2020-03-18

फाल्गुनः-12-25,धनुः-पूर्वाषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-05🌌🌞◢◣तपस्यः-12-29🪐🌞बुधः

  • Indian civil date: 1941-12-28, Islamic: 1441-07-23 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:26*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:59; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वरीयान्►11:44; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►15:51; विष्टिः►28:26*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (66.77° → 67.07°), शनैश्चरः (58.21° → 59.13°), बुधः (26.85° → 27.14°), गुरुः (65.45° → 66.29°), शुक्रः (-45.88° → -45.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—02:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—12:27-13:57; यमघण्टः—07:58-09:28; गुलिककालः—10:57-12:27

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्