2020-02-11

माघः-11-18,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-28🌌🌞◢◣तपः-11-22🪐🌞मङ्गलः

  • Indian civil date: 1941-11-22, Islamic: 1441-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►26:53*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►07:26; सुकर्म►27:25*; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:35; विष्टिः►26:53*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.16° → -18.03°), शुक्रः (-42.01° → -42.17°), शनैश्चरः (25.58° → 26.48°), गुरुः (35.95° → 36.76°), मङ्गलः (55.49° → 55.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—08:13; चन्द्रोदयः—20:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:53; यमघण्टः—09:40-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६०

गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६०

Event occured on 1460-02-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Eldest son of Gajpati Kapileshvara - vIra-hamvIra-mahApatra and his nephew vIrabhadra-raghudeva-mahApatra (after likely taking on Khwaja-i-Jahan), captured the vArangal fort. The Bahmani generals fled - and the governor and other soldiers were spared their lives.

Context: Bahmanis had captured this fort from the Nayakas in 14th century. After rescuing the beseiged vellamA chief lingA-reDDi DevarakonDa and routing Bahmani Sultan’s forces there, Hambira and Raghudeva proceeded to Warangal.

Details