2020-01-07

पौषः-10-12,वृषभः-कृत्तिका🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-17🪐🌞मङ्गलः

  • Indian civil date: 1941-10-17, Islamic: 1441-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:14*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►22:38; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►16:14; बालवः►28:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.93° → -5.03°), बुधः (2.16° → 1.57°), गुरुः (8.12° → 8.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.72° → 44.06°), शुक्रः (-35.64° → -35.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—15:01; चन्द्रास्तमयः—04:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—15:14-16:39; यमघण्टः—09:36-11:01; गुलिककालः—12:25-13:50

  • शूलम्—उदीची दिक् (►11:18); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१, हरिवासरः

हरिवासरः

  • →10:09

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१

Event occured on 1659-01-07 (gregorian). Julian date was converted to Gregorian in this reckoning. Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details