2020-01-18

पौषः-10-24,तुला-स्वाती🌛🌌◢◣मकरः-उत्तराषाढा-10-04🌌🌞◢◣सहस्यः-10-28🪐🌞शनिः

  • Indian civil date: 1941-10-28, Islamic: 1441-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:00*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:13*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — धृतिः►12:21; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►16:44; गरः►28:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.78° → -5.45°), शनैश्चरः (3.98° → 4.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (16.82° → 17.61°), मङ्गलः (47.48° → 47.82°), शुक्रः (-37.80° → -37.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—12:38; चन्द्रोदयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:54-15:19; गुलिककालः—06:49-08:14

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • पौष-अन्वष्टका-श्राद्धम्, भीष्म-जयन्ती

भीष्म-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पौष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details