2020-03-20

फाल्गुनः-12-27,मकरः-श्रवणः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-07🌌🌞◢◣मधुः-01-01🪐🌞शुक्रः

  • Indian civil date: 1941-12-30, Islamic: 1441-07-25 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:03; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शिवः►11:49; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►18:55; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.37° → 27.55°), मङ्गलः (67.37° → 67.67°), शनैश्चरः (60.04° → 60.96°), शुक्रः (-45.94° → -45.97°), गुरुः (67.13° → 67.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—15:27; चन्द्रोदयः—04:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—10:57-12:27; यमघण्टः—15:27-16:57; गुलिककालः—07:57-09:27

  • शूलम्—प्रतीची दिक् (►11:15); परिहारः–गुडम्

उत्सवाः

  • तपस्य-मासः/शिशिरऋतुः, मेष-विषु-पुण्यकालः, विजया/श्रवण-महाद्वादशी, विषुवदिनम्, वैष्णव-पापमोचनी-एकादशी, व्यञ्जुली-महाद्वादशी, श्रवण-व्रतम्, हरिवासरः

हरिवासरः

  • →12:27

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

मेष-विषु-पुण्यकालः

  • 05:19→13:19

Meṣa-Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

तपस्य-मासः/शिशिरऋतुः

  • →09:19

वैष्णव-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details

विषुवदिनम्

Observed on day 1 of Madhuḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details

विजया/श्रवण-महाद्वादशी

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details