2020-01-01

पौषः-10-06,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-17🌌🌞◢◣सहस्यः-10-11🪐🌞बुधः

  • Indian civil date: 1941-10-11, Islamic: 1441-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►18:27; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►28:20*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — व्यतीपातः►21:45; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►18:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.60° → 5.04°), गुरुः (3.38° → 4.17°), शनैश्चरः (-11.34° → -10.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.41° → -34.62°), मङ्गलः (41.64° → 41.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रोदयः—11:01; चन्द्रास्तमयः—23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—12:22-13:47; यमघण्टः—08:09-09:34; गुलिककालः—10:58-12:22

  • शूलम्—उदीची दिक् (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • महाधनुर्व्यतीपात-श्राद्धम्, महाधनुर्व्यतीपात-स्नानम्, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha). Special snānam on account of mahādhanurvyatīpātam.

Details

महाधनुर्व्यतीपात-श्राद्धम्