2020-03-01

फाल्गुनः-12-06,मेषः-अपभरणी🌛🌌◢◣कुम्भः-शतभिषक्-11-18🌌🌞◢◣तपस्यः-12-12🪐🌞भानुः

  • Indian civil date: 1941-12-11, Islamic: 1441-07-06 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:16; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►06:40; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — इन्द्रः►12:32; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:16; गरः►24:09*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (8.16° → 10.08°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (51.36° → 52.18°), शनैश्चरः (42.74° → 43.65°), शुक्रः (-44.57° → -44.68°), मङ्गलः (61.56° → 61.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:32🌞️-18:25🌇
  • 🌛चन्द्रोदयः—10:45; चन्द्रास्तमयः—23:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:25; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्, नन्दा-सप्तमी, वैधृति-श्राद्धम्, शिवराजो जातः #३९०

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

शिवराजो जातः #३९०

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details