6.5-14,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कन्या-हस्तः-06-14🌌🌞◢◣इषः-07-08🪐🌞बुधः

  • Indian civil date: 1942-07-08, Islamic: 1442-02-12 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►24:26*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►27:12*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — गण्डः►19:43; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:27; वणिजः►24:26*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-108.02° → -107.04°), मङ्गलः (162.01° → 163.26°), शुक्रः (40.62° → 40.44°), गुरुः (-100.55° → -99.62°), बुधः (-25.64° → -25.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—17:16; चन्द्रास्तमयः—05:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:22

  • राहुकालः—12:09-13:38; यमघण्टः—07:41-09:10; गुलिककालः—10:40-12:09

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • नटराजर् महाभिषेकम्
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kanyā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

2020-10

2020-10-01

आश्वयुजः-(अधिकः)-6.5-15,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कन्या-हस्तः-06-15🌌🌞◢◣इषः-07-09🪐🌞गुरुः

  • Indian civil date: 1942-07-09, Islamic: 1442-02-13 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►26:35*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:54*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वृद्धिः►20:20; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►13:29; बवः►26:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-107.04° → -106.06°), शुक्रः (40.44° → 40.26°), मङ्गलः (163.26° → 164.52°), बुधः (-25.68° → -25.67°), गुरुः (-99.62° → -98.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:05🌇
  • 🌛चन्द्रोदयः—17:52; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:08-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—13:38-15:07; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:39

  • शूलम्—दक्षिणा दिक् (►14:08); परिहारः–तैलम्

उत्सवाः

  • पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-10-02

आश्वयुजः-(अधिकः)-6.5-16,मीनः-रेवती🌛🌌◢◣कन्या-हस्तः-06-16🌌🌞◢◣इषः-07-10🪐🌞शुक्रः

  • Indian civil date: 1942-07-10, Islamic: 1442-02-14 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►28:57*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — ध्रुवः►21:07; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►15:44; कौलवः►28:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.26° → 40.08°), शनैश्चरः (-106.06° → -105.08°), बुधः (-25.67° → -25.62°), गुरुः (-98.70° → -97.78°), मङ्गलः (164.52° → 165.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—06:19; चन्द्रोदयः—18:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:17; सायाह्नः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:56-01:21

  • राहुकालः—10:39-12:08; यमघण्टः—15:07-16:36; गुलिककालः—07:41-09:10

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • अप्पय्य-दीक्षित-जयन्ती #५०२, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, भृगुरेवती-पुण्यकालः, स्थालीपाकः
अप्पय्य-दीक्षित-जयन्ती #५०२

Observed on Kṛṣṇa-Prathamā tithi of Kanyā (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4620 (Kali era).

Details
भृगुरेवती-पुण्यकालः

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-10-03

आश्वयुजः-(अधिकः)-6.5-17,मीनः-रेवती🌛🌌◢◣कन्या-हस्तः-06-17🌌🌞◢◣इषः-07-11🪐🌞शनिः

  • Indian civil date: 1942-07-11, Islamic: 1442-02-15 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►08:47; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्याघातः►22:02; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►18:11; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (165.79° → 167.06°), शनैश्चरः (-105.08° → -104.10°), बुधः (-25.62° → -25.52°), गुरुः (-97.78° → -96.86°), शुक्रः (40.08° → 39.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—07:05; चन्द्रोदयः—19:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—09:10-10:39; यमघण्टः—13:37-15:06; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2020-10-04

आश्वयुजः-(अधिकः)-6.5-17,मेषः-अश्विनी🌛🌌◢◣कन्या-हस्तः-06-18🌌🌞◢◣इषः-07-12🪐🌞भानुः

  • Indian civil date: 1942-07-12, Islamic: 1442-02-16 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►07:28; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►11:49; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — हर्षणः►23:00; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:28; वणिजः►20:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-104.10° → -103.13°), मङ्गलः (167.06° → 168.35°), बुधः (-25.52° → -25.37°), शुक्रः (39.90° → 39.71°), गुरुः (-96.86° → -95.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—07:52; चन्द्रोदयः—19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—16:34-18:03; यमघण्टः—12:08-13:37; गुलिककालः—15:06-16:34

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • रुद्र-पशुपति नायऩार् (१६) गुरुपूजै, शिवराजस्य तान्त्रिकाभिषेकः #३४६
रुद्र-पशुपति नायऩार् (१६) गुरुपूजै

Observed on Aśvinī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details
शिवराजस्य तान्त्रिकाभिषेकः #३४६

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details

2020-10-05

आश्वयुजः-(अधिकः)-6.5-18,मेषः-अपभरणी🌛🌌◢◣कन्या-हस्तः-06-19🌌🌞◢◣इषः-07-13🪐🌞सोमः

  • Indian civil date: 1942-07-13, Islamic: 1442-02-17 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►10:02; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:53; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वज्रम्►23:58; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:02; बवः►23:18; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-95.94° → -95.02°), बुधः (-25.37° → -25.15°), शनैश्चरः (-103.13° → -102.15°), शुक्रः (39.71° → 39.53°), मङ्गलः (168.35° → 169.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—08:40; चन्द्रोदयः—20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:20

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:07; गुलिककालः—13:36-15:05

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, विभुवन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
विभुवन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vibhuvana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-10-06

आश्वयुजः-(अधिकः)-6.5-19,वृषभः-कृत्तिका🌛🌌◢◣कन्या-हस्तः-06-20🌌🌞◢◣इषः-07-14🪐🌞मङ्गलः

  • Indian civil date: 1942-07-14, Islamic: 1442-02-18 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►12:32; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►17:51; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धिः►24:49*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►12:32; कौलवः►25:42*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-95.02° → -94.11°), शनैश्चरः (-102.15° → -101.18°), शुक्रः (39.53° → 39.34°), बुधः (-25.15° → -24.87°), मङ्गलः (169.63° → 170.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रास्तमयः—09:29; चन्द्रोदयः—21:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—15:05-16:33; यमघण्टः—09:10-10:38; गुलिककालः—12:07-13:36

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी
अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

2020-10-07

आश्वयुजः-(अधिकः)-6.5-20,वृषभः-रोहिणी🌛🌌◢◣कन्या-हस्तः-06-21🌌🌞◢◣इषः-07-15🪐🌞बुधः

  • Indian civil date: 1942-07-15, Islamic: 1442-02-19 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►14:47; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:33; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्यतीपातः►25:25*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►14:47; गरः►27:46*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.34° → 39.15°), गुरुः (-94.11° → -93.20°), शनैश्चरः (-101.18° → -100.20°), मङ्गलः (170.93° → 172.23°), बुधः (-24.87° → -24.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—10:19; चन्द्रोदयः—21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:33; सायाह्नः—18:01-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—12:07-13:35; यमघण्टः—07:41-09:10; गुलिककालः—10:38-12:07

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै, महाव्यतीपात-श्राद्धम्
महाव्यतीपात-श्राद्धम्
तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै

Observed on Rohiṇī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-10-08

आश्वयुजः-(अधिकः)-6.5-21,वृषभः-मृगशीर्षम्🌛🌌◢◣कन्या-हस्तः-06-22🌌🌞◢◣इषः-07-16🪐🌞गुरुः

  • Indian civil date: 1942-07-16, Islamic: 1442-02-20 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:37; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:47; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वरीयान्►25:37*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►16:37; विष्टिः►29:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.52° → -24.10°), शनैश्चरः (-100.20° → -99.23°), गुरुः (-93.20° → -92.29°), मङ्गलः (172.23° → 173.53°), शुक्रः (39.15° → 38.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—11:10; चन्द्रोदयः—22:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:26-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—13:35-15:04; यमघण्टः—06:12-07:41; गुलिककालः—09:09-10:38

  • शूलम्—दक्षिणा दिक् (►14:05); परिहारः–तैलम्

2020-10-09

आश्वयुजः-(अधिकः)-6.5-22,मिथुनम्-आर्द्रा🌛🌌◢◣कन्या-हस्तः-06-23🌌🌞◢◣इषः-07-17🪐🌞शुक्रः

  • Indian civil date: 1942-07-17, Islamic: 1442-02-21 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►17:49; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►24:24*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — परिघः►25:19*; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:49; बालवः►30:09*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-99.23° → -98.26°), गुरुः (-92.29° → -91.39°), बुधः (-24.10° → -23.58°), शुक्रः (38.96° → 38.77°), मङ्गलः (173.53° → 174.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:00-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—10:38-12:06; यमघण्टः—15:03-16:32; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी)
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-10-10

आश्वयुजः-(अधिकः)-6.5-23,मिथुनम्-पुनर्वसुः🌛🌌◢◣कन्या-हस्तः-06-24🌌🌞◢◣इषः-07-18🪐🌞शनिः

  • Indian civil date: 1942-07-18, Islamic: 1442-02-22 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:17; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:15*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►13:03; चित्रा►

  • 🌛+🌞योगः — शिवः►24:23*; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►18:17; तैतिलः►30:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (174.83° → 176.14°), शनैश्चरः (-98.26° → -97.29°), गुरुः (-91.39° → -90.48°), शुक्रः (38.77° → 38.57°), बुधः (-23.58° → -22.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—12:53; चन्द्रोदयः—00:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—09:09-10:38; यमघण्टः—13:34-15:03; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • नओखल्यां हिन्दुक-निघातस्यारम्भः #७४, पुरट्टाचि-चऩिक्किऴमै
नओखल्यां हिन्दुक-निघातस्यारम्भः #७४

Event occured on 1946-10-10 (gregorian). Naokhali massacre of hindus by muslims started

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2020-10-11

आश्वयुजः-(अधिकः)-6.5-24,कर्कटः-पुष्यः🌛🌌◢◣कन्या-चित्रा-06-25🌌🌞◢◣इषः-07-19🪐🌞भानुः

  • Indian civil date: 1942-07-19, Islamic: 1442-02-23 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:53; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:16*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सिद्धः►22:48; साध्यः►
  • २|🌛-🌞|करणम् — गरः►17:53; वणिजः►29:22*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.98° → -22.28°), शनैश्चरः (-97.29° → -96.32°), शुक्रः (38.57° → 38.38°), मङ्गलः (176.14° → 177.45°), गुरुः (-90.48° → -89.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—13:43; चन्द्रोदयः—01:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—16:31-17:59; यमघण्टः—12:06-13:34; गुलिककालः—15:02-16:31

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • रविपुष्ययोग-पुण्यकालः
रविपुष्ययोग-पुण्यकालः

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

2020-10-12

आश्वयुजः-(अधिकः)-6.5-25,कर्कटः-आश्रेषा🌛🌌◢◣कन्या-चित्रा-06-26🌌🌞◢◣इषः-07-20🪐🌞सोमः

  • Indian civil date: 1942-07-20, Islamic: 1442-02-24 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:39; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►24:27*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — साध्यः►20:32; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►27:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.38° → 38.18°), शनैश्चरः (-96.32° → -95.35°), बुधः (-22.28° → -21.47°), गुरुः (-89.58° → -88.68°), मङ्गलः (177.45° → 178.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—14:31; चन्द्रोदयः—02:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:06; गुलिककालः—13:34-15:02

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

2020-10-13

आश्वयुजः-(अधिकः)-6.5-26,सिंहः-मघा🌛🌌◢◣कन्या-चित्रा-06-27🌌🌞◢◣इषः-07-21🪐🌞मङ्गलः

  • Indian civil date: 1942-07-21, Islamic: 1442-02-25 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:36; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►22:52; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुभः►17:37; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►14:36; कौलवः►25:18*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (178.76° → -179.93°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-95.35° → -94.39°), बुधः (-21.47° → -20.54°), गुरुः (-88.68° → -87.79°), शुक्रः (38.18° → 37.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—15:19; चन्द्रोदयः—03:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—15:02-16:30; यमघण्टः—09:09-10:37; गुलिककालः—12:05-13:33

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४३, शिवराज-मुगल-सन्धि-नवीकरणम् #३५०, शिवराजो सूरत-नगरं लुण्ठति #३५०, सर्व-परमा-एकादशी, हरिवासरः
चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४३

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning. He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details
हरिवासरः
  • →19:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
सर्व-परमा-एकादशी

The Krishna-paksha Ekadashi of adhika month is known as paramā-ekādaśī.

Details
शिवराज-मुगल-सन्धि-नवीकरणम् #३५०

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning. After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details
शिवराजो सूरत-नगरं लुण्ठति #३५०

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details

2020-10-14

आश्वयुजः-(अधिकः)-6.5-27,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-28🌌🌞◢◣इषः-07-22🪐🌞बुधः

  • Indian civil date: 1942-07-22, Islamic: 1442-02-26 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:51; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►20:38; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुक्लः►14:09; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►11:51; गरः►22:16; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-94.39° → -93.42°), बुधः (-20.54° → -19.49°), मङ्गलः (-179.93° → -178.62°), शुक्रः (37.98° → 37.79°), गुरुः (-87.79° → -86.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—16:06; चन्द्रोदयः—04:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:05-13:33; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:05

  • शूलम्—उदीची दिक् (►12:29); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 17:57→18:46

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-10-15

आश्वयुजः-(अधिकः)-6.5-28,कन्या-उत्तरफल्गुनी🌛🌌◢◣कन्या-चित्रा-06-29🌌🌞◢◣इषः-07-23🪐🌞गुरुः

  • Indian civil date: 1942-07-23, Islamic: 1442-02-27 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:33; कृष्ण-चतुर्दशी►28:53*; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:56; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — ब्रह्म►10:15; इन्द्रः►30:03*; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►08:33; विष्टिः►18:45; शकुनिः►28:53*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-86.89° → -86.00°), बुधः (-19.49° → -18.30°), मङ्गलः (-178.62° → -177.31°), शनैश्चरः (-93.42° → -92.46°), शुक्रः (37.79° → 37.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—16:53; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:19

  • राहुकालः—13:33-15:01; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा दिक् (►14:02); परिहारः–तैलम्

उत्सवाः

  • थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७३, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७३

Event occured on 1947-10-15 (gregorian). the Muslim Major Nasrullah Khan who murdered all Hindu Gorkha soldiers of his own battalion went to the garrison of Raghubir Thapa. After killing all the Gorkhas, Major Nasrullah khan gave the Pakistani invaders a rousing welcome and joined their ranks

Details

2020-10-16

आश्वयुजः-(अधिकः)-6.5-30,कन्या-हस्तः🌛🌌◢◣कन्या-चित्रा-06-30🌌🌞◢◣इषः-07-24🪐🌞शुक्रः

  • Indian civil date: 1942-07-24, Islamic: 1442-02-28 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►25:01*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►14:55; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — वैधृतिः►25:41*; विष्कम्भः►
  • २|🌛-🌞|करणम् — चतुष्पात्►14:57; नाग►25:01*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-177.31° → -176.01°), गुरुः (-86.00° → -85.11°), शुक्रः (37.59° → 37.38°), शनैश्चरः (-92.46° → -91.49°), बुधः (-18.30° → -16.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—17:41; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—10:37-12:05; यमघण्टः—15:00-16:28; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, वैधृति-श्राद्धम्, सर्व-आश्वयुज-(अधिक)-अमावास्या
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-आश्वयुज-(अधिक)-अमावास्या
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-10-17

आश्वयुजः-07-01,तुला-चित्रा🌛🌌◢◣तुला-चित्रा-07-01🌌🌞◢◣इषः-07-25🪐🌞शनिः

  • Indian civil date: 1942-07-25, Islamic: 1442-02-29 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:08; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►11:49; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — विष्कम्भः►21:20; प्रीतिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►11:04; बवः►21:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.38° → 37.18°), गुरुः (-85.11° → -84.22°), बुधः (-16.98° → -15.51°), शनैश्चरः (-91.49° → -90.53°), मङ्गलः (-176.01° → -174.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रोदयः—06:27; चन्द्रास्तमयः—18:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—09:09-10:37; यमघण्टः—13:32-15:00; गुलिककालः—06:13-07:41

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, आकाशदीप-आरम्भः, गृहदेवी-पूजा, तुला-कावेरी-स्नान-आरम्भः, तुला-सङ्क्रमण-पुण्यकालः, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, शरन्नवरात्र-आरम्भः, स्तनवृद्धि-गौरी-व्रतम्, स्थालीपाकः
आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details
अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Grandson must seek blessings of his maternal grandparents, and bestow gifts.

Details
गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्तनवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तुला-कावेरी-स्नान-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details
तुला-सङ्क्रमण-पुण्यकालः
  • 02:34→10:34

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्”
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-10-18

आश्वयुजः-07-02,तुला-स्वाती🌛🌌◢◣तुला-चित्रा-07-02🌌🌞◢◣इषः-07-26🪐🌞भानुः

  • Indian civil date: 1942-07-26, Islamic: 1442-03-01 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:27; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►08:49; विशाखा►30:06*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — प्रीतिः►17:08; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►07:16; कौलवः►17:27; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-84.22° → -83.33°), मङ्गलः (-174.71° → -173.41°), शनैश्चरः (-90.53° → -89.57°), बुधः (-15.51° → -13.90°), शुक्रः (37.18° → 36.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:55🌇
  • 🌛चन्द्रोदयः—07:30; चन्द्रास्तमयः—19:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—16:27-17:55; यमघण्टः—12:04-13:32; गुलिककालः—15:00-16:27

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्
चन्द्र-दर्शनम्
  • 17:55→18:44

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

2020-10-19

आश्वयुजः-07-03,वृश्चिकः-अनूराधा🌛🌌◢◣तुला-चित्रा-07-03🌌🌞◢◣इषः-07-27🪐🌞सोमः

  • Indian civil date: 1942-07-27, Islamic: 1442-03-02 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►14:08; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:50*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — आयुष्मान्►13:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.90° → -12.14°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-173.41° → -172.12°), गुरुः (-83.33° → -82.45°), शनैश्चरः (-89.57° → -88.61°), शुक्रः (36.98° → 36.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रोदयः—08:33; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:36-12:04; गुलिककालः—13:32-14:59

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • पूचलार् नायऩार् (५६) गुरुपूजै, मेघपालीय-तृतीया
मेघपालीय-तृतीया

Observed on Śukla-Tṛtīyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
पूचलार् नायऩार् (५६) गुरुपूजै

Observed on Anūrādhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-10-20

आश्वयुजः-07-04,वृश्चिकः-ज्येष्ठा🌛🌌◢◣तुला-चित्रा-07-04🌌🌞◢◣इषः-07-28🪐🌞मङ्गलः

  • Indian civil date: 1942-07-28, Islamic: 1442-03-03 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►11:19; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►26:09*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सौभाग्यः►09:43; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►11:19; बवः►22:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.14° → -10.25°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-82.45° → -81.56°), शुक्रः (36.78° → 36.57°), शनैश्चरः (-88.61° → -87.65°), मङ्गलः (-172.12° → -170.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रोदयः—09:37; चन्द्रास्तमयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—14:59-16:26; यमघण्टः—09:09-10:36; गुलिककालः—12:04-13:31

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • देवता-सुवासिनी-पूजा, ललिता-पञ्चमी, सुखा-अङ्गारक-चतुर्थी
देवता-सुवासिनी-पूजा

Observed on Śukla-Caturthī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

Details

2020-10-21

आश्वयुजः-07-05,धनुः-मूला🌛🌌◢◣तुला-चित्रा-07-05🌌🌞◢◣इषः-07-29🪐🌞बुधः

  • Indian civil date: 1942-07-29, Islamic: 1442-03-04 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►25:10*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शोभनः►06:44; अतिगण्डः►28:19*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:08; कौलवः►20:18; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.25° → -8.24°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.57° → 36.36°), मङ्गलः (-170.84° → -169.56°), गुरुः (-81.56° → -80.68°), शनैश्चरः (-87.65° → -86.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—22:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:31; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • उपाङ्ग-ललिता-व्रतम्, ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै, शान्ति-पञ्चमी-व्रतम्, षष्ठी-व्रतम्, सरस्वती-आवाहनम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details
ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै

Observed on Mūlā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
सरस्वती-आवाहनम्

Observed on Mūlā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Being mūlā nakshatra, it is another ideal day to begin Saraswati Puja. If not, at least perform on Navami. During the Saraswati Puja days, those desirous of obtaining knowledge must not teach, learn or write anything!

अथवा मूलनक्षत्रे समारभ्य प्रपूजयेत्।
तत्राप्यशक्तो विप्रेन्द्रो नवम्यां तु प्रपूजयेत्॥
नाऽध्यापयेन्न च लिखेन्नाऽधीयीत कदाचन।
पुस्तके स्थापिते देवीं विद्याकामो द्विजोत्तमः॥

Details
उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do pūjā of Lalita Devi.

Details
शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-10-22

आश्वयुजः-07-06,धनुः-पूर्वाषाढा🌛🌌◢◣तुला-चित्रा-07-06🌌🌞◢◣इषः-07-30🪐🌞गुरुः

  • Indian civil date: 1942-07-30, Islamic: 1442-03-05 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►07:40; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:56*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सुकर्म►26:30*; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►07:40; गरः►19:13; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.24° → -6.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.36° → 36.16°), मङ्गलः (-169.56° → -168.29°), शनैश्चरः (-86.69° → -85.73°), गुरुः (-80.68° → -79.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रोदयः—11:35; चन्द्रास्तमयः—23:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:31-14:58; यमघण्टः—06:14-07:41; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्

उत्सवाः

  • इष-मासः, काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६०, विष्णुपदी-पुण्यकालः
इष-मासः
  • →04:29
काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६०

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4162 (Kali era).
Śrīkaṇṭha, son of Śivasāmbapaṇḍita, known by the appellation Parāśiva (Paramaśiva) (after initiation) who remained in the caves of the mountain since initiation governed the Pīṭha for twenty-one years and having placed poet Somaka’s son, Sūrya, in his place, He attained siddhi in the night of saptami of bright fortnight in the Aśvini month of He year Śārvari. This preceptor Paramaśivendra stayed in the caves of Sahya mountain adhereing to the mode of python (ajagaravṛtti), restored to by the disciple named Bodhendra, attained siddhi in the Sahya mountain itself.

श्रीकण्ठः शिवसाम्बपण्डितसुतः सैकां समा विंशतिं
बिभ्रत् स्वस्य पदे निवेश्य सुकविं सूर्यात्मजं सोमकम्।
शार्वर्याश्विनसप्तमीनिशि गतः सिद्धिं स पक्षे सिते
सन्न्यासात् प्रभृति क्षितिध्र-विवर-स्थायी परादिः शिवः॥८८॥
—पुण्यश्लोकमञ्जरी

Details
विष्णुपदी-पुण्यकालः
  • 22:05→10:53

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-10-23

आश्वयुजः-07-07,धनुः-उत्तराषाढा🌛🌌◢◣तुला-चित्रा-07-07🌌🌞◢◣ऊर्जः-08-01🪐🌞शुक्रः

  • Indian civil date: 1942-08-01, Islamic: 1442-03-06 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►06:57; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►25:25*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►23:28; स्वाती►

  • 🌛+🌞योगः — धृतिः►25:16*; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►06:57; विष्टिः►18:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.12° → -3.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-168.29° → -167.03°), शनैश्चरः (-85.73° → -84.78°), गुरुः (-79.81° → -78.93°), शुक्रः (36.16° → 35.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:52🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—00:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:58-16:25; गुलिककालः—07:42-09:09

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • पत्रिका-प्रवेश-पूजा, भृगुवार-सुब्रह्मण्य-व्रतम्, शिवराजो विजयपुरम् आक्रामति #३४७, शुभ-सप्तमी
भृगुवार-सुब्रह्मण्य-व्रतम्

tulārāśiṃ gate sūrye pūrvasmin bhṛguvāsare

Details
पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Pooja of Kapila cow, eat only Panchagavya, next day eat

Details
शिवराजो विजयपुरम् आक्रामति #३४७

Event occured on 1673-10-23 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details
शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-10-24

आश्वयुजः-07-08,मकरः-श्रवणः🌛🌌◢◣तुला-स्वाती-07-08🌌🌞◢◣ऊर्जः-08-02🪐🌞शनिः

  • Indian civil date: 1942-08-02, Islamic: 1442-03-07 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►06:59; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:35*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शूलः►24:35*; गण्डः►
  • २|🌛-🌞|करणम् — बवः►06:59; बालवः►19:15; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.91° → -1.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.93° → -78.06°), शुक्रः (35.95° → 35.74°), मङ्गलः (-167.03° → -165.78°), शनैश्चरः (-84.78° → -83.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇
  • 🌛चन्द्रोदयः—13:15; चन्द्रास्तमयः—01:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:58; गुलिककालः—06:15-07:42

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • काञ्ची १९ जगद्गुरु श्री-मार्ताण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२३, काल-त्रिरात्रि-व्रतम्, दुर्गाष्टमी, पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्, भद्रकाळी-पूजा, मन्वादिः-(स्वायम्भुवः-[१]), श्रवण-व्रतम्
भद्रकाळी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
दुर्गाष्टमी

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची १९ जगद्गुरु श्री-मार्ताण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२३

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).
The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigoroaus practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude on the ninth day of the bright fortnight in the month of Bhādrapada of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details
काल-त्रिरात्रि-व्रतम्

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śravaṇaḥ nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-10-25

आश्वयुजः-07-09,मकरः-श्रविष्ठा🌛🌌◢◣तुला-स्वाती-07-09🌌🌞◢◣ऊर्जः-08-03🪐🌞भानुः

  • Indian civil date: 1942-08-03, Islamic: 1442-03-08 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►07:42; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►28:20*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — गण्डः►24:23*; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►07:42; तैतिलः►20:17; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.66° → 0.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.06° → -77.18°), शुक्रः (35.74° → 35.53°), मङ्गलः (-165.78° → -164.54°), शनैश्चरः (-83.82° → -82.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇
  • 🌛चन्द्रोदयः—13:58; चन्द्रास्तमयः—01:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:52-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:24-17:52; यमघण्टः—12:03-13:30; गुलिककालः—14:57-16:24

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • बुद्ध-जयन्ती, भद्रकाळी-व्रतम्, भूतत्ताऴ्वार् तिरुनक्षत्तिरम्, महानवमी/सरस्वती-पूजा, शरन्नवरात्र-समापनम्
भूतत्ताऴ्वार् तिरुनक्षत्तिरम्

Observed on Śraviṣṭhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
भद्रकाळी-व्रतम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
बुद्ध-जयन्ती

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details
महानवमी/सरस्वती-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Daanam is good, get crore times punya. MaatruNavami, NaamaNavami Vratam, DurgaNavami-Vratam, Shourya-Vratam, Mahaaphala Vratam, PradeeptaNavami

Details
शरन्नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-10-26

आश्वयुजः-07-10,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-10🌌🌞◢◣ऊर्जः-08-04🪐🌞सोमः

  • Indian civil date: 1942-08-04, Islamic: 1442-03-09 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वृद्धिः►24:33*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►09:00; वणिजः►21:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.60° → 2.84°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-164.54° → -163.31°), गुरुः (-77.18° → -76.31°), शुक्रः (35.53° → 35.32°), शनैश्चरः (-82.87° → -81.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—14:38; चन्द्रास्तमयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:30-14:57

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • आयुध-पूजा, कूष्माण्ड-दशमी, गङ्गावतरणम्, दशहरा, दुर्गा-पूजा, पेयाऴ्वार् तिरुनक्षत्तिरम्, मध्वाचार्य-जयन्ती #७८३, युद्धदेवता-आराधना, विजयदशमी, शमी-पूजा
आयुध-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Arjuna wins over all Kauravas and Karna. Worship of all weapons, or rather, tools related to one’s profession.

Details
दशहरा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dussehra (Raama wins over Ravana)

Details
दुर्गा-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गङ्गावतरणम्

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). According to Agni/Padma Puranam

Details
कूष्माण्ड-दशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). kūṣmāṇḍa Danam

Details
मध्वाचार्य-जयन्ती #७८३

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4339 (Kali era).
Jayanti of Madhvacharya, a proponent of Dvaita Vedanta

Details
पेयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
विजयदशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Arjuna wins over all Kauravas and Karna Sri Rama’s army built tents on ocean bank before crossing on Shravana star (AnandaRamayanam) Best day for AksharaaBhyaasam

Details
युद्धदेवता-आराधना

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शमी-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja to Shami tree. Arjuna and Pandavas had left their weapons on this tree during ajñātavāsa. Those who are unable to worship the tree must at least chant the following shlokas.

शमीं शमयते पापं शमी शत्रुविनाशिनि।
अर्जुनस्य धनुर्धात्री रामस्य प्रियदर्शिनी॥
शमीं कमलपत्राक्षीं शमीं कण्टकधारिणीम्।
आरोहतु शमीं लक्ष्मीः नृणामायुष्यवर्धिनीम्॥
नमो विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणे।
त्वत्तः पत्रं प्रतीच्छामि सदा विजयदो भव॥
अमङ्गलानां शमनीं दुष्कृतस्य च नाशिनीम्।
दुःस्वप्नहारिणीं धन्यां प्रवस्येऽहं शमीं शुभाम्॥

Details

2020-10-27

आश्वयुजः-07-11,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-11🌌🌞◢◣ऊर्जः-08-05🪐🌞मङ्गलः

  • Indian civil date: 1942-08-05, Islamic: 1442-03-10 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►10:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►06:33; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — ध्रुवः►25:02*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:46; बवः►23:48; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.84° → 5.02°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-163.31° → -162.08°), शुक्रः (35.32° → 35.10°), गुरुः (-76.31° → -75.45°), शनैश्चरः (-81.91° → -80.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—15:16; चन्द्रास्तमयः—03:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:24; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णदेवराय-मरणम् #४९१, शिवराजो दिण्डोर्यां जयति #३५०, सर्व-पापाङ्कुशा-एकादशी, हरिवासरः
हरिवासरः
  • →17:17

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कृष्णदेवराय-मरणम् #४९१

Event occured on 1529-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. Great emperor kRShNadevarAya died. An inscription in Honehalli near Tumkur records this. There was a lunar eclipse on the day. कार्त्तिक-पूर्णिमा.

Details
सर्व-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ekādaśī.

Details
शिवराजो दिण्डोर्यां जयति #३५०

Event occured on 1670-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was fought the fierce battle of Vani-Dindori where Shivaji led the Marathas to a great victory against the Mughals. shivAjI was returning from the sack of sUrat and daud khAn was sent to cut him off. Date here is as per Jedhe shAkhAvalI.

Details

2020-10-28

आश्वयुजः-07-12,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-12🌌🌞◢◣ऊर्जः-08-06🪐🌞बुधः

  • Indian civil date: 1942-08-06, Islamic: 1442-03-11 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►12:54; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►09:08; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — व्याघातः►25:43*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►12:54; कौलवः►26:03*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.02° → 7.10°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-80.96° → -80.01°), गुरुः (-75.45° → -74.58°), मङ्गलः (-162.08° → -160.87°), शुक्रः (35.10° → 34.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—04:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:30; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • द्विदल-व्रत-आरम्भः, प्रदोष-व्रतम्
द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details
प्रदोष-व्रतम्
  • 17:50→18:40

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-10-29

आश्वयुजः-07-13,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-स्वाती-07-13🌌🌞◢◣ऊर्जः-08-07🪐🌞गुरुः

  • Indian civil date: 1942-08-07, Islamic: 1442-03-12 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:57; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — हर्षणः►26:32*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►15:16; गरः►28:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.10° → 9.05°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-80.01° → -79.06°), मङ्गलः (-160.87° → -159.67°), शुक्रः (34.89° → 34.68°), गुरुः (-74.58° → -73.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—16:29; चन्द्रास्तमयः—05:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:30-14:56; यमघण्टः—06:16-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्

2020-10-30

आश्वयुजः-07-14,मीनः-रेवती🌛🌌◢◣तुला-स्वाती-07-14🌌🌞◢◣ऊर्जः-08-08🪐🌞शुक्रः

  • Indian civil date: 1942-08-08, Islamic: 1442-03-13 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►17:46; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रेवती►14:54; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वज्रम्►27:26*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:46; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.05° → 10.84°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-79.06° → -78.11°), शुक्रः (34.68° → 34.46°), मङ्गलः (-159.67° → -158.48°), गुरुः (-73.72° → -72.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—17:07; चन्द्रास्तमयः—05:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:56-16:23; गुलिककालः—07:43-09:09

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • को-जागर्ति-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा), बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #२९, भृगुरेवती-पुण्यकालः, महा-अन्नाभिषेकः
बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #२९

Event occured on 1991-10-30 (gregorian). mulAyam singh yAdav’s police murdered >hunderd of kara-sevaka-s in ayodhyA after an unanticipated number surrounded bAbrI masjid despite government efforts.

Details
भृगुरेवती-पुण्यकालः
  • →14:54

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
को-जागर्ति-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha). Have to play Aksha kreeda only on this day and Ko-jagarti-Vratam (Lakshmi will ask “who are awake”). Vaalakhilya Rushi mentioned Ko-jagarti Vratam

निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः॥

Details
  • References
    • Dharma Sindhu 142
  • Edit config file
  • Tags: SpecialVratam CommonFestivals
महा-अन्नाभिषेकः

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-10-31

आश्वयुजः-07-15,मेषः-अश्विनी🌛🌌◢◣तुला-स्वाती-07-15🌌🌞◢◣ऊर्जः-08-09🪐🌞शनिः

  • Indian civil date: 1942-08-09, Islamic: 1442-03-14 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►20:19; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — अश्विनी►17:55; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — सिद्धिः►28:20*; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►07:02; बवः►20:19; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (10.84° → 12.45°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-78.11° → -77.16°), शुक्रः (34.46° → 34.25°), मङ्गलः (-158.48° → -157.31°), गुरुः (-72.85° → -71.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—17:45; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:29-14:56; गुलिककालः—06:16-07:43

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६३, कुन्ती-(पार्वती)-व्रतम्, कुमार-पूर्णिमा/महा-अश्विनी, कौमुदी-उत्सवः, तिरुमूल नायऩार् (२९) गुरुपूजै, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मीराबाई-जयन्ती #५२३, लक्ष्मी-इन्द्र-कुबेर-पूजा, वाल्मीकि-महर्षि-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शरद्-पूर्णिमा, सर्दार-पटेल-जन्मोत्सवः #१४५
आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details
काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६३

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3859 (Kali era).
Son of Somagiri, dwelling on the banks of river Pālār (Kṣīrapagā), known as Sureśa, (He) became the preceptor. A disciple of Śrī Citsukhendra, disinterest in campaigns/travels, He, on the directions of his preceptor-teacher, remained in the Maṭha itself. He, the preceptor, Śrī Citsukhānanda attained/ clung on to the state of Bliss on the day of Paurṇamī in the month of Aśvinī of the year Hevilambi. Also known as Cidānanda, He attained siddhi in Kañci itself. His preceptorship was for twenty-one years.

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥
—पुण्यश्लोकमञ्जरी

Details
कौमुदी-उत्सवः

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कुमार-पूर्णिमा/महा-अश्विनी

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कुन्ती-(पार्वती)-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Kunti-vratam done today will remove all paapams (including Gohatya). As per Bhavishyottara Puraana. Here Kunti means Parvati. Also, some people worship Yudhisthira’s mother Kunti. In AP/TEL, eldest child is given new clothes, harti and blessed “Deerghayushman”.

Details
लक्ष्मी-इन्द्र-कुबेर-पूजा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मीराबाई-जयन्ती #५२३

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4599 (Kali era).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सर्दार-पटेल-जन्मोत्सवः #१४५

Event occured on 1875-10-31 (gregorian). rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details
तिरुमूल नायऩार् (२९) गुरुपूजै

Observed on Aśvinī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
वाल्मीकि-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
शरद्-पूर्णिमा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-11

2020-11-01

आश्वयुजः-07-16,मेषः-अपभरणी🌛🌌◢◣तुला-स्वाती-07-16🌌🌞◢◣ऊर्जः-08-10🪐🌞भानुः

  • Indian civil date: 1942-08-10, Islamic: 1442-03-15 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:50; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►20:54; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — व्यतीपातः►29:12*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►09:35; कौलवः►22:50; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (12.45° → 13.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.25° → 34.03°), गुरुः (-71.99° → -71.13°), मङ्गलः (-157.31° → -156.14°), शनैश्चरः (-77.16° → -76.22°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—06:36; चन्द्रोदयः—18:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:22-17:49; यमघण्टः—12:03-13:29; गुलिककालः—14:56-16:22

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • जयावाप्ति-व्रतम्, निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, लस्वरि-युद्धम् #२१७, व्यतीपात-श्राद्धम्, सप्तम-अपरपक्ष-आरम्भः, स्थालीपाकः
जयावाप्ति-व्रतम्

Observed on Kṛṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
लस्वरि-युद्धम् #२१७

Event occured on 1803-11-01 (gregorian). British under General Lake defeated the marATha shiNDe army under ambAjI ingale after a fierce battle. The shiNDe army was sadly not joined by other powers, even marATha ones.

In the days leading up to the battle, Europeans employed by daulatrAv shiNDe to train and lead his army with new tactics treacherously defected to the British- especially the Frenchman Dudrenec and British officers like Smith and Larpent. The brave but less experienced / capable AmbajI had to fill in. Still, the marATha-s were advancing to Delhi before General Lake rushed and caught up.

Details
निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै

Observed on Apabharaṇī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
सप्तम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

2020-11-02

आश्वयुजः-07-17,वृषभः-कृत्तिका🌛🌌◢◣तुला-स्वाती-07-17🌌🌞◢◣ऊर्जः-08-11🪐🌞सोमः

  • Indian civil date: 1942-08-11, Islamic: 1442-03-16 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:14*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►23:47; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वरीयान्►29:57*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►12:03; गरः►25:14*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.88° → 15.11°), शनैश्चरः (-76.22° → -75.27°), गुरुः (-71.13° → -70.28°), शुक्रः (34.03° → 33.81°), मङ्गलः (-156.14° → -154.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—19:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:56

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • अशून्यशयन-व्रतम्, इडङ्कऴि नायऩार् (५२) गुरुपूजै, कृत्तिका-व्रतम्
अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details
इडङ्कऴि नायऩार् (५२) गुरुपूजै

Observed on Kṛttikā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

2020-11-03

आश्वयुजः-07-18,वृषभः-रोहिणी🌛🌌◢◣तुला-स्वाती-07-18🌌🌞◢◣ऊर्जः-08-12🪐🌞मङ्गलः

  • Indian civil date: 1942-08-12, Islamic: 1442-03-17 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►27:24*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रोहिणी►26:27*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — परिघः►
  • २|🌛-🌞|करणम् — वणिजः►14:21; विष्टिः►27:24*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.11° → 16.15°), शनैश्चरः (-75.27° → -74.33°), गुरुः (-70.28° → -69.42°), शुक्रः (33.81° → 33.59°), मङ्गलः (-154.99° → -153.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—08:15; चन्द्रोदयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:22; यमघण्टः—09:10-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • कनक-गणेश-व्रतम्, चन्द्रोदय-गौरी-व्रतम्, ललिता-गौरी-व्रतम्, शिवराजः कल्याणं जयति #३६३
चन्द्रोदय-गौरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Attla-Taddi (Telugu). After moonrise, Uma devi pooja; From this day to Deepaavali eat more Urad dal

Details
कनक-गणेश-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
ललिता-गौरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
शिवराजः कल्याणं जयति #३६३

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning. dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details

2020-11-04

आश्वयुजः-07-19,वृषभः-मृगशीर्षम्🌛🌌◢◣तुला-स्वाती-07-19🌌🌞◢◣ऊर्जः-08-13🪐🌞बुधः

  • Indian civil date: 1942-08-13, Islamic: 1442-03-18 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►29:14*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:48*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — परिघः►06:32; शिवः►
  • २|🌛-🌞|करणम् — बवः►16:22; बालवः►29:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.15° → 17.01°), शुक्रः (33.59° → 33.38°), शनैश्चरः (-74.33° → -73.38°), गुरुः (-69.42° → -68.57°), मङ्गलः (-153.85° → -152.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:07; चन्द्रोदयः—20:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:44-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • करक-चतुर्थी, वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
करक-चतुर्थी

Observed on Kṛṣṇa-Caturthī tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details
वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vakratuṇḍa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

2020-11-05

आश्वयुजः-07-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-20🌌🌞◢◣ऊर्जः-08-14🪐🌞गुरुः

  • Indian civil date: 1942-08-14, Islamic: 1442-03-19 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शिवः►06:50; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►17:59; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.38° → 33.16°), शनैश्चरः (-73.38° → -72.44°), मङ्गलः (-152.72° → -151.60°), बुधः (17.01° → 17.69°), गुरुः (-68.57° → -67.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:58; चन्द्रोदयः—21:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:55; यमघण्टः—06:18-07:44; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्

उत्सवाः

  • खड्कि-युद्धम् #२०३, घोटक-पञ्चमी
घोटक-पञ्चमी

Observed on Kṛṣṇa-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
खड्कि-युद्धम् #२०३

Event occured on 1817-11-05 (gregorian). battle of Khadki (aka battle of Ganeshkhind) at Pune. Casualties: English side: 86 Marathas: 500

Details

2020-11-06

आश्वयुजः-07-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-21🌌🌞◢◣ऊर्जः-08-15🪐🌞शुक्रः

  • Indian civil date: 1942-08-15, Islamic: 1442-03-20 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►06:36; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►06:42; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►07:43; विशाखा►

  • 🌛+🌞योगः — सिद्धः►06:46; साध्यः►30:16*; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►06:36; गरः►19:05; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.69° → 18.21°), मङ्गलः (-151.60° → -150.50°), शनैश्चरः (-72.44° → -71.50°), गुरुः (-67.71° → -66.86°), शुक्रः (33.16° → 32.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—10:48; चन्द्रोदयः—22:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:44-09:10

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५१
सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५१

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5071 (Kali era).
Aradhana Day of Sri Anantarama Dikshitar.

Details
  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

2020-11-07

आश्वयुजः-07-21,कर्कटः-पुनर्वसुः🌛🌌◢◣तुला-विशाखा-07-22🌌🌞◢◣ऊर्जः-08-16🪐🌞शनिः

  • Indian civil date: 1942-08-16, Islamic: 1442-03-21 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:23; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►08:02; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शुभः►29:14*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:23; विष्टिः►19:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.86° → -66.01°), मङ्गलः (-150.50° → -149.40°), शनैश्चरः (-71.50° → -70.55°), बुधः (18.21° → 18.58°), शुक्रः (32.94° → 32.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—23:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:18-07:45

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

2020-11-08

आश्वयुजः-07-22,कर्कटः-पुष्यः🌛🌌◢◣तुला-विशाखा-07-23🌌🌞◢◣ऊर्जः-08-17🪐🌞भानुः

  • Indian civil date: 1942-08-17, Islamic: 1442-03-22 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:29; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►08:42; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शुक्लः►27:37*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:29; बालवः►19:16; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.01° → -65.16°), मङ्गलः (-149.40° → -148.33°), शुक्रः (32.72° → 32.50°), शनैश्चरः (-70.55° → -69.61°), बुधः (18.58° → 18.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), भानुसप्तमी, रविपुष्ययोग-पुण्यकालः, सिन्धु-अन्त्य-पुष्कर-आरम्भः
भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रविपुष्ययोग-पुण्यकालः
  • →08:42

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details
सिन्धु-अन्त्य-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to dhanuḥ rāśī, puṣkararāja resides in sindhu river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

2020-11-09

आश्वयुजः-07-23,कर्कटः-आश्रेषा🌛🌌◢◣तुला-विशाखा-07-24🌌🌞◢◣ऊर्जः-08-18🪐🌞सोमः

  • Indian civil date: 1942-08-18, Islamic: 1442-03-23 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►06:51; कृष्ण-नवमी►29:28*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:40; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — ब्रह्म►25:25*; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►06:51; तैतिलः►18:15; गरः►29:28*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-148.33° → -147.26°), शुक्रः (32.50° → 32.27°), गुरुः (-65.16° → -64.32°), शनैश्चरः (-69.61° → -68.67°), बुधः (18.82° → 18.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—13:11; चन्द्रोदयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:45-09:11; यमघण्टः—10:37-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • कालाष्टमी, जीमूतवाहन-पूजा, जीवपुत्रिकाष्टमी, भीमसेन-जयन्ती, मङ्गल-व्रतम्, महालक्ष्मी-व्रतम्
भीमसेन-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhava year

Details
जीमूतवाहन-पूजा

Observed on Kṛṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In North India, for progeny

Details
  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: SpecialPuja LessCommonFestivals
जीवपुत्रिकाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कालाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मङ्गल-व्रतम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
महालक्ष्मी-व्रतम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-11-10

आश्वयुजः-07-25,सिंहः-मघा🌛🌌◢◣तुला-विशाखा-07-25🌌🌞◢◣ऊर्जः-08-19🪐🌞मङ्गलः

  • Indian civil date: 1942-08-19, Islamic: 1442-03-24 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:23*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — इन्द्रः►22:39; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:30; विष्टिः►27:23*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.27° → 32.05°), मङ्गलः (-147.26° → -146.21°), गुरुः (-64.32° → -63.47°), शनैश्चरः (-68.67° → -67.73°), बुधः (18.94° → 18.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—13:56; चन्द्रोदयः—02:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:21; यमघण्टः—09:11-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • चत्ति नायऩार् (४४) गुरुपूजै
चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-11-11

आश्वयुजः-07-26,सिंहः-पूर्वफल्गुनी🌛🌌◢◣तुला-विशाखा-07-26🌌🌞◢◣ऊर्जः-08-20🪐🌞बुधः

  • Indian civil date: 1942-08-20, Islamic: 1442-03-25 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:41*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►06:26; उत्तरफल्गुनी►28:23*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — वैधृतिः►19:22; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►14:06; बालवः►24:41*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-146.21° → -145.17°), गुरुः (-63.47° → -62.63°), शनैश्चरः (-67.73° → -66.80°), शुक्रः (32.05° → 31.83°), बुधः (18.96° → 18.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—14:41; चन्द्रोदयः—03:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:03-13:29; यमघण्टः—07:46-09:12; गुलिककालः—10:37-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती, सर्व-रमा-एकादशी
सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ekādaśī.

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details
शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details

2020-11-12

आश्वयुजः-07-27,कन्या-हस्तः🌛🌌◢◣तुला-विशाखा-07-27🌌🌞◢◣ऊर्जः-08-21🪐🌞गुरुः

  • Indian civil date: 1942-08-21, Islamic: 1442-03-26 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►21:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:52*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — विष्कम्भः►15:40; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►11:09; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-145.17° → -144.14°), शुक्रः (31.83° → 31.61°), बुधः (18.89° → 18.73°), गुरुः (-62.63° → -61.79°), शनैश्चरः (-66.80° → -65.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:28; चन्द्रोदयः—04:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—13:29-14:55; यमघण्टः—06:20-07:46; गुलिककालः—09:12-10:38

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्

उत्सवाः

  • गोवत्स-द्वादशी, वसुदेव-पूजा, व्याघ्र-द्वादशी, शुक्रेश्वर-पर्वत-जयः #३५३, हरिवासरः
गोवत्स-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Avoid cow’s milk, ghee, curd and buttermilk on this day. Give grass to cows and pray to them.

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्।
सुरभि त्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमये ग्रासं मया दत्तमिदं ग्रस॥
सर्वदेवमये देवि सर्वेदेवैश्च सत्कृता।
मातर्ममाऽभिलाषितं सफलं कुरु नन्दिनि॥

Details
हरिवासरः
  • →05:56

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
शुक्रेश्वर-पर्वत-जयः #३५३

Event occured on 1667-11-12 (gregorian). Julian date was converted to Gregorian in this reckoning. Ahom ruler Chakradhvaja Singha (Supangmung, 1663-1670) recaptures Itakhuli (shukreshvara hill) and some other guvahATi garrissons from Mogol governor Sayed Firoj Khan. The enemy was chased down to the mouth of the Manaha river, the old boundary between Assam and Mughal India (prior to Mir Jumla’s campaign). On receiving the news of victory the king cried out-“It is now that I can eat my morsel of food with ease and pleasure”.

Background: Aurangzeb, after ascending on the throne of Delhi, ordered Mir Jumla to invade Cooch Behar and Assam and re-establish Mughal prestige in eastern India. The western Ahom kingdom was then rife with envy and resentment. So, in 1662 he had succeeded. King Jayadhvaja retreated to the hills, abandoning much treasure, later sent his daughter and niece to mogol harem. Chakradhwaj Singha, who succeeded him, was against any payment at all on principle. He shouted out from his throne: – “Death is preferable to a life of subordination to foreigners”. In 1665 the king summoned an assembly of his ministers and nobles and ordered them to adopt measures for expelling the Mughals from western Assam, adding—“My ancestors were never subordinate to any other people; and I for myself cannot remain under the vassalage of any foreign power. I am a descendant of the Heavenly King and how can I pay tribute to the wretched foreigners.”

Details
वसुदेव-पूजा

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
व्याघ्र-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In Gujarat

Details

2020-11-13

आश्वयुजः-07-28,कन्या-चित्रा🌛🌌◢◣तुला-विशाखा-07-28🌌🌞◢◣ऊर्जः-08-22🪐🌞शुक्रः

  • Indian civil date: 1942-08-22, Islamic: 1442-03-27 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►17:59; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►23:03; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — प्रीतिः►11:39; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►07:46; वणिजः►17:59; विष्टिः►28:09*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-144.14° → -143.13°), शुक्रः (31.61° → 31.38°), बुधः (18.73° → 18.51°), शनैश्चरः (-65.86° → -64.92°), गुरुः (-61.79° → -60.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—16:16; चन्द्रोदयः—05:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—10:38-12:03; यमघण्टः—14:55-16:20; गुलिककालः—07:46-09:12

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • (यम)-दीप-त्रयोदशी, गो-त्रिरात्रि-व्रतम्, देवी-पर्व-७, धन-त्रयोदशी, धन्वन्तरि-जयन्ती, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
(यम)-दीप-त्रयोदशी

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do dānaṃ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

Details
देवी-पर्व-७

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
धन-त्रयोदशी

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dhan-trayodashi in Gujarat; Lakshmi pooja

Details
धन्वन्तरि-जयन्ती

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details
गो-त्रिरात्रि-व्रतम्

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-11-14

आश्वयुजः-07-29,तुला-स्वाती🌛🌌◢◣तुला-विशाखा-07-29🌌🌞◢◣ऊर्जः-08-23🪐🌞शनिः

  • Indian civil date: 1942-08-23, Islamic: 1442-03-28 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:18; अमावास्या►
  • 🌌🌛नक्षत्रम् — स्वाती►20:07; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — आयुष्मान्►07:26; सौभाग्यः►27:11*; शोभनः►
  • २|🌛-🌞|करणम् — शकुनिः►14:18; चतुष्पात्►24:27*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-60.95° → -60.11°), मङ्गलः (-143.13° → -142.13°), शुक्रः (31.38° → 31.16°), बुधः (18.51° → 18.24°), शनैश्चरः (-64.92° → -63.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—17:07; चन्द्रोदयः—06:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—09:12-10:38; यमघण्टः—13:29-14:55; गुलिककालः—06:21-07:47

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • दीपावली/लक्ष्मी-कुबेर-पूजा, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, नरक-चतुर्दशी, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, प्रेत-चतुर्दशी, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती, सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती)
दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details
दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṃ yamabhīṣmayoḥ

Details
नरक-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). *ShriKrishna killed Muraasura and Narakaasura on this day.

  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.
Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रेत-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Deepa Danam for Yamadharmaraja in evening

Details
सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती)
शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details

2020-11-15

आश्वयुजः-07-30,तुला-विशाखा🌛🌌◢◣तुला-विशाखा-07-30🌌🌞◢◣ऊर्जः-08-24🪐🌞भानुः

  • Indian civil date: 1942-08-24, Islamic: 1442-03-29 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►10:37; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — विशाखा►17:13; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शोभनः►23:01; अतिगण्डः►
  • २|🌛-🌞|करणम् — नाग►10:37; किंस्तुघ्नः►20:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-63.98° → -63.05°), मङ्गलः (-142.13° → -141.14°), गुरुः (-60.11° → -59.27°), बुधः (18.24° → 17.91°), शुक्रः (31.16° → 30.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—18:03; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—16:20-17:46; यमघण्टः—12:04-13:29; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • आकाशदीप-समापनम्, आग्रयण-होमः द्राविडेषु, कमला-जयन्ती, केदार-गौरी-व्रतम्, गोवर्धन-पूजा, तुला-कावेरी-स्नान-समापनम्, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, विक्रमादित्य-पट्टाभिषेकः, श्रीराम-पट्टाभिषेकः, स्थालीपाकः, हक्लदीघाटी-युद्धम् #४९४
आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details
आकाशदीप-समापनम्

End of a month long offering of Akasha Dipam.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
गोवर्धन-पूजा

Observed on Śukla-Prathamā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Commemoration of Govardhana Leela of Krishna. Offer naivedyam to Lord Krishna.

Details
हक्लदीघाटी-युद्धम् #४९४

Event occured on 1526-11-15 (gregorian). Julian date was converted to Gregorian in this reckoning. Hemachandra vikramAditya, aka Hemu, was vanquished by mogols invading under akbar and his regent bairAm khAn (though they stayed in the rear - 8 miles away). Hemu was aided by afghAn-s who had been earlier deposed by bAbur’s invasion. Hemu was atop an elephant named hawAi. His left was led by his sister’s son, Ramya, and the right by Shadi Khan Kakkar.

Mogol army was led by Ali Quli Khan Shaibani in the center, Sikandar Khan Uzbak on the right and Abdulla Khan Uzbak towards the left. Vanguard led by Husain Quli Beg and Shah Quli Mahram.

Both the wings of the Mughal army had been driven back and Hemu moved his contingent of war elephants and cavalry forward to crush their centre. Hemu was on the cusp of victory when he was wounded in the eye by a Mughal arrow and collapsed unconscious. This triggered a panic in his army which broke formation and fled.

The elephant carrying the wounded Hemu was captured and led to the Mughal camp. Bairam Khan asked the 13-year-old Akbar to behead Hemu, but he refused to take the sword to a dying man. Akbar was persuaded to touch Hemu’s head with his sword after which Bairam Khan executed him. Hemu’s head was sent to Kabul while his body was gibbeted on a gate in Delhi. A minaret was subsequently constructed of the heads of the other dead.

Hemu’s family who lived in Machari (near Alwar) was captured by Pir Muhammad. Pir Muhammad offered to spare the life of Hemu’s elderly father if he converted to Islam. When the old man refused, he was executed. Hemu’s Smadhi Sthal, constructed during Akbar’s reign by supports, supposedly on the spot where he died, is now occupied by migrant muslims and converted to a dargAh.

Details
केदार-गौरी-व्रतम्

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कमला-जयन्ती

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तुला-कावेरी-स्नान-समापनम्

End of Tula Kaveri Snanam. Also known as ta:kaḍaimugam.

Details
विक्रमादित्य-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
श्रीराम-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-11-16

कार्त्तिकः-08-01,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-विशाखा-08-01🌌🌞◢◣ऊर्जः-08-25🪐🌞सोमः

  • Indian civil date: 1942-08-25, Islamic: 1442-03-30 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►07:06; शुक्ल-द्वितीया►27:57*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:34; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — अतिगण्डः►19:06; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►07:06; बालवः►17:28; कौलवः►27:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-63.05° → -62.11°), मङ्गलः (-141.14° → -140.16°), गुरुः (-59.27° → -58.43°), बुधः (17.91° → 17.54°), शुक्रः (30.94° → 30.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—07:15; चन्द्रास्तमयः—19:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:48-01:20

  • राहुकालः—07:48-09:13; यमघण्टः—10:38-12:04; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • कृत्तिका-मण्डल-पारायण-आरम्भः, कृत्तिका-सोमवासरः, चन्द्र-दर्शनम्, यम/भ्रातृ-द्वितीया, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, १९१५-लवपुर-विद्रोहि-हत्या #१०५
१९१५-लवपुर-विद्रोहि-हत्या #१०५

Event occured on 1915-11-16 (gregorian). viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details
चन्द्र-दर्शनम्
  • 17:46→18:36

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
कृत्तिका-मण्डल-पारायण-आरम्भः

Observed on day 1 of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Conduct Veda parayanam in the evening, during (or at least on one of) these 48 days.

Details
कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details
वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 00:00→12:48

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
यम/भ्रातृ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2020-11-17

कार्त्तिकः-08-03,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-विशाखा-08-02🌌🌞◢◣ऊर्जः-08-26🪐🌞मङ्गलः

  • Indian civil date: 1942-08-26, Islamic: 1442-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:17*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:19; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सुकर्म►15:31; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:33; गरः►25:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.54° → 17.14°), शनैश्चरः (-62.11° → -61.18°), मङ्गलः (-140.16° → -139.20°), शुक्रः (30.71° → 30.49°), गुरुः (-58.43° → -57.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—08:19; चन्द्रास्तमयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—14:55-16:20; यमघण्टः—09:13-10:39; गुलिककालः—12:04-13:30

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • मुडवऩ् मुऴुक्कु
मुडवऩ् मुऴुक्कु

Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details

2020-11-18

कार्त्तिकः-08-04,धनुः-मूला🌛🌌◢◣वृश्चिकः-विशाखा-08-03🌌🌞◢◣ऊर्जः-08-27🪐🌞बुधः

  • Indian civil date: 1942-08-27, Islamic: 1442-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►23:16; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►10:37; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — धृतिः►12:25; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►12:12; विष्टिः►23:16; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-139.20° → -138.25°), शनैश्चरः (-61.18° → -60.25°), शुक्रः (30.49° → 30.26°), बुधः (17.14° → 16.71°), गुरुः (-57.60° → -56.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—09:21; चन्द्रास्तमयः—21:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—12:04-13:30; यमघण्टः—07:48-09:14; गुलिककालः—10:39-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • माधव-राव-क्षयः #२४८
माधव-राव-क्षयः #२४८

Event occured on 1772-11-18 (gregorian). The young but bold and astute visionary, peshvA mAdhava rAv, died of tuberculosis at his favourite Ganesha Chintamani Temple, Theur. Aged 28. “And the plains of Panipat were not more fatal to the Maratha Empire than the early end of this excellent prince…”

Details

2020-11-19

कार्त्तिकः-08-05,धनुः-पूर्वाषाढा🌛🌌◢◣वृश्चिकः-विशाखा-08-04🌌🌞◢◣ऊर्जः-08-28🪐🌞गुरुः

  • Indian civil date: 1942-08-28, Islamic: 1442-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►21:59; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►09:36; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►13:42; अनूराधा►

  • 🌛+🌞योगः — शूलः►09:53; गण्डः►
  • २|🌛-🌞|करणम् — बवः►10:32; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (30.26° → 30.04°), बुधः (16.71° → 16.25°), मङ्गलः (-138.25° → -137.31°), शनैश्चरः (-60.25° → -59.32°), गुरुः (-56.77° → -55.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—10:17; चन्द्रास्तमयः—22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—13:30-14:55; यमघण्टः—06:23-07:49; गुलिककालः—09:14-10:39

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्

उत्सवाः

  • चिऱप्पुलि नायऩार् (३४) गुरुपूजै, देवसेना-पञ्चमी, पाण्डव-(लाभ)-पञ्चमी, फोण्ड-दुर्ग-रक्षणम् #३३७, सर्प-पूजा, सिन्धु-अन्त्य-पुष्कर-समापनम्
चिऱप्पुलि नायऩार् (३४) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवसेना-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
पाण्डव-(लाभ)-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
फोण्ड-दुर्ग-रक्षणम् #३३७

Event occured on 1683-11-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Maratha reinforcements, which included Sambhaji himself, arrived from Rajapur to rescue the fort with 800 cavalry and 2,000 infantry.

Portuguese viceroy thought that Sambhaji will attack him from the rear and cut his line of communication with Goa. On 10 November, the viceroy called for a general retreat towards the Durbhat port. The Marathas routed the retreating Portuguese by attacking them from a hill near creek. The viceroy was wounded during this skirmish. On 12 November most of the Portuguese army reached Goa.

Context: During the marATha-portuguese war under sambaji, the Portuguese viceroy marched towards the Fortress of Ponda, with 3,700 soldiers. They crossed the river and reached the villages west of Ponda on 7th November. Veteran Maratha general Yesaji Kank and his son Krishnaji were stationed at Ponda with a force of 600 soldiers. The Marathas resisted the initial Portuguese infantry charges. In one of these skirmishes Krishnaji Kank was wounded heavily, he died a few days later. However The Portuguese heavy bombardment managed to break through the walls of the fort, severely damaging it.

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vishnu’s boon to AdiSesha that humans will worship on this day

Details
सिन्धु-अन्त्य-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to dhanuḥ rāśī, puṣkararāja resides in sindhu river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

2020-11-20

कार्त्तिकः-08-06,मकरः-उत्तराषाढा🌛🌌◢◣वृश्चिकः-अनूराधा-08-05🌌🌞◢◣ऊर्जः-08-29🪐🌞शुक्रः

  • Indian civil date: 1942-08-29, Islamic: 1442-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:30; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:20; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — गण्डः►07:56; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►09:38; तैतिलः►21:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-55.93° → -55.10°), मङ्गलः (-137.31° → -136.39°), शनैश्चरः (-59.32° → -58.39°), बुधः (16.25° → 15.78°), शुक्रः (30.04° → 29.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—22:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—10:40-12:05; यमघण्टः—14:55-16:20; गुलिककालः—07:49-09:14

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • खानोदर-विदारणम् #३६१, गुरु-सङ्क्रान्तिः, तराइन-युद्धे पृथ्वीराज-जयः #८२९, भद्रा-आदि-पुष्कर-आरम्भः, शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३१, श्रवण-व्रतम्, स्कन्दषष्ठी-व्रतम्
शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३१

Event occured on 1789-11-20 (gregorian). The Mughal emperor Shah Alam II prohibited cow killing. Also, Mathura and vRndAvan granted to peshva (represented by Mahadji Scindia).

Details
भद्रा-आदि-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to makara rāśī, puṣkararāja resides in bhadrā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
गुरु-सङ्क्रान्तिः

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details
खानोदर-विदारणम् #३६१

Event occured on 1659-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning. Afzal Khan is killed in an epic encounter. Shivaji ordered Netoji Palkar to destroy Afzal’s base at Wai the very same day & himself followed soon. https://twitter.com/Gopanarya/status/928748402245976064

Details
स्कन्दषष्ठी-व्रतम्

One of the most important vratams, alongside Krishnajanmashtami, Shivaratri etc. Must observe fast. Offer Arghyam facing South, using Curd, Akshata, Water and Flowers (dadhnākṣatodakaiḥ puṣpaiḥ) chanting the shloka below.

अस्यां हि श्रीः समायुक्तः यस्मात् स्कन्दोऽभवत् पुरा।
तस्माट्षष्ठ्यां न भुञ्जीत प्राप्नुयाद्भार्गवी सदा॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details
तराइन-युद्धे पृथ्वीराज-जयः #८२९

Event occured on 1191-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning. chAhamAna-pRthvIrAja (Prithiviraj Chauhan) defeated the Ghurid king Mu’izz ad-Din Muhammad Ghori. Minhaj states that Mu’izz ad-Din, who was riding a horse, attacked Govind Rai with a lance, hitting his mouth and breaking two of his teeth. Govind Rai retaliated with a javelin, severely wounding Mu’izz ad-Din’s upper arm. According to Minhaj, Mu’izz ad-Din would have died or been captured, had a young soldier not led his horse to safety. ‘The Sultan turned his charger’s head round and receded, and from the agony of the wound he was unable to continue on horseback any longer. Defeat befell the army of Islām so that it was irretrievably routed.’ - Minhaj in Tabaqat-i Nasiri.

Prithviraj later recaptured Tabarhindah fort, but did not pursue the enemy further.

Context: Sometime before 1191, Mu’izz ad-Din’s army captured the Tabarhindah fort (probably present-day Bathinda).

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-11-21

कार्त्तिकः-08-07,मकरः-श्रवणः🌛🌌◢◣वृश्चिकः-अनूराधा-08-06🌌🌞◢◣ऊर्जः-08-30🪐🌞शनिः

  • Indian civil date: 1942-08-30, Islamic: 1442-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:48; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►09:50; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वृद्धिः►06:38; ध्रुवः►29:56*; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►21:48; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-55.10° → -54.27°), बुधः (15.78° → 15.29°), शनैश्चरः (-58.39° → -57.46°), मङ्गलः (-136.39° → -135.48°), शुक्रः (29.81° → 29.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:55; चन्द्रास्तमयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—09:15-10:40; यमघण्टः—13:30-14:55; गुलिककालः—06:24-07:50

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि

उत्सवाः

  • ऊर्ज-मासः/शरदृतुः, सावित्र्य-कल्पादिः
ऊर्ज-मासः/शरदृतुः
  • →02:09
सावित्र्य-कल्पादिः

Observed on Śukla-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). sāvitrya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

2020-11-22

कार्त्तिकः-08-08,कुम्भः-श्रविष्ठा🌛🌌◢◣वृश्चिकः-अनूराधा-08-07🌌🌞◢◣सहः-09-01🪐🌞भानुः

  • Indian civil date: 1942-09-01, Islamic: 1442-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►22:51; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:06; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — व्याघातः►29:46*; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►10:14; बवः►22:51; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.58° → 29.36°), गुरुः (-54.27° → -53.45°), शनैश्चरः (-57.46° → -56.53°), मङ्गलः (-135.48° → -134.58°), बुधः (15.29° → 14.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रोदयः—12:37; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—16:21-17:46; यमघण्टः—12:05-13:30; गुलिककालः—14:56-16:21

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • कार्तवीर्यार्जुन-जयन्ती, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, गोपाष्टमी, राष्ट्राय माधवरावकृतम् आत्मसमर्पणम् #३५८, षडशीति-पुण्यकालः
षडशीति-पुण्यकालः
  • 02:09→02:09

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
गोपाष्टमी

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Perform pūjā of cow with calf, and offer ta:agattikīrai and grass/water, and perform 16 pradakṣiṇam.

कार्त्तिके याऽष्टमी शुक्ला ज्ञेया गोपाष्टमी बुधैः।
तत्र कुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम्॥

Details
कार्तवीर्यार्जुन-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
राष्ट्राय माधवरावकृतम् आत्मसमर्पणम् #३५८

Event occured on 1662-11-22 (gregorian). Julian date was converted to Gregorian in this reckoning. raghunAtharAv joined the Nizam of Hyderabad. mAdhavarAv at Alegaon saw the disaster that would unfold due to intra-marATha war of that scale shortly after pAnIpat. In an extremly humble and farsighted gesture, he rode into rAghoba’s camp and surrendered.

Details

2020-11-23

कार्त्तिकः-08-09,कुम्भः-शतभिषक्🌛🌌◢◣वृश्चिकः-अनूराधा-08-08🌌🌞◢◣सहः-09-02🪐🌞सोमः

  • Indian civil date: 1942-09-02, Islamic: 1442-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►24:32*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:02; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — हर्षणः►30:03*; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►11:38; कौलवः►24:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.36° → 29.13°), बुधः (14.78° → 14.27°), शनैश्चरः (-56.53° → -55.60°), गुरुः (-53.45° → -52.62°), मङ्गलः (-134.58° → -133.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:16; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—07:50-09:15; यमघण्टः—10:41-12:06; गुलिककालः—13:31-14:56

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • अक्षया-नवमी, काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४०, कृत्तिका-सोमवासरः, जगद्धात्री-पूजा, त्रेतायुगादिः, देवी-पर्व-८, शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५३
अक्षया-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
देवी-पर्व-८

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
जगद्धात्री-पूजा

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४०

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3582 (Kali era).
Son of Rameśa Makhin, Madhura, a physician adept in the incatations of Grāvābhilāpaka, Paripūrṇabodha, the preceptor of Śrī Śārada Maṭha attained the beatitude on the night of bright fortnight of the month Kārttika in the year Raudri.

पुत्रो रमेशमखिनो मधुरोऽगदङ्कृद्
ग्रावाभिलापक इति प्रथितश्च मन्त्रे।
श्रीशारदामठगुरुः परिपूर्णबोधो
रौद्र्यूर्जशुक्लनवमीम् अनु सिद्धिम् आर्च्छत्॥४७॥
—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details
शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५३

Event occured on 1667-11-23 (gregorian). Julian date was converted to Gregorian in this reckoning. On 13th November 1668 (in the same month as the raid on bArdesh, Goa), Shivaji commenced the construction of the temple of Shri Saptakoteshvara at Narwe.

Formerly the temple of Shri Saptakoteshvara, the family deity of the Kadamba dynasty that ruled over Goa in the 12th century, was in the village named Narwe (Naroa) in Divadi, a tiny coastal island. It was destroyed by the Muslims and the stone image of the deity was hidden by the devotees in the embankment of a field.

When Goa came under the sway of Vijayanagar, Madhava, a minister of that Empire, built a new magnificent temple at the same place and reestablished the deity. This, too, was destroyed in 1540 – this time by the Portuguese - along with many other temples. They built a chapel dedicated to Nossa Senhora Candelaria in its place.

Some remains of the ancient temple could still be noticed in the chapel. The image of the deity was smuggled out of Goa and a temple was built in another village within Adilshahi territory also named Narwe (Naroa) in the district of Dicholi, opposite the one in Divadi. This temple, it seems, was in a very dilapidated condition.

Shivaji was now building a new one at that site which he perhaps intended would serve as a beacon of hope for his Hindu brethren in Goa. This was all that he could do for them at the moment.

Details
त्रेतायुगादिः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sāṅgavaḥ/paraviddha). Perform samudrasnānam and śrāddham.

Details

2020-11-24

कार्त्तिकः-08-10,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞मङ्गलः

  • Indian civil date: 1942-09-03, Islamic: 1442-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►26:42*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►15:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:34; गरः►26:42*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.60° → -54.67°), बुधः (14.27° → 13.75°), गुरुः (-52.62° → -51.79°), मङ्गलः (-133.69° → -132.81°), शुक्रः (29.13° → 28.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:53; चन्द्रास्तमयः—02:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—14:56-16:21; यमघण्टः—09:16-10:41; गुलिककालः—12:06-13:31

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • कंस-वधः, रघुनाथमन्दिराक्रमणम् २००२११ #१८
कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details
रघुनाथमन्दिराक्रमणम् २००२११ #१८

Event occured on 2002-11-24 (gregorian). Two suicide bombers attacked the rAma temple in Jammu (dating to 1860), just a few months after the March attack. They killed fourteen devotees and injured 45 others. CRPF men Yatindra Nath Rai, Assistant Commandant, Dev Singh, Head Constable, E.G. Rao, Head Constable, T.A.Singh, Constable, and Late K.K. Pandey showed great gallantry.

Details

2020-11-25

कार्त्तिकः-08-11,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-10🌌🌞◢◣सहः-09-04🪐🌞बुधः

  • Indian civil date: 1942-09-04, Islamic: 1442-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:10*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:17; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►06:40; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►15:55; विष्टिः►29:10*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.75° → 13.22°), शुक्रः (28.90° → 28.67°), शनैश्चरः (-54.67° → -53.74°), मङ्गलः (-132.81° → -131.94°), गुरुः (-51.79° → -50.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—14:30; चन्द्रास्तमयः—02:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—12:06-13:31; यमघण्टः—07:51-09:16; गुलिककालः—10:41-12:06

  • शूलम्—उदीची दिक् (►12:29); परिहारः–क्षीरम्

उत्सवाः

  • आदि-शङ्कर मानसिक-सन्न्यास-दिनम्, भीष्म-पञ्चक-व्रत-आरम्भः, स्मार्त-उत्थान-एकादशी
आदि-शङ्कर मानसिक-सन्न्यास-दिनम्

Observed on Śukla-Ekādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In Plava Nama year Adi Shankara obtained permission from mother and took manasika sanyasam

Details
भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ekādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details
स्मार्त-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ekādaśī.

Details

2020-11-26

कार्त्तिकः-08-12,मीनः-रेवती🌛🌌◢◣वृश्चिकः-अनूराधा-08-11🌌🌞◢◣सहः-09-05🪐🌞गुरुः

  • Indian civil date: 1942-09-05, Islamic: 1442-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►21:17; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सिद्धिः►07:29; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►18:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (13.22° → 12.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-131.94° → -131.09°), गुरुः (-50.97° → -50.15°), शुक्रः (28.67° → 28.45°), शनैश्चरः (-53.74° → -52.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:06; चन्द्रास्तमयः—03:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:51-01:23

  • राहुकालः—13:31-14:56; यमघण्टः—06:27-07:52; गुलिककालः—09:17-10:42

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्

उत्सवाः

  • ओम्ब्ल-तुकाराम-वीरगतिः #१२, कैशिक-एकादशी, गुरुवायुपुर-एकादशी, गोपद्म-व्रत-समापनम्, तुलसी-विवाहः, द्विदल-व्रत-समापनम्, प्रबोधोत्सवः, बृन्दावन-द्वादशी, मन्वादिः-(स्वारोचिषः-[२]), याज्ञवल्क्य-जयन्ती, वैष्णव-उत्थान-एकादशी, व्यञ्जुली-महाद्वादशी, व्यतीपात-श्राद्धम्, हरिवासरः
बृन्दावन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
द्विदल-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध नमस्तुभ्यं द्विदलाख्यव्रतेन च।
मत्कृतेनाश्विने मासे प्रीत्यर्थं फलदो भव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details
गोपद्म-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is known as guruvāyupura-ekādaśī.

Details
हरिवासरः
  • →11:49

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कैशिक-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is also celebrated as kaiśika-ekādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

Details
मन्वादिः-(स्वारोचिषः-[२])

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
ओम्ब्ल-तुकाराम-वीरगतिः #१२

Event occured on 2008-11-26 (gregorian). tukArAm Omble dies stopping jihAdi terrorist Ajmal Kasab in Mumbai Omble joined the police as a constable in 1991 after retiring from the Indian Army’s Signal Corps as a naik. He was an ASI with the Mumbai Police. On 26/11 he and his team were guarding one of the checkposts when they were approached by two terrorists in a hijacked car. After an initial shootout, one of the terrorists died inside the car, while the other, Ajmal Kasab got out of the car and lay down to pretend surrender. As unarmed Omble approached him, Kasab got up and tried to open fire. Omble stood in front of him and held on to the barrel of Kasab’s rifle, thus preventing the bullets from hitting anyone else but him. The rest of the team managed to overpower and apprehend Kasab. Omble had taken over 40 bullets from an Ak-47 at point blank range and did not survive.

Details
प्रबोधोत्सवः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
तुलसी-विवाहः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
वैष्णव-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ekādaśī.

Details
व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details
व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details
याज्ञवल्क्य-जयन्ती

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataram of yājñavalkya maharṣi happened on kārttika shukla dwādaśī in ṣatabhiṣak nakṣatram/dhanurlagnam.

वन्देऽहं मङ्गळात्मानं भास्वन्तं वेदविग्रहम्।
याज्ञवल्क्यं मुनिश्रेष्ठं जीष्णुं हरिहरप्रभम्॥
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्।
आनन्दनिलयं वन्दे योगानन्दमुनीश्वरम्॥

Details

2020-11-27

कार्त्तिकः-08-12,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-12🌌🌞◢◣सहः-09-06🪐🌞शुक्रः

  • Indian civil date: 1942-09-06, Islamic: 1442-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:46; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:20*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — व्यतीपातः►08:23; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:46; कौलवः►21:05; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.68° → 12.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.45° → 28.22°), मङ्गलः (-131.09° → -130.24°), गुरुः (-50.15° → -49.32°), शनैश्चरः (-52.82° → -51.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:44; चन्द्रास्तमयः—04:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:28-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—10:42-12:07; यमघण्टः—14:57-16:21; गुलिककालः—07:52-09:17

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • कैशिक-द्वादशी, गोवायां बन्धीनाम् प्रेतीकरणम् #२८९, प्रदोष-व्रतम्
गोवायां बन्धीनाम् प्रेतीकरणम् #२८९

Event occured on 1731-11-27 (gregorian). Julian date was converted to Gregorian in this reckoning. 1731, Nov 16: The King gave the final order that, ‘I permit you to Baptise the women and children. Go ahead.’ chimAjI appa would soon put an end to this.

Background:

1731, Mar 20: Portuguese Viceroy informed the King of Portugal: ‘During our war with Marathas, we captured many women & children & we’re going to Baptise them.’

1715: An order was passed:- ‘Hindus shall be compelled to listen Christian doctrine.’ This law led to mass exodus of Hindus from the city of Goa.

Details
कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details
प्रदोष-व्रतम्
  • 17:46→18:37

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-11-28

कार्त्तिकः-08-13,मेषः-अपभरणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-13🌌🌞◢◣सहः-09-07🪐🌞शनिः

  • Indian civil date: 1942-09-07, Islamic: 1442-04-12 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►10:21; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►27:16*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वरीयान्►09:17; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►10:21; गरः►23:36; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.14° → 11.60°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-130.24° → -129.41°), गुरुः (-49.32° → -48.50°), शनैश्चरः (-51.89° → -50.97°), शुक्रः (28.22° → 27.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—16:24; चन्द्रास्तमयः—05:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—09:18-10:42; यमघण्टः—13:32-14:57; गुलिककालः—06:28-07:53

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, कार्त्तिगै, तिरुवण्णामलै-दीपम्, भरणी-दीपम्
भरणी-दीपम्

Observed on Apabharaṇī nakshatra of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/paraviddha).

Details
कार्त्तिगै

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details
कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayodaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals
तिरुवण्णामलै-दीपम्

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

2020-11-29

कार्त्तिकः-08-14,मेषः-कृत्तिका🌛🌌◢◣वृश्चिकः-अनूराधा-08-14🌌🌞◢◣सहः-09-08🪐🌞भानुः

  • Indian civil date: 1942-09-08, Islamic: 1442-04-13 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:48; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►30:00*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — परिघः►10:04; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►12:48; विष्टिः►25:55*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.60° → 11.06°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-50.97° → -50.04°), मङ्गलः (-129.41° → -128.59°), गुरुः (-48.50° → -47.68°), शुक्रः (27.99° → 27.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:07; चन्द्रास्तमयः—06:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—16:22-17:47; यमघण्टः—12:08-13:32; गुलिककालः—14:57-16:22

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • कणम्पुल्ल नायऩार् (४६) गुरुपूजै, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, कृत्तिका-व्रतम्, तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्, त्रिपुरोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), मणिकर्णिका-स्नानम्/वैकुण्ठ-चतुर्दशी, मन्वादिः-(धर्मः-[११]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शिवराजो बारादेशं लुण्ठति #३५३, श्री-गोविन्द भगवत्पाद आराधना, सर्वालय-दीपम्
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details
कणम्पुल्ल नायऩार् (४६) गुरुपूजै

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मणिकर्णिका-स्नानम्/वैकुण्ठ-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform snānam at maṇikarṇikā ghat in Varanasi. Perform BhagavadGita Parayanam, Vishnu Sahasranama Parayanam.

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE paJcatriMzO.adhyAyaH
  • Edit config file
  • Tags: SpecialSnanam
मन्वादिः-(धर्मः-[११])

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्वालय-दीपम्

Observed on Paurṇamāsī tithi of Vṛścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details
शिवराजो बारादेशं लुण्ठति #३५३

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning. shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details
तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
त्रिपुरोत्सवः

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
श्री-गोविन्द भगवत्पाद आराधना

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2020-11-30

कार्त्तिकः-08-15,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-15🌌🌞◢◣सहः-09-09🪐🌞सोमः

  • Indian civil date: 1942-09-09, Islamic: 1442-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:59; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शिवः►10:40; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►14:59; बालवः►27:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.06° → 10.51°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-50.04° → -49.12°), शुक्रः (27.76° → 27.53°), मङ्गलः (-128.59° → -127.77°), गुरुः (-47.68° → -46.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:52; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—07:54-09:18; यमघण्टः—10:43-12:08; गुलिककालः—13:33-14:57

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-पूर्णिमा-स्नानम्, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, कृत्तिका-सोमवासरः, चातुर्मास्यव्रत-समापनम्, नवम-अपरपक्ष-आरम्भः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, भीष्म-पञ्चक-व्रत-समापनम्
आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details
भीष्म-पञ्चक-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details
चातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals
कार्त्तिक-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details
नवम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

2020-12

2020-12-01

कार्त्तिकः-08-16,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-16🌌🌞◢◣सहः-09-10🪐🌞मङ्गलः

  • Indian civil date: 1942-09-10, Islamic: 1442-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►16:52; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►08:28; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सिद्धः►11:03; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►16:52; तैतिलः►29:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.51° → 9.97°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-46.87° → -46.05°), शनैश्चरः (-49.12° → -48.20°), शुक्रः (27.53° → 27.30°), मङ्गलः (-127.77° → -126.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:08🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:02; चन्द्रोदयः—18:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:19-10:44; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—14:58-16:22; यमघण्टः—09:19-10:44; गुलिककालः—12:08-13:33

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७०, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, भद्रा-आदि-पुष्कर-समापनम्, स्थालीपाकः
भद्रा-आदि-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to makara rāśī, puṣkararāja resides in bhadrā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७०

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4952 (Kali era).
Devoted to Lord Chandramauli, preceptor Śrī Chandraśekhara too remaining in the Pīṭha for thirtyseven years reached his eternal abode on the first day of Kṛṣṇapakṣa in the month of Kārthika of the year Sādhāraṇa. The name of this preceptor before initiation was Veñkatasubrahmaṇya Dīkṣita. He was a descendant of the family of Govinda Dīkṣita, wellknown as “Ayyan” who carried out many righteous acts of “pūrta” and adorned the ministerial post in the assembly of King Sevappa Nāyaka of the Nāyaka dynasty ruling Thanjavur. This preceptor was well-versed in Mantra Śāstra. Only during the period of this preceptor, the renovation or reinstallation of the pair of ear-rings (taṭaṅka yugala) symbolic of Sricakra, of Goddess Akhilāṇdeśvarī of Jambukeśvara, renovation of Sricakra in theKāmākṣī temple at Kāñci were carried out. During his visit ot Tanjavur, the preceptor was reverentially coronated with gold or offered Kanakābhiṣeka by the monarch who was ruling Tanjavur. Śalivahana era 1773.

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥
श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2020-12-02

कार्त्तिकः-08-17,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृश्चिकः-अनूराधा-08-17🌌🌞◢◣सहः-09-11🪐🌞बुधः

  • Indian civil date: 1942-09-11, Islamic: 1442-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:22; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►18:05; ज्येष्ठा►

  • 🌛+🌞योगः — साध्यः►11:09; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.97° → 9.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.30° → 27.07°), मङ्गलः (-126.97° → -126.18°), गुरुः (-46.05° → -45.23°), शनैश्चरः (-48.20° → -47.28°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:54; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—12:09-13:33; यमघण्टः—07:55-09:19; गुलिककालः—10:44-12:09

  • शूलम्—उदीची दिक् (►12:31); परिहारः–क्षीरम्

2020-12-03

कार्त्तिकः-08-18,मिथुनम्-आर्द्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-18🌌🌞◢◣सहः-09-12🪐🌞गुरुः

  • Indian civil date: 1942-09-12, Islamic: 1442-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►19:27; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:18; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुभः►10:57; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►06:58; विष्टिः►19:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.42° → 8.87°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-47.28° → -46.36°), मङ्गलः (-126.18° → -125.39°), गुरुः (-45.23° → -44.42°), शुक्रः (27.07° → 26.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—08:45; चन्द्रोदयः—20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—13:34-14:58; यमघण्टः—06:31-07:55; गुलिककालः—09:20-10:44

  • शूलम्—दक्षिणा दिक् (►14:02); परिहारः–तैलम्

उत्सवाः

  • अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६१, काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५२, गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, जयपाल-पराजयः पुरुषपुरे #१०१९, सौभाग्य-सुन्दरी-व्रतम्
अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६१

Event occured on 1659-12-03 (gregorian). Julian date was converted to Gregorian in this reckoning. Day 13 (after Afzal’s death): Supe, Tambe, Pali, Nerle, Kameri, Visapur, Save Uran, Koley are all taken.

Details
गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gaṇādhipa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details
जयपाल-पराजयः पुरुषपुरे #१०१९

Event occured on 1001-12-03 (gregorian). Julian date was converted to Gregorian in this reckoning. Army of Sultan Mahmud bin Sebuktigin (Mahmud of Ghazni) defeated the Hindu Shahi army of Jayapala, near Peshawar. Jayapala was defeated, bound and paraded, before being released for ransom (sent by his son AnandapAla). He later immolated himself in a funeral pyre. mahmUd’s secretary Al-Utbi in Tarikh Yamini: “The friends of God defeated their obstinate opponents, and quickly put them to a complete rout. Noon had not arrived when the Musulmans had wreaked their vengeance on the infidel enemies of God, killing 15,000 of them, spreading them like a carpet over the ground, and making them food for beasts and birds of prey.”

Context: Alp Tigin, a Turkik slave soldier of Khorasan had seized garjanapura (ghazna) and started a dynasty (962). After his son died, slave soldiers Bilge Tegin and Böri tigin succeeded. Finally, his slave Sebuk Tigin (who’d married his daughter) succeeded (977), and captured gAndhAra (kAndahar). He defeated JayapAla twice, and annexed further territory. His son mahmUd (a devout muslim who thought of himself as “the Shadow of the God on Earth”) succeeded him in 997. Following recognition by Abbasid caliphate in 999, he pledged a jihad and a raid on India every year.

Details
काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५२

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3170 (Kali era).
Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details
सौभाग्य-सुन्दरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-12-04

कार्त्तिकः-08-19,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-19🌌🌞◢◣सहः-09-13🪐🌞शुक्रः

  • Indian civil date: 1942-09-13, Islamic: 1442-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:04; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुक्लः►10:24; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:49; बालवः►20:04; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.87° → 8.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-46.36° → -45.43°), गुरुः (-44.42° → -43.60°), शुक्रः (26.84° → 26.61°), मङ्गलः (-125.39° → -124.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:35; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—10:45-12:09; यमघण्टः—14:59-16:23; गुलिककालः—07:56-09:20

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • ऎस्टिव-द्वीप-ग्रहणम् #३३७
ऎस्टिव-द्वीप-ग्रहणम् #३३७

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details

2020-12-05

कार्त्तिकः-08-20,कर्कटः-पुष्यः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-20🌌🌞◢◣सहः-09-14🪐🌞शनिः

  • Indian civil date: 1942-09-14, Islamic: 1442-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:10; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►14:25; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — ब्रह्म►09:28; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►08:11; तैतिलः►20:10; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.33° → 7.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.61° → 26.38°), शनैश्चरः (-45.43° → -44.52°), गुरुः (-43.60° → -42.79°), मङ्गलः (-124.62° → -123.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—10:23; चन्द्रोदयः—22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—09:21-10:45; यमघण्टः—13:34-14:59; गुलिककालः—06:32-07:56

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि

उत्सवाः

  • तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः, लोङ्गेवाला युद्धम् #४९, १९७१ तमे वर्षे पाकिस्तानमरुराष्ट्र-विमानैः प्रहारः #४९
१९७१ तमे वर्षे पाकिस्तानमरुराष्ट्र-विमानैः प्रहारः #४९

Event occured on 1971-12-05 (gregorian). On the evening of 3 December, at about 17:40, the Islamic repulic of Pakistan Air Force (PAF) (<50 planes) launched surprise strikes on 11 airfields in north-western India, including Agra, which was 480 kilometres (300 mi) from the border.

Details
लोङ्गेवाला युद्धम् #४९

Event occured on 1971-12-05 (gregorian). 120 Indian soldiers stubbornly hold back 2,000 pAkistAni muslim soldiers aided by 40 tanks all night till at dawn the IAF Hawker Hunters and Maruts picked off the remaining tanks.

Result - 200 soldiers of Islamic state of Pakistan killed, 36 tanks destroyed. 2 Indian soldiers and 5 camels at their service died.

tanoTamAtA’s blessings

The main Indian anti-tank weapon at Longewala was a jeep-mounted recoilless rifle. It had been supposed to be withdrawn and re-assigned the day before the engagement; yet due to mysterious happenstance had been significantly delayed and unable to leave afore the reports came in of the impending Pakistani armoured thrust. It was to prove vital in the ensuing defence. As were the Indian artillery-pieces nearby that had only just managed to be deployed scant hours before the commencement of the assault.

… Pakistani tanks began a barrage on the village but by Tanot Mata’s grace enemy tanks got stuck in the sand for several hours, giving time to the Indian Air Force to pick them off one by one.

Details
तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः

Beginning of Gangakarshana Mahotsava in Thiruvisanallur. See also http://www.sriayyaval.org/ .

Details

2020-12-06

कार्त्तिकः-08-21,कर्कटः-आश्रेषा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-21🌌🌞◢◣सहः-09-15🪐🌞भानुः

  • Indian civil date: 1942-09-15, Islamic: 1442-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►19:45; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►14:43; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — इन्द्रः►08:09; वैधृतिः►30:24*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►08:02; वणिजः►19:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.78° → 7.23°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-123.85° → -123.09°), शुक्रः (26.38° → 26.15°), शनैश्चरः (-44.52° → -43.60°), गुरुः (-42.79° → -41.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—11:09; चन्द्रोदयः—23:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—16:24-17:48; यमघण्टः—12:10-13:35; गुलिककालः—14:59-16:24

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, बाबर-राक्षसालय-नाशः #२८, वैधृति-श्राद्धम्
बाबर-राक्षसालय-नाशः #२८

Event occured on 1992-12-06 (gregorian).

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

2020-12-07

कार्त्तिकः-08-22,सिंहः-मघा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-22🌌🌞◢◣सहः-09-16🪐🌞सोमः

  • Indian civil date: 1942-09-16, Islamic: 1442-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:47; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मघा►14:30; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — विष्कम्भः►28:13*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►07:20; बवः►18:47; बालवः►30:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.23° → 6.68°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.98° → -41.17°), मङ्गलः (-123.09° → -122.34°), शनैश्चरः (-43.60° → -42.68°), शुक्रः (26.15° → 25.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—11:53; चन्द्रोदयः—00:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—07:57-09:22; यमघण्टः—10:46-12:11; गुलिककालः—13:35-15:00

  • शूलम्—प्राची दिक् (►09:33); परिहारः–दधि

उत्सवाः

  • कृत्तिका-सोमवासरः, पञ्च-पर्व-पूजा (अष्टमी)
कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2020-12-08

कार्त्तिकः-08-23,सिंहः-पूर्वफल्गुनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-23🌌🌞◢◣सहः-09-17🪐🌞मङ्गलः

  • Indian civil date: 1942-09-17, Islamic: 1442-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:17; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►13:45; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — प्रीतिः►25:38*; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►17:17; तैतिलः►28:21*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.68° → 6.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.17° → -40.36°), मङ्गलः (-122.34° → -121.60°), शुक्रः (25.92° → 25.69°), शनैश्चरः (-42.68° → -41.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—12:37; चन्द्रोदयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—15:00-16:24; यमघण्टः—09:22-10:47; गुलिककालः—12:11-13:36

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४३, काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७४, काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८३, कालभैरवाष्टमी, महादेवाष्टमी, शिवराजेन पन्हळदुर्गं गृहीतम् #३६१
काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४३

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4079 (Kali era).
Then Narasambhaṭṭa, son of Subrahmanya, having been initiated by Gaṅgādhara got the appellation Brahmānandaghana held the preceptorship of the Pīṭha for twenty-eight years. This great preceptor merged in the Lord Ăśvara as He ws teaching the disciples the Brahmasūtra, bhāṣya etc. in the early morning of Aṣṭami of Kṛṣṇapakṣa in the month of Kārtika in the year Ăśvara.

सुब्रह्मण्यभवो नियम्य नरसम्भट्टोऽथ गङ्गाधराद्
ब्रह्मानन्दघनाभिधोऽधित धुरां द्व्यूनाः समास्त्रिंशतम्।
लिल्येऽधीश्वरम् ईश्वरोर्जबहुलाष्टम्याम् असौ सङ्गवे
घुष्यन्नेव हि सूत्रभाष्यविषयान् अन्तेवसद्भ्यः पटु॥८५॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७४

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4348 (Kali era).
Son of Chāyāvana Acyuta, He was Gurumūrthi by name (before initiation); having adorned the seat of Jagadguru for forty-seven years, He attained on the night of Kālāṣṭamī of the month Kārtika in the year Parābhava—the Supreme state denoted by the term Paramātman.

छायावनाच्युतसुतो गुरुमूर्तिनामा स्थित्वा जगद्गुरुपदे छवि(४७)वर्षकालम्।
प्राप्तोऽपराभवपदं स पराभवोर्जकालाष्टमीनिशि पदं परमात्मसंज्ञम्॥९६॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८३

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4739 (Kali era).
Viśveśvara was the son of Viśvamakhindra; resorting to the fact of Paraśivārya, known as Navaśaṅkara from the first preceptor toured all places successfully, from Setu (Rāmeśvaram) to Sītāgiri (Himalayas). Since He possessed intellect more than anyone in the Universe, men of wisdom call him Viśvādhika and Navaśaṅkara. His erudition in composing works such as Rudra bhāṣya is beyond words—immeasurable. The preceptor Viśvādhikendra carrying out the responsibilities of preceptor for fifty-two years, (later) handing over the responsibilities to Bodhendrārya, and proceeding in southern direction reached eternal abode, meditating on Lord Śiva with the crescent moon in the crown, on the banks of river Garuḍa on the eighth day of the black fortnight in the month of Tulā of the year Ăśvara. This preceptor Śrī Navaśaṅkara residing on the banks of river Tridaśa was revered by eminent men, departed in the southern direction and attained siddhi on the banks of river Garuḍa after handing over the responsibilities to the disciple Śrī Bhagavannāma Bodhendra.

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥
विश्वाधिकस्वधिषणत्वत एनमाहुर्विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्धसन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥
द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुलाकृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥
—पुण्यश्लोकमञ्जरी

Details
कालभैरवाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

Details
महादेवाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Very famously celebrated in Vaikom Mahadeva Temple.

Details
शिवराजेन पन्हळदुर्गं गृहीतम् #३६१

Event occured on 1659-12-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Panhala fell on the 2nd night of the siege! Just 18 days after the slaying of Afzal Khan!

Details

2020-12-09

कार्त्तिकः-08-24,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-24🌌🌞◢◣सहः-09-18🪐🌞बुधः

  • Indian civil date: 1942-09-18, Islamic: 1442-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►15:17; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►12:30; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►22:39; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►26:07*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.14° → 5.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.69° → 25.46°), गुरुः (-40.36° → -39.55°), शनैश्चरः (-41.76° → -40.84°), मङ्गलः (-121.60° → -120.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—13:20; चन्द्रोदयः—01:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—12:12-13:36; यमघण्टः—07:58-09:23; गुलिककालः—10:47-12:12

  • शूलम्—उदीची दिक् (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२०, मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै
काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२०

Observed on Kṛṣṇa-Daśamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3702 (Kali era).
Son of Bhānumiśra of Bhadrācala, Śeṣanārya (before initiation), He (Bhadrācala Mahādeva), having adorned/decorated the seat of the Ādiguru, attained that Supreme state attainable by/to the great saints who were adepts in subduing senses, on the tenth day of the black fortnight in the year Raudrī. He also attained beatitude in Kāñci. His preceptorship was for twenty-four years.

भद्राचलाभिजनभानुसुतः स शेषणार्योऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥
—पुण्यश्लोकमञ्जरी

Details
मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-12-10

कार्त्तिकः-08-25,कन्या-हस्तः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-25🌌🌞◢◣सहः-09-19🪐🌞गुरुः

  • Indian civil date: 1942-09-19, Islamic: 1442-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:51; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►10:49; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सौभाग्यः►19:21; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►12:51; बवः►23:30; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.59° → 5.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-120.87° → -120.15°), शुक्रः (25.46° → 25.23°), गुरुः (-39.55° → -38.74°), शनैश्चरः (-40.84° → -39.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—14:06; चन्द्रोदयः—02:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:59; साङ्गवः—09:23-10:48; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:56-01:29

  • राहुकालः—13:36-15:01; यमघण्टः—06:34-07:59; गुलिककालः—09:23-10:48

  • शूलम्—दक्षिणा दिक् (►14:05); परिहारः–तैलम्

उत्सवाः

  • आऩाय नायऩार् (१३) गुरुपूजै
आऩाय नायऩार् (१३) गुरुपूजै

Observed on Hastaḥ nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2020-12-11

कार्त्तिकः-08-26,तुला-चित्रा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-26🌌🌞◢◣सहः-09-20🪐🌞शुक्रः

  • Indian civil date: 1942-09-20, Islamic: 1442-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:04; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►08:46; स्वाती►30:28*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शोभनः►15:46; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►10:04; कौलवः►20:34; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.04° → 4.49°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.23° → 25.00°), शनैश्चरः (-39.92° → -39.01°), मङ्गलः (-120.15° → -119.43°), गुरुः (-38.74° → -37.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—14:54; चन्द्रोदयः—03:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—10:48-12:12; यमघण्टः—15:01-16:26; गुलिककालः—07:59-09:24

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • सर्व-उत्पन्ना-एकादशी, हरिवासरः
हरिवासरः
  • →15:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
सर्व-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ekādaśī.

Details

2020-12-12

कार्त्तिकः-08-27,तुला-विशाखा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-27🌌🌞◢◣सहः-09-21🪐🌞शनिः

  • Indian civil date: 1942-09-21, Islamic: 1442-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:02; कृष्ण-त्रयोदशी►27:53*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►28:02*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►12:02; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►07:02; गरः►17:28; वणिजः►27:53*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.49° → 3.94°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-39.01° → -38.09°), गुरुः (-37.93° → -37.13°), मङ्गलः (-119.43° → -118.72°), शुक्रः (25.00° → 24.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—15:46; चन्द्रोदयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:24-10:49; मध्याह्नः—12:13-13:37; अपराह्णः—15:02-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—09:24-10:49; यमघण्टः—13:37-15:02; गुलिककालः—06:36-08:00

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि

उत्सवाः

  • शनि-प्रदोष-व्रतम्, ज़ोरावरसिंह-मृत्युः #१७९, ज़ोरावरसिंहेन तक्लाकोटग्रहणम् #१७९
शनि-प्रदोष-व्रतम्
  • 17:50→18:41

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
ज़ोरावरसिंह-मृत्युः #१७९

Event occured on 1841-12-12 (gregorian). On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

Details
ज़ोरावरसिंहेन तक्लाकोटग्रहणम् #१७९

Event occured on 1841-12-12 (gregorian). On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details

2020-12-13

कार्त्तिकः-08-29,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-28🌌🌞◢◣सहः-09-22🪐🌞भानुः

  • Indian civil date: 1942-09-22, Islamic: 1442-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:44*; अमावास्या►
  • 🌌🌛नक्षत्रम् — अनूराधा►25:38*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सुकर्म►08:13; धृतिः►28:26*; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►14:18; शकुनिः►24:44*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.94° → 3.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-118.72° → -118.02°), शनैश्चरः (-38.09° → -37.18°), गुरुः (-37.13° → -36.32°), शुक्रः (24.77° → 24.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—16:42; चन्द्रोदयः—05:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:13-13:38; अपराह्णः—15:02-16:26; सायाह्नः—17:51-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—16:26-17:51; यमघण्टः—12:13-13:38; गुलिककालः—15:02-16:26

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, नारायणीयं-जयन्ती #४३५, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #१९
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details
नारायणीयं-जयन्ती #४३५

Observed on day 28 of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4687 (Kali era).
Celebration of completion of Narayaniyam (Kollam 762/1586 CE), in Guruvayur temple.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #१९

Event occured on 2001-12-13 (gregorian). Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details

2020-12-14

कार्त्तिकः-08-30,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-29🌌🌞◢◣सहः-09-23🪐🌞सोमः

  • Indian civil date: 1942-09-23, Islamic: 1442-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:46; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:23; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शूलः►24:48*; गण्डः►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:13; नाग►21:46; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.39° → 2.84°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-37.18° → -36.26°), शुक्रः (24.54° → 24.31°), मङ्गलः (-118.02° → -117.33°), गुरुः (-36.32° → -35.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—17:41; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—08:01-09:25; यमघण्टः—10:50-12:14; गुलिककालः—13:38-15:03

  • शूलम्—प्राची दिक् (►09:37); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-स्नानपूर्तिः, कृत्तिका-सोमवासरः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला), सोमवती अमावास्या
आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details
कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे

Details
सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला)
तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यम्
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

Details

2020-12-15

मार्गशीर्षः-09-01,धनुः-मूला🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-30🌌🌞◢◣सहः-09-24🪐🌞मङ्गलः

  • Indian civil date: 1942-09-24, Islamic: 1442-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►19:06; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मूला►21:28; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►21:05; मूला►

  • 🌛+🌞योगः — गण्डः►21:27; वृद्धिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►08:23; बवः►19:06; बालवः►29:56*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.84° → 2.29°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (24.31° → 24.07°), शनैश्चरः (-36.26° → -35.35°), मङ्गलः (-117.33° → -116.64°), गुरुः (-35.52° → -34.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:52🌇
  • 🌛चन्द्रोदयः—07:00; चन्द्रास्तमयः—18:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—15:03-16:27; यमघण्टः—09:26-10:50; गुलिककालः—12:14-13:39

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३६, दर्शेष्टिः, धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मूर्क्ख नायऩार् (३१) गुरुपूजै, वनदुर्गानवरात्र-आरम्भः, स्थालीपाकः
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 21:05→21:05

Dhanur-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/vehicle (e.g. bullock cart).

धनुःप्रवेशे वस्त्राणां यानानां च महाफलम्
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३६

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3486 (Kali era).
The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Mādhura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्यासक्तं च जीवम् अपवार्य सधैर्यम् उक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठम् अयं योगितिलकः सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details
मूर्क्ख नायऩार् (३१) गुरुपूजै

Observed on Mūlā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details

2020-12-16

मार्गशीर्षः-09-02,धनुः-पूर्वाषाढा🌛🌌◢◣धनुः-मूला-09-01🌌🌞◢◣सहः-09-25🪐🌞बुधः

  • Indian civil date: 1942-09-25, Islamic: 1442-05-01 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►16:54; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वृद्धिः►18:28; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:54; तैतिलः►28:01*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (2.29° → 1.73°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-35.35° → -34.43°), शुक्रः (24.07° → 23.84°), गुरुः (-34.71° → -33.91°), मङ्गलः (-116.64° → -115.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—08:00; चन्द्रास्तमयः—19:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:26-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—12:15-13:39; यमघण्टः—08:02-09:26; गुलिककालः—10:51-12:15

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • कुचेल-दिनम्, चन्द्र-दर्शनम्, तिन्त्रिणी-गौरी-व्रतम्, पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९
चन्द्र-दर्शनम्
  • 17:52→18:43

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details
कुचेल-दिनम्

Celebrated especially in Kerala/Guruvayur. Commemorates the incident of Kuchela visiting Lord Krishna. Offer naivedyam of pṛthukam.

Details
पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९

Event occured on 1971-12-16 (gregorian). Genocidal Pakistan Islamic Republic army (93,000 - mostly eastern command soldiers) surrendered to Indian forces at DhAka.

Details
तिन्त्रिणी-गौरी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

2020-12-17

मार्गशीर्षः-09-03,मकरः-उत्तराषाढा🌛🌌◢◣धनुः-मूला-09-02🌌🌞◢◣सहः-09-26🪐🌞गुरुः

  • Indian civil date: 1942-09-26, Islamic: 1442-05-02 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:18; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:11; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — ध्रुवः►15:59; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►15:18; वणिजः►26:45*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (1.73° → 1.17°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-33.91° → -33.11°), मङ्गलः (-115.97° → -115.29°), शनैश्चरः (-34.43° → -33.52°), शुक्रः (23.84° → 23.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—08:56; चन्द्रास्तमयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—13:40-15:04; यमघण्टः—06:38-08:03; गुलिककालः—09:27-10:51

  • शूलम्—दक्षिणा दिक् (►14:08); परिहारः–तैलम्

2020-12-18

मार्गशीर्षः-09-04,मकरः-श्रवणः🌛🌌◢◣धनुः-मूला-09-03🌌🌞◢◣सहः-09-27🪐🌞शुक्रः

  • Indian civil date: 1942-09-27, Islamic: 1442-05-03 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:23; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►19:01; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — व्याघातः►14:02; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►14:23; बवः►26:13*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (1.17° → 0.61°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-33.11° → -32.30°), शुक्रः (23.61° → 23.38°), शनैश्चरः (-33.52° → -32.61°), मङ्गलः (-115.29° → -114.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रोदयः—09:46; चन्द्रास्तमयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:27-10:52; मध्याह्नः—12:16-13:40; अपराह्णः—15:04-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—10:52-12:16; यमघण्टः—15:04-16:29; गुलिककालः—08:03-09:27

  • शूलम्—प्रतीची दिक् (►11:08); परिहारः–गुडम्

उत्सवाः

  • देवी-पर्व-९, बदरी-गौरी-व्रतम्, श्रवण-व्रतम्
बदरी-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
देवी-पर्व-९

Observed on Śukla-Pañcamī tithi of Mārgaśīrṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details

2020-12-19

मार्गशीर्षः-09-05,मकरः-श्रविष्ठा🌛🌌◢◣धनुः-मूला-09-04🌌🌞◢◣सहः-09-28🪐🌞शनिः

  • Indian civil date: 1942-09-28, Islamic: 1442-05-04 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:14; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:37; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — हर्षणः►12:42; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:14; कौलवः►26:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.61° → 0.05°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.38° → 23.15°), गुरुः (-32.30° → -31.50°), शनैश्चरः (-32.61° → -31.70°), मङ्गलः (-114.63° → -113.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रोदयः—10:31; चन्द्रास्तमयः—22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:16-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—09:28-10:52; यमघण्टः—13:41-15:05; गुलिककालः—06:39-08:04

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि

उत्सवाः

  • गोवा-मोक्षः #५९, राम-प्रसाद-हत्या #९३
गोवा-मोक्षः #५९

Event occured on 1961-12-19 (gregorian). Goa, much traumatized by missionaries (including the evil Jesuit Francis Xavier), inquisition and racist misrule, finally freed from Portuguese.

Details
राम-प्रसाद-हत्या #९३

Event occured on 1927-12-19 (gregorian). On this day, the Arya-samAjist paNDit rAma-prasAd bismil, a fine revolutionary and urdu/ Hindi poet was murdered by British in retaliation for the Kakori heist; as was his protege Ashfaqullah Khan.

sarfaroshī kī tamannā ab hamāre dil meñ hai
dekhnā hai zor kitnā bāzū-e-qātil meñ hai

Details

2020-12-20

मार्गशीर्षः-09-06,कुम्भः-शतभिषक्🌛🌌◢◣धनुः-मूला-09-05🌌🌞◢◣सहः-09-29🪐🌞भानुः

  • Indian civil date: 1942-09-29, Islamic: 1442-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:53; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►20:59; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वज्रम्►11:57; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:53; गरः►27:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.05° → -0.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-113.97° → -113.32°), गुरुः (-31.50° → -30.70°), शनैश्चरः (-31.70° → -30.78°), शुक्रः (23.15° → 22.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रोदयः—11:12; चन्द्रास्तमयः—23:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:00-01:34

  • राहुकालः—16:30-17:54; यमघण्टः—12:17-13:41; गुलिककालः—15:05-16:30

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३४९, खूलना-हत्या #७१, गोविन्द-पन्त-हत्या #२६०, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, मित्र-सप्तमी, सुब्रह्मण्य-षष्ठी-व्रतम्
गोविन्द-पन्त-हत्या #२६०

Event occured on 1760-12-20 (gregorian). On this day, in the lead up to Panipat, the Marathas suffer a major setback as their veteran revenue collector Govind Pant, who was in charge of an extremely critical & strategic role, is killed in an overwhelming attack led by Atai Khan, the Durrani Wazir’s nephew.

Details
काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३४९

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3773 (Kali era).
Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदंपदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details
खूलना-हत्या #७१

Event occured on 1949-12-20 (gregorian). The District Superintendent of Police arrived in Kalshira (in Khulna) accompanied by armed police contingent and the paramilitary Ansars and attacked Kalshira and other neighbouring Hindu villages mercilessly. They encouraged Muslims from neighbouring villages to loot the Hindu properties. A number of Hindus were killed, men and women were forcibly converted. Images were broken and shrines were desecrated. All the 350 homesteads in the village, except three, were demolished. The cattle and boats were forcibly taken away. Within a month of the massacre 30,000 Hindus fled from Khulna to India.

Context: The previous day, four police constables raided the house of one Joydev Brahma in the village of Kalshira under Mollahat police station in Bagerhat sub-division in the district of Khulna, in search of some suspected communists, late in the night. Failed to find any suspects the constables tried to rape the wife of Brahma. Her cry alerted him and his companions, who in a desperate bid to save her attacked two constables, one of whom died on the spot. The remaining two raised an alarm and the neighbouring people came to their rescue.

Details
मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details
मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥

Details
सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details

2020-12-21

मार्गशीर्षः-09-07,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-मूला-09-06🌌🌞◢◣सहस्यः-10-01🪐🌞सोमः

  • Indian civil date: 1942-09-30, Islamic: 1442-05-06 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►16:15; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►23:00; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धिः►11:47; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►16:15; विष्टिः►29:11*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.51° → -1.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.92° → 22.68°), मङ्गलः (-113.32° → -112.68°), शनैश्चरः (-30.78° → -29.87°), गुरुः (-30.70° → -29.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रोदयः—11:51; चन्द्रास्तमयः—00:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—08:05-09:29; यमघण्टः—10:53-12:17; गुलिककालः—13:42-15:06

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • उत्तरायण-पुण्यकालः, उत्तरायणारम्भः, काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२५, नन्दा-सप्तमी, महाधनुर्व्यतीपात-श्राद्धम्, शम्भुराजो द्वादशदेशं गृह्णाति #३३७, सहो-मासः/दक्षिणायनम्
काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२५

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2897 (Kali era).
Born of a brahmin called Nāgeśa in the village called Maṅgala of the Chola country, the erudite saint well-known as Śrī Jñānottama, foremost among logicians, having adorned the Pīṭha of preceptors for sixty-three years, attained salvation/siddhi on the seventh day of the bright fortnight in the month of Mārgaśīrṣa of the year Manmatha.

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजाच्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥
—पुण्यश्लोकमञ्जरी

Details
महाधनुर्व्यतीपात-श्राद्धम्
नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals
सहो-मासः/दक्षिणायनम्
  • →15:32
शम्भुराजो द्वादशदेशं गृह्णाति #३३७

Event occured on 1683-12-21 (gregorian). Julian date was converted to Gregorian in this reckoning. Sambhaji’s army attacked Salsette and Bardez. Sambhaji had 6 thousand cavalry and 8-10 thousand infantry with him. Marathas plundered Bardesh and town of Madgaon. After having captured Salsette and Bardesh (Bardez) the Marathas were exerting to take the island of Goa as well. French factor of Surat Francois Martin has described the poor condition of the Portuguese, he said the viceroy was completely dependent on Mughal aid now.

Details
उत्तरायणारम्भः

Observed on day 1 of Sahasyaḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Winter solstice.

Details
उत्तरायण-पुण्यकालः
  • 15:32→23:32

Uttarāyaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2020-12-22

मार्गशीर्षः-09-08,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣धनुः-मूला-09-07🌌🌞◢◣सहस्यः-10-02🪐🌞मङ्गलः

  • Indian civil date: 1942-10-01, Islamic: 1442-05-07 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:14; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►25:35*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — व्यतीपातः►12:05; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►18:14; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.08° → -1.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-112.68° → -112.04°), गुरुः (-29.91° → -29.11°), शुक्रः (22.68° → 22.45°), शनैश्चरः (-29.87° → -28.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रोदयः—12:28; चन्द्रास्तमयः—00:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:54; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:01-01:35

  • राहुकालः—15:06-16:31; यमघण्टः—09:29-10:54; गुलिककालः—12:18-13:42

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • गणितज्ञ-रामानुज-जन्म #१३३, महाधनुर्व्यतीपात-स्नानम्
गणितज्ञ-रामानुज-जन्म #१३३

Event occured on 1887-12-22 (gregorian). The fine autodidact pure math genius rAmAnujan was born by the grace of nAmagiri-amma to shrInivAsa ayyangAr. Under the devI’s inspiration, he made substantial contributions to mathematical analysis, number theory, infinite series, and continued fractions, including solutions to mathematical problems then considered unsolvable. Ramanujan initially developed his own mathematical research in isolation. Finally he succeeded in getting GH Hardy’s attention and patronage. He cried as they cut his shikhA. Used to recite sanskrit conjugations. Died at age 32. As late as 2011 and again in 2012, researchers continued to discover that mere comments in his writings about ‘simple properties’ and ‘similar outputs’ for certain findings were themselves profound and subtle number theory results that remained unsuspected until nearly a century after his death.

Details
महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha). Special snānam on account of mahādhanurvyatīpātam.

Details

2020-12-23

मार्गशीर्षः-09-09,मीनः-रेवती🌛🌌◢◣धनुः-मूला-09-08🌌🌞◢◣सहस्यः-10-03🪐🌞बुधः

  • Indian civil date: 1942-10-02, Islamic: 1442-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►20:39; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►28:30*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वरीयान्►12:44; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:24; कौलवः►20:39; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.65° → -2.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-28.96° → -28.05°), शुक्रः (22.45° → 22.22°), गुरुः (-29.11° → -28.31°), मङ्गलः (-112.04° → -111.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रोदयः—13:05; चन्द्रास्तमयः—01:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—12:18-13:43; यमघण्टः—08:06-09:30; गुलिककालः—10:54-12:18

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • प्रलय-कल्पादिः, वनदुर्गानवरात्र-समापनम्, वायिलार् नायऩार् (४९) गुरुपूजै, शम्भु-विद्रोहः #३४२, श्रद्धानन्द-हत्या #९४
प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
शम्भु-विद्रोहः #३४२

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning. sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details
श्रद्धानन्द-हत्या #९४

Event occured on 1926-12-23 (gregorian). Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details
वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Revatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details

2020-12-24

मार्गशीर्षः-09-10,मेषः-अश्विनी🌛🌌◢◣धनुः-मूला-09-09🌌🌞◢◣सहस्यः-10-04🪐🌞गुरुः

  • Indian civil date: 1942-10-03, Islamic: 1442-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:17; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — परिघः►13:36; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:58; गरः►23:17; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.23° → -2.80°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-28.05° → -27.15°), गुरुः (-28.31° → -27.51°), मङ्गलः (-111.41° → -110.78°), शुक्रः (22.22° → 21.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—13:42; चन्द्रास्तमयः—02:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:02-01:36

  • राहुकालः—13:43-15:07; यमघण्टः—06:42-08:06; गुलिककालः—09:30-10:55

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • मुण्ड-प्रेतजन्मदिन-युद्धम् #१२१, होल्कर-राजघट्ट-सन्धिः #२१६
होल्कर-राजघट्ट-सन्धिः #२१६

Event occured on 1804-12-24 (gregorian). Shortly after bAjI rAv 2’s surrender to the British, and the British victory over shiNDe forces; yashvantrAv holkar separately (re)started his fight but settled for a treaty with the British.

He was initially successful, but was chased and defeated by General Lake - more by diplomacy than battle. The jAT rAjA raNajIt singh briefly helped, but defected when pressed. daulatrAv shiNDe joined briefly but was soon bought off. Other such as raNajIt singh of panjAb, hill chiefs, even the afhAn shAh etc.. all backed off and stayed away.

He would write two years later to vyankojI bhosle: " I paid a visit to Daulatrao and explained to him how important it was for all of us to join to avert foreign domination. Daulatrao failed me. It was cooperation and good will which had built the Maratha state. But now, we have all become self seekers. You also did not make your promise good. It is no use now talking of past things. When I found myself abandoned on all sides, I accepted the offer the British agents brought to me and concluded the war.”

Details
मुण्ड-प्रेतजन्मदिन-युद्धम् #१२१

Event occured on 1899-12-24 (gregorian). On Christmas eve of 1899, acting on a carefully laid plan, Mundas, led by the anti-British and anti-Missionary apostate Birsa, attacked police stations and shot arrows into churches in many parts of the districts of Ranchi and Singhbhum. Savada Mission Hata, Muru Mission Hata, Borjo Mission hata were attacked.

Details

2020-12-25

मार्गशीर्षः-09-11,मेषः-अश्विनी🌛🌌◢◣धनुः-मूला-09-10🌌🌞◢◣सहस्यः-10-05🪐🌞शुक्रः

  • Indian civil date: 1942-10-04, Islamic: 1442-05-10 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►25:54*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►07:34; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — शिवः►14:31; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►12:37; विष्टिः►25:54*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.80° → -3.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-110.78° → -110.16°), शनैश्चरः (-27.15° → -26.24°), गुरुः (-27.51° → -26.72°), शुक्रः (21.99° → 21.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—14:21; चन्द्रास्तमयः—03:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:44; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—10:55-12:19; यमघण्टः—15:08-16:32; गुलिककालः—08:07-09:31

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • गीता-जयन्ती, सर्व-मोक्षदा-एकादशी, सर्व-वैकुण्ठ-एकादशी
गीता-जयन्ती

Observed on Śukla-Ekādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
सर्व-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mokṣadā-ekādaśī.

Details
सर्व-वैकुण्ठ-एकादशी

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ekādaśī.

Details

2020-12-26

मार्गशीर्षः-09-12,मेषः-अपभरणी🌛🌌◢◣धनुः-मूला-09-11🌌🌞◢◣सहस्यः-10-06🪐🌞शनिः

  • Indian civil date: 1942-10-05, Islamic: 1442-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:18*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — सिद्धः►15:20; साध्यः►
  • २|🌛-🌞|करणम् — बवः►15:09; बालवः►28:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.39° → -3.97°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-26.24° → -25.33°), शुक्रः (21.75° → 21.52°), मङ्गलः (-110.16° → -109.54°), गुरुः (-26.72° → -25.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:57🌇
  • 🌛चन्द्रोदयः—15:02; चन्द्रास्तमयः—04:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:31-10:56; मध्याह्नः—12:20-13:44; अपराह्णः—15:08-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:03-01:37

  • राहुकालः—09:31-10:56; यमघण्टः—13:44-15:08; गुलिककालः—06:43-08:07

  • शूलम्—प्राची दिक् (►09:43); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, हरिवासरः
हरिवासरः
  • →08:32

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

2020-12-27

मार्गशीर्षः-09-13,वृषभः-कृत्तिका🌛🌌◢◣धनुः-मूला-09-12🌌🌞◢◣सहस्यः-10-07🪐🌞भानुः

  • Indian civil date: 1942-10-06, Islamic: 1442-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►30:20*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — साध्यः►15:56; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►17:23; तैतिलः►30:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.97° → -4.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-25.92° → -25.13°), शुक्रः (21.52° → 21.29°), शनैश्चरः (-25.33° → -24.42°), मङ्गलः (-109.54° → -108.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:58🌇
  • 🌛चन्द्रोदयः—15:47; चन्द्रास्तमयः—04:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:58-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—16:33-17:58; यमघण्टः—12:20-13:45; गुलिककालः—15:09-16:33

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 17:58→18:49

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2020-12-28

मार्गशीर्षः-09-14,वृषभः-रोहिणी🌛🌌◢◣धनुः-मूला-09-13🌌🌞◢◣सहस्यः-10-08🪐🌞सोमः

  • Indian civil date: 1942-10-07, Islamic: 1442-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:37; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►23:20; पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►16:12; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►19:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.56° → -5.16°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.29° → 21.06°), मङ्गलः (-108.93° → -108.33°), गुरुः (-25.13° → -24.34°), शनैश्चरः (-24.42° → -23.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:21🌞️-17:58🌇
  • 🌛चन्द्रोदयः—16:35; चन्द्रास्तमयः—05:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:32-10:57; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:53; मध्यरात्रिः—23:04-01:38

  • राहुकालः—08:08-09:32; यमघण्टः—10:57-12:21; गुलिककालः—13:45-15:09

  • शूलम्—प्राची दिक् (►09:43); परिहारः–दधि

उत्सवाः

  • चिमाजी-देह-त्यागः #२८०, सोममृगशीर्ष-पुण्यकालः
चिमाजी-देह-त्यागः #२८०

Event occured on 1740-12-28 (gregorian). Julian date was converted to Gregorian in this reckoning. Chimaji Appa passed away at Pune on 17 Dec 1740, leaving a young Nanasaheb Peshwa to face the challenges of the extraordinary epoch that was to follow. Chimaji’s decisive victories in Malwa, Vasai and against the Siddi deserve to be remembered.

Details
सोममृगशीर्ष-पुण्यकालः
  • 15:37→

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2020-12-29

मार्गशीर्षः-09-14,मिथुनम्-मृगशीर्षम्🌛🌌◢◣धनुः-पूर्वाषाढा-09-14🌌🌞◢◣सहस्यः-10-09🪐🌞मङ्गलः

  • Indian civil date: 1942-10-08, Islamic: 1442-05-14 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►07:54; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►17:30; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुक्लः►16:07; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►07:54; विष्टिः►20:30; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.16° → -5.76°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-24.34° → -23.54°), शनैश्चरः (-23.52° → -22.61°), मङ्गलः (-108.33° → -107.73°), शुक्रः (21.06° → 20.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:21🌞️-17:59🌇
  • 🌛चन्द्रोदयः—17:26; चन्द्रास्तमयः—06:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:33-10:57; मध्याह्नः—12:21-13:46; अपराह्णः—15:10-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—15:10-16:34; यमघण्टः—09:33-10:57; गुलिककालः—12:21-13:46

  • शूलम्—उदीची दिक् (►11:14); परिहारः–क्षीरम्

उत्सवाः

  • अन्धकासुर-वधः, दत्तात्रेय-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
अन्धकासुर-वधः

Observed on Mṛgaśīrṣam nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details
दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2020-12-30

मार्गशीर्षः-09-15,मिथुनम्-आर्द्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-15🌌🌞◢◣सहस्यः-10-10🪐🌞बुधः

  • Indian civil date: 1942-10-09, Islamic: 1442-05-15 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:58; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►18:53; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — ब्रह्म►15:39; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►08:58; बालवः►21:18; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.76° → -6.36°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-107.73° → -107.14°), शुक्रः (20.82° → 20.59°), शनैश्चरः (-22.61° → -21.70°), गुरुः (-23.54° → -22.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—18:19; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:39

  • राहुकालः—12:22-13:46; यमघण्टः—08:09-09:33; गुलिककालः—10:57-12:22

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • अन्नपूर्णा-जयन्ती, आर्द्रादर्शनम्, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७४९, चडैय नायऩार् (६१) गुरुपूजै, त्रिपुर-भैरवी-जयन्ती, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, मार्गशीर्ष-पूर्णिमा, सर्प-बल्युत्सर्जनम्, स्थालीपाकः
आर्द्रादर्शनम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रम् सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥

Details
अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details
चडैय नायऩार् (६१) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७४९

Observed on Kṛṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3373 (Kali era).
Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Ăśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara. The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details
मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do dānam of salt, sundararūpatvasiddhyartham!

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer final bali to serpents on to this day, in the night after sthālīpāka.

Details
स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details

2020-12-31

मार्गशीर्षः-09-16,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-पूर्वाषाढा-09-16🌌🌞◢◣सहस्यः-10-11🪐🌞गुरुः

  • Indian civil date: 1942-10-10, Islamic: 1442-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:30; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:46; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►14:47; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:30; तैतिलः►21:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.36° → -6.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.59° → 20.36°), मङ्गलः (-107.14° → -106.55°), शनैश्चरः (-21.70° → -20.80°), गुरुः (-22.75° → -21.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—07:31; चन्द्रोदयः—19:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—13:47-15:11; यमघण्टः—06:45-08:09; गुलिककालः—09:34-10:58

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्

उत्सवाः

  • रमण-महर्षि-जयन्ती #१४२, वसाय्-सन्धिः #२१८, वैधृति-श्राद्धम्
रमण-महर्षि-जयन्ती #१४२

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4980 (Kali era).

Details
वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details
वसाय्-सन्धिः #२१८

Event occured on 1802-12-31 (gregorian). In a selfish and short-sighted move, bAjI-rAv 2 signed the Treaty of Bassein and became a subordinate ally of the British after running away from yashvantrAv holkar’s vectorious army. Earlier he had taken shiNDe’s side in the shiNDe-holkar rivalry and had executed yashvantrAv’s brother by elephant trampling. Soon, with successful execution of the “divide and conquer” strategy, the East India Company forces won against the shiNDe army in isolation; and then the holkar army.

Details