2020-02-09

माघः-11-15,कर्कटः-आश्रेषा🌛🌌◢◣मकरः-श्रविष्ठा-10-26🌌🌞◢◣तपः-11-20🪐🌞भानुः

  • Indian civil date: 1941-11-20, Islamic: 1441-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►13:03; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:41; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — सौभाग्यः►15:25; शोभनः►
  • २|🌛-🌞|करणम् — बवः►13:03; बालवः►23:25; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (34.35° → 35.15°), मङ्गलः (54.84° → 55.16°), बुधः (-18.06° → -18.17°), शनैश्चरः (23.78° → 24.68°), शुक्रः (-41.69° → -41.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—18:33; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:53-18:19; यमघण्टः—12:33-14:00; गुलिककालः—15:26-16:53

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३५, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, प्रोक्लस्-जन्म #१६०८, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, ललिता-जयन्ती, शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२४९, सङ्ग्रामसिंहो हतः #४९२

काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३५

Observed on Kṛṣṇa-Prathamā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4486 (Kali era).
Sarvajñaviṣṇu (name of Śrī Vidyātīrtha before initiation), son of Śārṅgapāṇi) of Bilvaranya received initiation into asceticism from the sage preceptor Chandraśekhara; remaining in the seat of the master, engrossed in/attached to the worship of Lord Yogeśa and the Goddess who dwells in the Cakrarāja, He was surrounded by the eminent saints—Śrī Mādhava, Bukka and Bhārati tīrtha. He decorated the seat by remaining in Kāṅci only for seventy-three years and after directing eight disciples who shone like the presiding deities of eight quarters to take care of the Pīṭha, He, the steadfast one, resorting to the peaks of Himalayas with the only companion disciple, Śaṅkarānanda, observed severe penance for fifteen years. This preceptor, in the course of penance itself, as the attending disciple was looking at, merged in the Supreme Effulgence of the Sun on the pratipad (first day) of the bright fortnight of the Māgha month in the year Raktākṣī. The disciple too afflicted with grief heavily returned to his Maṭha. In the meantime, the eight disciples too protected the Pīṭha as per the directions; gladdened on seeing the disciple Śaṅkarānanda, they entered into that Maṭha of their preceptor. This preceptor, adored by Śrī Vidyāraṇya, Saccidānanda and others is also known popularly as Vidyānātha, Vidyeśa, Vidyāśaṅkara, Vidyātīrtha and Śaṅkarānandaguru.

बिल्वारण्यजशार्ङ्गपाणितनयः सर्वज्ञविष्णुः श्रयन्
सन्न्यासं गुरुचन्द्रशेखरमुनेरास्थाय पीठीं गुरोः
योगेशस्य च चक्रराजवसतेर्देव्याश्च सक्तोऽर्चने
श्रीमन्माधवबुक्कभारतियतिप्रष्ठैर्महिष्ठैर्वृतः॥९८॥
काञ्च्यामेव स सप्ततिं त्रिसहितां वर्षान् विभूष्यासनं
शिष्यानष्ट दिशागजायितयतीन् आदिश्य पीठावने।
यावत्पञ्चदशाब्दपूर्ति हिमवच्छृङ्गाश्रयः शङ्करा-
नन्दैकानुचरश्चचार परमं धीरस्तपो दुश्चरम्॥९९॥
तपस्यन्नेवासौ तरुणतरणेर्धाम्नि परमे
निलीनोऽन्तर्हित्या निमिषति च पार्श्वे परिचरे।
श्रितो रक्ताक्ष्यब्दे प्रतिपदि तपस्येष बहुले
श्वसन् शिष्योऽप्यार्त्या न्यवृतद् असदत् स्वं च स मठम्॥१००॥
अत्रान्तरेऽष्टापि यथानियोगम् आचार्यपीठीम् अविरोधमावुः।
तं शङ्करानन्दम् उदीक्ष्य हृष्टाः देष्टुर्मठं तं निरवीविशन्त॥१०१॥
—पुण्यश्लोकमञ्जरी

Details

ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details

माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

प्रोक्लस्-जन्म #१६०८

Event occured on 0412-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning. Roman Polytheist Platonist sage Proclus was born on this day

Details

सङ्ग्रामसिंहो हतः #४९२

Event occured on 1528-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning. Shortly after the defeat at khanvA, Sangra, grandson of kumbha, died on 30 January 1528 in Kalpi, evidently poisoned by his own chiefs who held his further plans against Babur to be suicidal.

Details

शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२४९

Event occured on 1771-02-09 (gregorian). Mahadji Scindia’s sardar Balarao Govind entered the Red fort & took possession from Zabeta Khan’s men, regaining control of Delhi after Panipat 1761.

After 1719, 1737, 1753-57, 1758-1761, the Marathas returned to Delhi and surrounded the city with their cannons on 8 February 1771. Mahadji Scindia, Ramchandra Ganesh, Visaji Krishna were the chiefs who were in the Maratha army. ‘In the morning the Marathas having planted guns on all 4 sides, began to fire on the fort of Delhi…the ASAD BURJ was demolished. At noon negotiations began with Scindia’s diwan..at sunset the little gate of the fort was opened’.- Delhi Chronicle, 1771.

Details