2020-03-02

फाल्गुनः-12-07,वृषभः-कृत्तिका🌛🌌◢◣कुम्भः-शतभिषक्-11-19🌌🌞◢◣तपस्यः-12-13🪐🌞सोमः

  • Indian civil date: 1941-12-12, Islamic: 1441-07-07 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:53; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:53; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वैधृतिः►12:41; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►12:53; विष्टिः►25:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.08° → 11.91°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (52.18° → 53.00°), मङ्गलः (61.88° → 62.19°), शनैश्चरः (43.65° → 44.56°), शुक्रः (-44.68° → -44.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—11:31; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—08:06-09:35; यमघण्टः—11:03-12:31; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:46); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्, श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

Details

श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4695 (Kali era).

Details