2020-03-16

फाल्गुनः-12-23,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-03🌌🌞◢◣तपस्यः-12-27🪐🌞सोमः

  • Indian civil date: 1941-12-26, Islamic: 1441-07-21 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:00*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►11:11; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धिः►13:28; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►15:04; कौलवः►27:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (56.38° → 57.30°), मङ्गलः (66.17° → 66.47°), बुधः (26.05° → 26.48°), गुरुः (63.77° → 64.61°), शुक्रः (-45.79° → -45.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—11:55; चन्द्रोदयः—01:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—07:59-09:29; यमघण्टः—10:58-12:28; गुलिककालः—13:57-15:27

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४७, पञ्च-पर्व-पूजा (अष्टमी), फाल्गुन-अष्टका-श्राद्धम्, व्यतीपात-श्राद्धम्

कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४७

Event occured on 1673-03-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Kondaji Farzand captured Panhala in a daring night escalade & the garrison was massacred.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

फाल्गुन-अष्टका-श्राद्धम्

Observed on Kṛṣṇa-Aṣṭamī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details