2020-01-29

माघः-11-04,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मकरः-श्रवणः-10-15🌌🌞◢◣तपः-11-09🪐🌞बुधः

  • Indian civil date: 1941-11-09, Islamic: 1441-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►10:46; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►12:11; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शिवः►28:17*; सिद्धः►
  • २|🌛-🌞|करणम् — विष्टिः►10:46; बवः►24:02*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.44° → -13.13°), शनैश्चरः (13.88° → 14.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.83° → -40.00°), गुरुः (25.56° → 26.35°), मङ्गलः (51.20° → 51.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:15🌇
  • 🌛चन्द्रोदयः—09:35; चन्द्रास्तमयः—21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—12:32-13:58; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:32

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • मार्कण्डेय-जयन्ती

मार्कण्डेय-जयन्ती

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details