2020-01-21

पौषः-10-27,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मकरः-उत्तराषाढा-10-07🌌🌞◢◣तपः-11-01🪐🌞मङ्गलः

  • Indian civil date: 1941-11-01, Islamic: 1441-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:45*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:41; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — ध्रुवः►28:43*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:52; तैतिलः►25:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.83° → -7.52°), शनैश्चरः (6.68° → 7.58°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.36° → -38.55°), मङ्गलः (48.50° → 48.84°), गुरुः (19.19° → 19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—04:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—15:21-16:46; यमघण्टः—09:40-11:05; गुलिककालः—12:30-13:55

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्

उत्सवाः

  • केल्वा-दुर्ग-जयः #२८१, सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७, हरिवासरः

हरिवासरः

  • →07:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

केल्वा-दुर्ग-जयः #२८१

Event occured on 1739-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning. Marathas again attacked Kelwa. The Maratha attack was greatly resisted by Portuguese garrison. Marathas burnt a gun-powder depot in the fort, which caused a huge blast, claiming many Portuguese lives.

Context: Marathas found Kelwa fort difficult to conquer initially. Initially Chimaji Appa gave the command of this mission to conquer Kelve to Vitthal Vishwanath & Awaji Kawade. But the Marathas had to retreat due to strong Portuguese counter-attack. After that to conquer Kelwa, Peshwa Bajirao changed the command to Ramchandra Hari Patwardhan. He also had to retreat. This infuriated many Maratha Sardars, & even Peshwa Bajirao. Bajirao ordered Ramchandra to take strict action against the wrongdoers & deserters!

Details

सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७

Observed on Kṛṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4994 (Kali era).

Details