2020-03-08

फाल्गुनः-12-14,कर्कटः-आश्रेषा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-25🌌🌞◢◣तपस्यः-12-19🪐🌞भानुः

  • Indian civil date: 1941-12-18, Islamic: 1441-07-13 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:04*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:51; मघा►28:08*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सुकर्म►21:08; धृतिः►
  • २|🌛-🌞|करणम् — गरः►16:50; वणिजः►27:04*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (49.10° → 50.01°), मङ्गलः (63.74° → 64.04°), शुक्रः (-45.26° → -45.34°), बुधः (19.47° → 20.65°), गुरुः (57.12° → 57.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:13; चन्द्रास्तमयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:26; यमघण्टः—12:30-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्

उत्सवाः

  • कुम्भमाघोत्सवः, तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्, नटराजर् महाभिषेकम्, वेङ्कटाचले प्लवोत्सवः

कुम्भमाघोत्सवः

Observed on Maghā nakshatra of Kumbhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). कुम्भसंस्थे दिनकरे पौर्णम्यां पितृदैवते। सकृत्सन्दर्शनात् शम्भो ब्रह्मघ्नकलुषं हर॥ —कुम्भघोण-माहात्म्ये ब्रह्म-प्रार्थना

कुम्भराशौ सूर्ये सति, खे विपरीतदिशि मघासु च चन्द्रमसि सति पर्वेदम्।

एतादृशे दिने दाक्षायणी दक्षेण लब्धा। गुहेन शिवायोपदिष्टश्च प्रणवः। वराहेण पृथिवी चोद्धृता।

कुम्भघोणक्षेत्रे स्नानस्य विशेषः। शिवानुग्रहेण तत्र सर्वा अपि नद्यः पापनिवृत्त्याय आयन्ति।

Details

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kumbhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्

Details

वेङ्कटाचले प्लवोत्सवः

Details