2020-02-28

फाल्गुनः-12-04,मेषः-अश्विनी🌛🌌◢◣कुम्भः-शतभिषक्-11-16🌌🌞◢◣तपस्यः-12-10🪐🌞शुक्रः

  • Indian civil date: 1941-12-09, Islamic: 1441-07-04 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►06:44; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►28:01*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शुक्लः►11:16; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►06:44; बवः►19:58; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (4.12° → 6.17°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.94° → 61.25°), शुक्रः (-44.35° → -44.46°), गुरुः (49.72° → 50.54°), शनैश्चरः (40.93° → 41.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—09:24; चन्द्रास्तमयः—22:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:08-09:36

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्, पून्तानं-जयन्ती #४७३, वेङ्कट-रामार्यस्याविश्कारः #९२

पून्तानं-जयन्ती #४७३

Observed on Aśvinī nakshatra of Kumbhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4648 (Kali era).
Poonthanam, a great devotee of Guruvayurappan, enriched Malayalam devotional literature with his renowned poetic composition ‘Jnanapana’, a philosophical work of all times. On this day, recital of Poonthanam’s works and debate takes place. A one week literary festival is conducted at Poonthanam illam.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्

Details

वेङ्कट-रामार्यस्याविश्कारः #९२

Event occured on 1928-02-28 (gregorian). CV Raman discovered the Raman Effect on this day in 1928

Details