2020-03-07

फाल्गुनः-12-12,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-18🪐🌞शनिः

  • Indian civil date: 1941-12-17, Islamic: 1441-07-12 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:29; शुक्ल-त्रयोदशी►30:31*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►25:04*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:29; कौलवः►20:04; तैतिलः►30:31*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (48.19° → 49.10°), गुरुः (56.29° → 57.12°), शुक्रः (-45.17° → -45.26°), बुधः (18.19° → 19.47°), मङ्गलः (63.43° → 63.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—16:12; चन्द्रास्तमयः—05:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—09:33-11:01; यमघण्टः—13:59-15:28; गुलिककालः—06:35-08:04

  • शूलम्—प्राची दिक् (►09:44); परिहारः–दधि

उत्सवाः

  • काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२, गोविन्द-महाद्वादशी, जया-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्, नरसिंह-द्वादशी, पयोव्रत-समापनम्, यदुगिरिसरे त्र्यम्बकरावो हैदरं जयति #२४९, वेङ्कटाचले प्लवोत्सवः, शनि-प्रदोष-व्रतम्, २००६-वाराणासी-विस्फोटाः #१४

गोविन्द-महाद्वादशी

Phalguni Dvadashi tithi, combined with Pushya nakshatra.

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२

Observed on Śukla-Trayodaśī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5119 (Kali era).

Details

नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्। अर्चयेदरविन्दाक्षं भक्त्या परमया।अ।अन्वितः॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्

Details

यदुगिरिसरे त्र्यम्बकरावो हैदरं जयति #२४९

Event occured on 1771-03-07 (gregorian). Moti tAlab / tonnur kere- Melukote battlefield where Trimbak rao Pethe, uncle to Sadashiv rao, inflicted a major defeat on Hyder Ali & Tipu on 7 March 1771. Srirangapatna placed under a siege for 6 weeks. Hyder eventually paid a 50 lakh indemnity & signed a treaty.

Details

२००६-वाराणासी-विस्फोटाः #१४

Event occured on 2006-03-07 (gregorian). The blasts occurred nearly simultaneously shortly after 18:00 IST. The first blast took place at 18:20 at the crowded Sankat Mochan Hanuman Temple near the Banaras Hindu University. Hundreds of pilgrims were in temple as it was a Tuesday. One other blast followed at the Varanasi Cantonment Railway Station. 28 people were reportedly killed and 101 injured.

Islamic group Lashkar-e Kahar/Qahab claimed responsibility.

Details

वेङ्कटाचले प्लवोत्सवः

Details

शनि-प्रदोष-व्रतम्

  • 18:25→19:14

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details