2020-01-08

पौषः-10-13,वृषभः-रोहिणी🌛🌌◢◣धनुः-पूर्वाषाढा-09-24🌌🌞◢◣सहस्यः-10-18🪐🌞बुधः

  • Indian civil date: 1941-10-18, Islamic: 1441-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:44*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:49; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुक्लः►21:10; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►16:04; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.03° → -4.12°), गुरुः (8.91° → 9.70°), बुधः (1.57° → 0.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-35.84° → -36.04°), मङ्गलः (44.06° → 44.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:26🌞️-18:04🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—05:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:26-13:50; अपराह्णः—15:15-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—12:26-13:50; यमघण्टः—08:12-09:36; गुलिककालः—11:01-12:26

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • तैत्तिरीय-उत्सर्गो रोहिण्याम्, प्रदोष-व्रतम्

प्रदोष-व्रतम्

  • 18:04→18:55

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rohiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details