2020-02-19

माघः-11-26,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-01🪐🌞बुधः

  • Indian civil date: 1941-11-30, Islamic: 1441-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►29:11*; शतभिषक्►

  • 🌛+🌞योगः — वज्रम्►07:46; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►27:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.69° → -11.26°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (42.40° → 43.21°), शुक्रः (-43.20° → -43.33°), मङ्गलः (58.08° → 58.40°), शनैश्चरः (32.79° → 33.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—14:54; चन्द्रोदयः—04:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:11-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्लेया भारतत्यागम् अघोषयन् #७४, कारि नायऩार् (४७) गुरुपूजै, गोल्वाल्कर-माधवो जातः #११४, चिप्लून्-राममन्दिर-भङ्गः #२९३, तपो-मासः, षडशीति-पुण्यकालः, सर्व-विजया-एकादशी, हरिवासरः

आङ्ग्लेया भारतत्यागम् अघोषयन् #७४

Event occured on 1946-02-19 (gregorian). British announced they will leave India

Details

षडशीति-पुण्यकालः

  • 10:26→10:26

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

चिप्लून्-राममन्दिर-भङ्गः #२९३

Event occured on 1727-02-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Svami Brahmendra had built a large temple of the bhArgava on hill near Chiplun, which was lavishly endowed by the Hindus of the Maharatta country. In 1727, the Siddi admiral, Siddi Sat, launched a naval raid on the adjacent territory of Govalkot and Anjanvel, annexed them and fortified them for an offensive on the Hindus. The African imitator of his Arab role-models was seized with an itch to become a Ghazi and be recognized as a pre-eminent Moslem. So on Shivaratri day, Feb 8th 1727, he launched a Jihad to attack the Rama temple on the Chiplun hill. Having desecrated the idols he rounded up several hundred brAhmaNas and tortured them and killed many of them. This attack enraged the Hindus who called upon Shahu to take the strongest action.

Details

गोल्वाल्कर-माधवो जातः #११४

Event occured on 1906-02-19 (gregorian). Madhav Sadashiv Golwalkar, 2nd RSS head, born.

Details

हरिवासरः

  • →21:14

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ekādaśī.

Details

तपो-मासः

  • →10:26