2020-03-06

फाल्गुनः-12-11,कर्कटः-पुनर्वसुः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-23🌌🌞◢◣तपस्यः-12-17🪐🌞शुक्रः

  • Indian civil date: 1941-12-16, Islamic: 1441-07-11 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►11:47; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►10:37; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सौभाग्यः►07:28; शोभनः►28:32*; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►11:47; बवः►22:43; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.08° → -45.17°), बुधः (16.79° → 18.19°), शनैश्चरः (47.28° → 48.19°), गुरुः (55.47° → 56.29°), मङ्गलः (63.12° → 63.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—04:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—11:02-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:04-09:33

  • शूलम्—प्रतीची दिक् (►11:20); परिहारः–गुडम्

उत्सवाः

  • कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, प्रतापरावो हतः #३४६, रंगभरी एकादशी, राजारामो जातः #३५०, वेङ्कटाचले प्लवोत्सवः, सर्व-आमलकी-एकादशी, हरिवासरः

हरिवासरः

  • →17:17

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रतापरावो हतः #३४६

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details

राजारामो जातः #३५०

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details

रंगभरी एकादशी

Observed on Śukla-Ekādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ekādaśī.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

Details

वेङ्कटाचले प्लवोत्सवः

Details