2020-02-23

माघः-11-30,कुम्भः-श्रविष्ठा🌛🌌◢◣कुम्भः-शतभिषक्-11-11🌌🌞◢◣तपस्यः-12-05🪐🌞भानुः

  • Indian civil date: 1941-12-04, Islamic: 1441-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:02; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►13:41; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — परिघः►07:29; शिवः►
  • २|🌛-🌞|करणम् — चतुष्पात्►08:00; नाग►21:02; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.09° → -4.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (36.41° → 37.31°), गुरुः (45.65° → 46.46°), मङ्गलः (59.35° → 59.67°), शुक्रः (-43.73° → -43.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—18:18; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—16:56-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • कलियुगादिः, पार्वणव्रतम् अमावास्यायाम्, पुरन्दरदास-आराधना #४५६, माघ-स्नानपूर्तिः, व्यतीपात-योगः (अलभ्यम्), सर्व-माघ-अमावास्या (अलभ्यम्–शतभिषक्)

कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पुरन्दरदास-आराधना #४५६

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4665 (Kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम्॥

Details

सर्व-माघ-अमावास्या (अलभ्यम्–शतभिषक्)

व्यतीपात-योगः (अलभ्यम्)

If, on a Sunday, amāvāsyā and one of the stars—śravaṇam, aśvinī, śraviṣṭhā, ārdrā or āśreṣā—occurs, then it is called vyatīpāta yogaḥ, equal to a hundred sūrya grahaṇams in merit.

श्रवणाश्विधनिष्ठार्द्रानागदैवतमापतेत्।
रविवारयुतामायां व्यतीपातः स उच्यते।
व्यतीपाताख्ययोगोऽयं शतार्कग्रहसन्निभः॥

Details

  • References
    • Mahabharatam
  • Edit config file
  • Tags: RareDays Combinations AmavasyaDays