2020-02-07

माघः-11-13,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रविष्ठा-10-24🌌🌞◢◣तपः-11-18🪐🌞शुक्रः

  • Indian civil date: 1941-11-18, Islamic: 1441-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:31; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — प्रीतिः►22:26; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►07:33; तैतिलः►18:31; गरः►29:21*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.18° → 54.51°), शुक्रः (-41.37° → -41.53°), गुरुः (32.74° → 33.54°), बुधः (-17.55° → -17.85°), शनैश्चरः (21.98° → 22.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—16:29; चन्द्रास्तमयः—05:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:26-16:52; गुलिककालः—08:14-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, तै-वॆळ्ळिक्किऴमै, देवी-पर्व-११, मकर-पुष्योत्सवः, वराह-कल्पादिः

देवी-पर्व-११

Observed on Śukla-Caturdaśī tithi of Māghaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कपाली तॆप्पोत्सवम्

Details

मकर-पुष्योत्सवः

Observed on Puṣyaḥ nakshatra of Makaraḥ (sidereal solar) month (Rātrimānam/puurvaviddha). सूर्ये मकरराशौ सति, खे विपरीतदिशि चन्द्रमसि पुष्यनक्षत्रे सत्य् उत्सवोयम् आचर्यते। एतादृशे दिने पार्वती कार्त्तिकेयाय शक्त्यायुधं ददौ शूरपद्मादिनिग्रहाय।

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details

वराह-कल्पादिः

Observed on Śukla-Trayodaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). varāha-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details