2020-03-04

फाल्गुनः-12-09,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कुम्भः-शतभिषक्-11-21🌌🌞◢◣तपस्यः-12-15🪐🌞बुधः

  • Indian civil date: 1941-12-14, Islamic: 1441-07-09 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:00; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►11:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►11:25; पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►11:22; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►14:00; तैतिलः►25:46*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.65° → 15.27°), शनैश्चरः (45.46° → 46.37°), गुरुः (53.82° → 54.65°), मङ्गलः (62.50° → 62.81°), शुक्रः (-44.89° → -44.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—13:14; चन्द्रास्तमयः—02:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—12:31-13:59; यमघण्टः—08:05-09:34; गुलिककालः—11:02-12:31

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्

Details