2020-02-06

माघः-11-12,मिथुनम्-आर्द्रा🌛🌌◢◣मकरः-श्रवणः-10-23🌌🌞◢◣तपः-11-17🪐🌞गुरुः

  • Indian civil date: 1941-11-17, Islamic: 1441-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:23; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:19*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►24:37*; श्रविष्ठा►

  • 🌛+🌞योगः — विष्कम्भः►25:16*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►09:03; बालवः►20:23; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.85° → 54.18°), शुक्रः (-41.20° → -41.37°), बुधः (-17.17° → -17.55°), गुरुः (31.94° → 32.74°), शनैश्चरः (21.08° → 21.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—15:29; चन्द्रास्तमयः—04:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—14:00-15:26; यमघण्टः—06:48-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्

उत्सवाः

  • अरिवाट्टाय नायऩार् (१२) गुरुपूजै, कपाली तॆप्पोत्सवम्, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, वराह-द्वादशी, हरिवासरः

अरिवाट्टाय नायऩार् (१२) गुरुपूजै

Observed on Ārdrā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →03:18

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कपाली तॆप्पोत्सवम्

Details

तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mahavishnu created black til by extreme tapaḥ on this day; light til deepam and offer tilānnam naivedyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलतैलेन दीपाश्छ देयाह् देव गृहेषु च।
निवेदयेत् तिलानेव

Details

वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details