2020-02-13

माघः-11-20,कन्या-हस्तः🌛🌌◢◣कुम्भः-श्रविष्ठा-11-01🌌🌞◢◣तपः-11-24🪐🌞गुरुः

  • Indian civil date: 1941-11-24, Islamic: 1441-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:46; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►09:23; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शूलः►19:59; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►10:10; तैतिलः►20:46; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (27.38° → 28.28°), बुधः (-17.75° → -17.33°), गुरुः (37.56° → 38.36°), मङ्गलः (56.14° → 56.46°), शुक्रः (-42.32° → -42.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रास्तमयः—09:47; चन्द्रोदयः—22:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—14:00-15:27; यमघण्टः—06:46-08:13; गुलिककालः—09:40-11:07

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 08:20→21:08

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवं अम्बु तृणस्य च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details