2020-03-19

फाल्गुनः-12-26,मकरः-उत्तराषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-06🌌🌞◢◣तपस्यः-12-30🪐🌞गुरुः

  • Indian civil date: 1941-12-29, Islamic: 1441-07-24 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►29:59*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — परिघः►11:35; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:09; बालवः►29:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (59.13° → 60.04°), गुरुः (66.29° → 67.13°), बुधः (27.14° → 27.37°), मङ्गलः (67.07° → 67.37°), शुक्रः (-45.91° → -45.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:37; चन्द्रोदयः—03:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:15-01:39

  • राहुकालः—13:57-15:27; यमघण्टः—06:27-07:57; गुलिककालः—09:27-10:57

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • देवी-पर्व-१२, स्मार्त-पापमोचनी-एकादशी

देवी-पर्व-१२

Observed on Kṛṣṇa-Ekādaśī tithi of Phālgunaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

स्मार्त-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details