2020-02-26

फाल्गुनः-12-03,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कुम्भः-शतभिषक्-11-14🌌🌞◢◣तपस्यः-12-08🪐🌞बुधः

  • Indian civil date: 1941-12-07, Islamic: 1441-07-02 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►28:12*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►22:06; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — साध्यः►09:30; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►14:55; गरः►28:12*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.05° → 2.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (39.12° → 40.03°), शुक्रः (-44.11° → -44.23°), मङ्गलः (60.30° → 60.62°), गुरुः (48.09° → 48.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—08:10; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—12:32-14:00; यमघण्टः—08:09-09:36; गुलिककालः—11:04-12:32

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • सावर्कर-वीरस्य प्रायोपवेशः #५४

सावर्कर-वीरस्य प्रायोपवेशः #५४

Event occured on 1966-02-26 (gregorian). On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details