2020-01-22

पौषः-10-28,धनुः-मूला🌛🌌◢◣मकरः-उत्तराषाढा-10-08🌌🌞◢◣तपः-11-02🪐🌞बुधः

  • Indian civil date: 1941-11-02, Islamic: 1441-05-26 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►25:49*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►24:18*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — व्याघातः►27:36*; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►13:44; वणिजः►25:49*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.52° → -8.22°), शनैश्चरः (7.58° → 8.48°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.84° → 49.18°), शुक्रः (-38.55° → -38.74°), गुरुः (19.99° → 20.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—05:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:12-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—12:31-13:56; यमघण्टः—08:15-09:40; गुलिककालः—11:05-12:31

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

  • 18:12→19:02

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details