2020-03-11

फाल्गुनः-12-17,कन्या-हस्तः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-28🌌🌞◢◣तपस्यः-12-22🪐🌞बुधः

  • Indian civil date: 1941-12-21, Islamic: 1441-07-16 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►15:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►18:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — गण्डः►08:09; वृद्धिः►27:56*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►25:43*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (59.61° → 60.44°), बुधः (22.67° → 23.53°), शुक्रः (-45.49° → -45.56°), शनैश्चरः (51.83° → 52.74°), मङ्गलः (64.65° → 64.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—07:36; चन्द्रोदयः—20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—12:29-13:58; यमघण्टः—08:02-09:31; गुलिककालः—11:00-12:29

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • ऎऱिपत्त नायऩार् (७) गुरुपूजै, खर्द-युद्धम् #२२५, प्रतापसिंह-शासनारम्भः #४४८, ब्रह्म-कल्पादिः

ब्रह्म-कल्पादिः

Observed on Kṛṣṇa-Tṛtīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). brahma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

खर्द-युद्धम् #२२५

Event occured on 1795-03-11 (gregorian). marATha-s routed nizAm’s forces. After several skirmishes Nizams infantry under Raymond launched an attack on the Marathas but Scindia forces under Jivabadada Kerkar defeated them and launched a counter attack which proved to be decisive. The rest of the Hyderabad army fled to the fort of Kharda. The Nizam started negotiations and they were concluded in April 1795. Nizam ceded territory and paid an indemnity of Rupees 3 crores to Marathas.

Details

प्रतापसिंह-शासनारम्भः #४४८

Event occured on 1572-03-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Mewar nobles support Maharana Pratap for the throne & force Jagmal (9th son of udayasiMha who died a couple of days ago) to step down. Jagmal departs to serve Mughals.

Details