2020-03-14

फाल्गुनः-12-21,तुला-विशाखा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞शनिः

  • Indian civil date: 1941-12-24, Islamic: 1441-07-19 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:25*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►12:18; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►17:35; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►17:15; वणिजः►28:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (54.56° → 55.47°), बुधः (24.96° → 25.55°), शुक्रः (-45.69° → -45.74°), मङ्गलः (65.57° → 65.87°), गुरुः (62.10° → 62.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—10:07; चन्द्रोदयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—09:30-10:59; यमघण्टः—13:58-15:27; गुलिककालः—06:31-08:00

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, शिवराजः कुतुब्शाहम् मिलति #३४३, सावित्री-व्रतम्

सावित्री-व्रतम्

Tradition in South India (especially Tamil Nadu), where all women perform this nonbu praying for their husband’s long life. This vratam was peformed by Savitri in the forest, following which she redeemed his life from Lord Yama.

Generally in orthodox Tamil families, the married women fast till the vrata time; and after tying the holy thread, they will eat nonbu adai and fast the rest of the day and eat milk and any fruit(preferably banana) in the night. The thread has to be tied till the next year’s festival. Till then, during bath, one applies turmeric powder to the rope.

पत्युर् दीर्घायुष्यं कामयन्त्यः सनैवेद्यं सुपूजितं व्रत-सूत्रं किञ्चन +उपोष्य पत्न्यः स्वकण्ठेषु बन्धयन्ति।

दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥

Details

मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 11:37→11:37

Mīna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शिवराजः कुतुब्शाहम् मिलति #३४३

Event occured on 1677-03-14 (gregorian). Julian date was converted to Gregorian in this reckoning. On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details