2020-03-27

चैत्रः-01-03,मेषः-अश्विनी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-14🌌🌞◢◣मधुः-01-08🪐🌞शुक्रः

  • Indian civil date: 1942-01-07, Islamic: 1441-08-02 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:12; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►10:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►17:12; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►09:04; गरः►22:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (66.47° → 67.39°), बुधः (27.55° → 27.40°), मङ्गलः (69.45° → 69.75°), गुरुः (73.07° → 73.93°), शुक्रः (-45.97° → -45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—08:03; चन्द्रास्तमयः—20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—10:54-12:25; यमघण्टः—15:26-16:56; गुलिककालः—07:53-09:23

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्, पार्वतीश्वरयोरान्दोलनव्रतम्, मन्वादिः-(उत्तमः-[३]), रमना-काली-मन्दिर-नाशः #४९, वैधृति-श्राद्धम्, होल्कर-मल्हररावो मृतः #२५४

गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसवस्त्रफलानि वा॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम्॥
—मत्स्यपुराणम् (स्मृतिकौस्तुभे)

Details

  • References
    • Smriti Kaustubham p.89
  • Edit config file
  • Tags: SpecialVratam DeviPuja

होल्कर-मल्हररावो मृतः #२५४

Event occured on 1766-03-27 (gregorian). malharrAv holkar dies

Details

मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वतीश्वरयोरान्दोलनव्रतम्

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

तृतीयायां मधोर्देवीं शङ्करेण समन्विताम्।
कुङ्कुमागरुकर्पूरमणिवस्त्रसुगन्धकैः॥
स्रग्गन्धधूपदीपैश्च दमनेन विशेषतः।
आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा॥
रात्रौ जागरणं कार्यं प्रातर्देया च दक्षिणा।
हेमवस्त्रान्नपानानि ताम्बूलानि स्रजस्तथा।
सौभाग्याय सदा स्त्रीभिः कार्या पुत्रसुखेप्सुभिः॥
—देवीपुराणम् (स्मृतिकौस्तुभे)

Details

रमना-काली-मन्दिर-नाशः #४९

Event occured on 1971-03-27 (gregorian). Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details