2020-03-05

फाल्गुनः-12-10,मिथुनम्-आर्द्रा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-22🌌🌞◢◣तपस्यः-12-16🪐🌞गुरुः

  • Indian civil date: 1941-12-15, Islamic: 1441-07-10 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:19; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►11:24; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►09:45; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►13:19; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.98° → -45.08°), मङ्गलः (62.81° → 63.12°), शनैश्चरः (46.37° → 47.28°), गुरुः (54.65° → 55.47°), बुधः (15.27° → 16.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—14:11; चन्द्रास्तमयः—03:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:11; साङ्गवः-मु॰2—09:45-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—13:59-15:28; यमघण्टः—06:36-08:05; गुलिककालः—09:33-11:02

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, वेङ्कटाचले प्लवोत्सव-प्रारम्भः

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

Details

वेङ्कटाचले प्लवोत्सव-प्रारम्भः

Details