2020-02-01

माघः-11-07,मेषः-अश्विनी🌛🌌◢◣मकरः-श्रवणः-10-18🌌🌞◢◣तपः-11-12🪐🌞शनिः

  • Indian civil date: 1941-11-12, Islamic: 1441-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►18:11; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►20:51; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शुभः►30:26*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►18:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.45° → -15.07°), शनैश्चरः (16.58° → 17.48°), शुक्रः (-40.35° → -40.53°), मङ्गलः (52.20° → 52.53°), गुरुः (27.95° → 28.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रोदयः—11:26; चन्द्रास्तमयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • अचला-सप्तमी-व्रतम्, तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै, द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१०, नर्मदा-जयन्ती, मन्वादिः-(सावर्णिः-[८]), मैसूरु-कृष्ण-राजस्याभिषेकः #१२५, रथ-सप्तमी

अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details

द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१०

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2611 (Kali era).
Adi Shankara founded Dwaraka Mutt in Sadharana year with HastamalakaAcharya as first

Details

मैसूरु-कृष्ण-राजस्याभिषेकः #१२५

Event occured on 1895-02-01 (gregorian). 4th kRShNa-rAja-vaDiya, rAjarShi, ascends the throne

Details

मन्वादिः-(सावर्णिः-[८])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details

रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

Observed on Aśvinī nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details