2020-01-10

पौषः-10-15,मिथुनम्-आर्द्रा🌛🌌◢◣धनुः-पूर्वाषाढा-09-26🌌🌞◢◣सहस्यः-10-20🪐🌞शुक्रः

  • Indian civil date: 1941-10-20, Islamic: 1441-05-14 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:51*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:46; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►16:42; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►13:46; बवः►24:51*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.36° → -0.26°), गुरुः (10.49° → 11.28°), शनैश्चरः (-3.22° → -2.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.75° → 45.09°), शुक्रः (-36.24° → -36.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रोदयः—17:48; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:16-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—11:02-12:26; यमघण्टः—15:16-16:40; गुलिककालः—08:13-09:37

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्

उत्सवाः

  • आर्द्रादर्शनम्, चडैय नायऩार् (६१) गुरुपूजै, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, देवी-पर्व-१०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शाकम्भरी-जयन्ती, शिण्डे-दत्ताजी-वीरगतिः #२६०, शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०३

आर्द्रादर्शनम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रम् सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥

Details

बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०५

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2616 (Kali era).
Adi Shankara founded Jyotir Mutt, Badarinath in Rakshasa year Totakacharya as first

Details

चडैय नायऩार् (६१) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

देवी-पर्व-१०

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शिण्डे-दत्ताजी-वीरगतिः #२६०

Event occured on 1760-01-10 (gregorian). 10 Jan 1760 will be remembered for the defence of Delhi by an outnumbered Maratha army from the Afghan armies of Ahmed Shah Abdali & Najib Khan Rohilla. Dattaji Scindia laid down his life at Burari ghat Delhi. (Earlier, Ahmad Shah Durrani on his fifth invasion was defeated by the Marathas in the Battle of Lahore (1759).)

The tale of how Dattaji, Jayaji Scindia, Malharrao Holkar came close to renovating Kashi temple but then failed is interesting. The trio sent a msg to Kashi Pandits in 1750 that they were coming to renovate the temple. However, the Pandits refused due to Muslim fear

Details

तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शाकम्भरी-जयन्ती

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शृङ्गेरी शारदामठ-प्रतिष्ठापन-जयन्ती #२५०३

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2618 (Kali era).
Adi Shankara founded Sharada Mutt, Shringeri in Pingala year Sureshwaracharya as first

Details